ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     8 Sīhakoṭṭhukajātakaṃ
     sīhaṅgulī sīhanakhoti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi.
     Ekadivasaṃ kira kokāliko aññesu bahussutesu dhammakathaṃ kathentesu
sayampi kathetukāmo ahosi. Sabbaṃ heṭṭhāvuttanayeneva vitthāretabbaṃ.
     Taṃ pana pavattiṃ sutvā satthā na bhikkhave kokāliko idāneva
attano saddena pākaṭo jāto, pubbepi pākaṭo ahosi yevāti
vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page143.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto himavantappadese sīho hutvā ekāya sigāliyā saddhiṃ saṃvāsamanvāya puttaṃ paṭalabhati. So aṅgulīhi nakhehi kesarena vaṇṇasaṇṭhānenāti imehi ākārehi pitusadiso ahosi, saddena mātusadiso. Athekadivasaṃ deve vassitvā vigate sīhesu naditvā sīhakīḷaṃ kīḷantesu sopi tesaṃ antare naditukāmo hutvā sigālikaṃ nādaṃ nadi. Athassa saddaṃ sutvā sīhā tuṇhī ahesuṃ. Tassa saddaṃ sutvā aparo bodhisattassa sajātiputto tāta ayaṃ sīho vaṇṇādīhi amhehi samāno, saddo panassa aññasadiso, 1- ko nāmesoti pucchanto paṭhamaṃ gāthamāha sīhaṅgulī sīhanakho sīhapādapatiṭṭhito so sīho sīhasaṅghamhi eko nadati aññathāti. Tattha sīhapādapatiṭṭhitoti sīhapādeheva patiṭṭhito. Eko nadati aññathāti eko va avasesasīhehi asadisena sigālasaddena nadanto aññathā nadati. Taṃ sutvā bodhisatto tāta esa tava bhātā sigāliyā putto rūpena mayā sadiso saddena mātarā sadisoti vatvā sigāliputtaṃ āmantetvā tāta tvaṃ ito paṭṭhāya idha vasanto appasaddo vasa, sace puna nadissasi, sigālabhāvaṃ te jānissantīti ovadanto dutiyaṃ gāthamāha @Footnote: 1 aññādisotipi.

--------------------------------------------------------------------------------------------- page144.

Mā tvaṃ nadi rājaputta appasaddo vane vasi, sarena kho taṃ jāneyyuṃ na hi te pettiko saroti. Tattha rājaputtāti sīhamigarañño putto. Idañca pana ovādaṃ sutvā puna so nadituṃ na ussahi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā sigālo kokāliko ahosi, sajātiputto rāhulo, migarājā pana ahamevāti. Sīhakoṭṭhukajātakaṃ aṭṭhamaṃ. --------------


             The Pali Atthakatha in Roman Book 37 page 142-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2835&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2835&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1369              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1356              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1356              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]