ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Upasāḷhajātakaṃ
     upasāḷhakanāmānanti idaṃ satthā jetavane viharanto ekaṃ
upasāḷhakaṃ nāma susānasuddhikaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira aḍḍho ahosi mahaddhano diṭṭhigatikattā pana
dhūravihāre vasantānampi buddhānaṃ saṅgahaṃ nāma na akāsi. Putto
panassa paṇḍito ahosi ñāṇasampanno. So mahallakakāle
puttaṃ āha mā kho maṃ tāta aññassa vasalassa jhāpitasusāne
jhāpehi, ekasmiṃ pana anucchiṭṭhasusāne yeva maṃ jhāpeyyāsīti.
Tāta ahaṃ tumhākaṃ jhāpetabbayuttakaṃ ṭhānaṃ na jānāmi, sādhu vata
maṃ ādāya gantvā imasmiṃ ṭhāne maṃ jhāpeyyāsīti tumhe va
ācikkhathāti. Brāhmaṇo sādhu tātāti taṃ ādāya nagarā
nikkhamitvā gijjhakūṭamatthakaṃ abhirūhitvā tāta idaṃ aññassa vasalassa
na jhāpitaṭṭhānaṃ, ettha maṃ jhāpeyyāsīti vatvā puttena saddhiṃ
pabbatā otarituṃ ārabhi. Satthā pana taṃ divasaṃ paccūsakāle
bodhaneyyabandhave olokento tesaṃ pitāputtānaṃ sotāpattimaggassa

--------------------------------------------------------------------------------------------- page71.

Upanissayaṃ addasa, tasmā taṃ maggaṃ gahetvā ṭhitaluddako viya pabbatapādaṃ gantvā tesaṃ pabbatamatthakā otarantānaṃ āgamayamāno nisīdi. Te otarantā satthāraṃ addasaṃsu. Satthā paṭisanthāraṃ karonto kahaṃ gamittha brāhmaṇāti pucchi. Māṇavo taṃ atthaṃ ārocesi. Satthā tena hi ehi, tava pitarā ācikkhitaṭṭhānaṃ gacchāmāti ubho pitāputte gahetvā pabbatamatthakaṃ āruyha kataraṃ ṭhānanti pucchi. Māṇavo imesaṃ tiṇṇaṃ pabbatānaṃ antaraṃ ācikkhi bhanteti āha. Satthā na kho māṇava tava pitā idāneva susānasuddhiko, pubbepi susānasuddhiko va na ceso idāneva imasmiṃ yeva ṭhāne maṃ jhāpeyyāsīti tava ācikkhati, pubbepi imasmiṃ yeva ṭhāne attano jhāpanabhāvaṃ ācikkhīti vatvā yācito atītaṃ āhari. Atīte imasmiṃ yeva rājagahe ayameva upasāḷhako brāhmaṇo ayameva cassa putto ahosi. Tadā bodhisatto magadharaṭṭhe brāhmaṇakule nibbattitvā paripuṇṇasippo isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto himavantappadese ciraṃ vasitvā loṇambilasevanatthāya gijjhakūṭe paṇṇasālāyaṃ vihāsi. Tadā so brāhmaṇo iminā va niyāmena puttaṃ vatvā puttena tumhe yeva me tathārūpaṃ ṭhānaṃ ācikkhathāti vutte idameva ṭhānaṃ ācikkhitvā puttena saddhiṃ otaranto bodhisattaṃ disvā tassa santikaṃ upasaṅkami. Bodhisatto ca iminā va niyāmena pucchitvā māṇavassa vacanaṃ sutvā ehi, tava pitarā ācikkhitaṭṭhānassa ucchiṭṭhabhāvaṃ vā

--------------------------------------------------------------------------------------------- page72.

Anucchiṭṭhabhāvaṃ vā jānissāmāti tehi saddhiṃ pabbatamatthakaṃ āruyha idaṃ tiṇṇaṃ pabbatānaṃ antaraṃ anucchiṭṭhaṭṭhānanti māṇavena vutte māṇava imasmiṃ yeva ṭhāne jhāpitakānaṃ pamāṇaṃ natthi, taveva pitā imasmiṃ yeva rājagahe brāhmaṇakule yeva nibbattitvā upasāḷhako yeva nāma hutvā imasmiṃ pabbatantare cuddasa ñātisahassāni jhāpito, paṭhaviyaṃ hi ajjhāpitaṭṭhānaṃ vā asusānaṭṭhānaṃ vā sīsānaṃ aniveṭhitaṭṭhānaṃ vā laddhuṃ na sakkāti pubbenivāsañāṇena paricchinditvā imaṃ gāthadvayamāha upasāḷhakanāmānaṃ sahassāni catuddasa asmiṃ padese daḍḍhāni natthi loke anāmataṃ. Yamhi saccañca dhammo ca ahiṃsā saññamo damo etadariyā sevananti etaṃ loke anāmatanti. Tattha anāmatanti amataṭṭhānaṃ hi upacāravasena amatanti vuccati. Taṃ paṭisedhento anāmatanti āha. Amatantipi pāṭho. Lokasmiṃ hi anamataṭṭhānaṃ 1- asusānaṭṭhānaṃ nāma natthīti attho. Yamhi saccañca dhammo cāti yasmiṃ puggale catusaccavatthukaṃ pubbabhāgasaccañāṇañceva lokuttaradhammo ca atthi. Ahiṃsāti paresaṃ avihesā aviheṭṭhanā. Saññamoti sīlasaññamo. Damoti indriyadamanaṃ. Idañca guṇajātaṃ yasmiṃ puggale atthi. Etadariyā sevantīti ariyā buddhā ca paccekabuddhā ca buddhasāvakā ca etaṃ ṭhānaṃ sevanti evarūpaṃ puggalaṃ upasaṅkamanti bhajantīti attho. Etaṃ loke @Footnote: 1 amataṭṭhānantipi.

--------------------------------------------------------------------------------------------- page73.

Anāmatanti etaṃ guṇajātaṃ loke amatabhāvasādhanato amataṃ nāma. Evaṃ bodhisatto pitāputtānaṃ dhammaṃ desetvā cattāro brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ubho pitāputtā sotāpattiphale patiṭṭhahiṃsu. Tadā pitāputtā va etarahi pitāputtā ahesuṃ, tāpaso pana ahamevāti. Upasāḷhajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 70-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1394&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1394&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1157              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1157              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]