ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     3. Puṇṇapātijātakaṃ
     tatheva puṇṇapātiyoti idaṃ satthā jetavane viharanto visavāruṇiṃ
ārabbha kathesi.
     Ekaṃ samayaṃ sāvatthiyaṃ surādhuttā sannipatitvā mantayiṃsu surāmūlaṃ
no khīṇaṃ kahaṃ nu kho labhissāmāti. Atheko kakkhaḷadhutto āha
mā cintayittha attheko upāyoti . Kataro upāyo nāmāti.

--------------------------------------------------------------------------------------------- page51.

Anāthapiṇḍiko aṅgulimuddikā pilandhitvā maṭṭhasāṭakanivattho rājupaṭṭhānaṃ gacchati mayaṃ surācāṭiyaṃ visaññīkaraṇabhesajjaṃ pakkhipitvā āpānaṃ sajjetvā nisīditvā anāthapiṇḍikassa āgamanakāle ito ehi mahāseṭṭhīti pakkositvā taṃ suraṃ pāyetvā visaññībhūtassa aṅgulimuddikā ca sāṭake ca gahetvā surāmūlaṃ karissāmāti. Te sādhūti sampaṭicchitvā tathā katvā seṭṭhissa āgamanakāle paṭimaggaṃ gantvā sāmi ito tāva āgacchatha ayaṃ amhākaṃ santike atimanāpā surā thokaṃ pivitvā gacchathāti vadiṃsu. Sotāpanno ariyasāvako kiṃ suraṃ pīvissati anatthiko samānopi ime dhutte pariggaṇhissāmīti tesaṃ āpānabhūmiṃ gantvā tesaṃ kiriyaṃ oloketvā ayaṃ surā imehi iminā nāma kāraṇena yojitāti ñatvā itodāni paṭṭhāya ime ito palāpessāmīti cintetvā āha are duṭṭhadhuttā tumhe surācāṭiyaṃ bhesajjaṃ pakkhipitvā āgatāgate pāyetvā visaññīkatvā vilumpissāmāti āpānamaṇḍalaṃ sajjetvā nisinnā kevalaṃ imaṃ suraṃ vaṇṇetha ekopi ko ukkhipitvā pivituṃ na ussahati sace ayaṃ ayojitā assa tumheva piveyyāthāti. Te dhutte tajjetvā tato palāpetvā attano gehaṃ gantvā dhuttehi katakāraṇaṃ tathāgatassa ārocessāmīti jetavanaṃ gantvā satthu ārocesi. Satthā na idāneva tāva gahapati te dhuttā taṃ vañcetukāmā jātā pubbepi paṇḍitepi vañcetukāmā ahesunti vatvā tena yācito atītaṃ āhari.

--------------------------------------------------------------------------------------------- page52.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasīseṭṭhī ahosi. Tadāpete dhuttā evameva sammantetvā suraṃ yojetvā bārāṇasīseṭṭhissa āgamanakāle paṭimaggaṃ gantvā evameva kathayiṃsu. Seṭṭhī anatthikopi hutvā te pariggaṇhitukāmo gantvā tesaṃ kiriyaṃ oloketvā idaṃ nāma ete kātukāmā palāpessāmi ne itoti cintetvā evamāha bho dhuttā suraṃ pivitvā rājakulaṃ gantuṃ nāma na yuttaṃ rājānaṃ disvā puna āgacchanto jānissāmi tumhe idheva nisīdathāti. Rājupaṭṭhānaṃ gantvā paccāgañchi. Dhuttā ito etha sāmīti. So tattha gantvā bhesajjena saṃyojitā cāṭiyo oloketvā evamāha bho dhuttā tumhākaṃ kiriyā mayhaṃ na ruccati tumhākaṃ surācāṭiyo yathāpūritāva ṭhitā tumhe kevalaṃ suraṃ vaṇṇetha na pana pivatha sacāyaṃ manāpā assa tumhepi piveyyātha imāya pana visasaṃyojitāya bhavitabbanti tesaṃ manorathaṃ bhindanto imaṃ gāthamāha tatheva puṇṇapātiyo aññāyaṃ vattate kathā ākārakena jānāmi nevāyaṃ bhaddakā surāti. Tattha tathevāti yathā mayā gamanakāle diṭṭhā idānipi imā surācāṭiyo tatheva puṇṇā. Aññāyaṃ vattate kathāti yā ayaṃ tumhākaṃ surāvaṇṇanakathā vattati sā aññāva abhūtā tucchā yadi hi esā surā manāpā assa tumhe piveyyātha upaḍḍhacāṭiyo avasisseyyuṃ tumhākaṃ pana ekenāpi surā na pītā. Ākārakena

--------------------------------------------------------------------------------------------- page53.

Jānāmīti tasmā iminā kāraṇena jānāmi. Nevāyaṃ bhaddakā surāti neva ayaṃ bhaddakā surā visasaṃyojitāya bhavitabbanti. Dhutte niggahetvā yathā puna evarūpaṃ na karonti tathā te tajjetvā vissajjesi. So yāvajīvaṃ dānādīni puññāni karitvā yathākammaṅgato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dhuttā etarahi dhuttā bārāṇasīseṭṭhī pana ahamevāti. Puṇṇapātijātakaṃ tatiyaṃ. ------------


             The Pali Atthakatha in Roman Book 36 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=994&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=994&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=353              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=347              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]