ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     10 Sādhusīlajātakaṃ
     sarīradabyaṃ vuḍḍhabyanti idaṃ satthā jetavane viharanto aññataraṃ
brāhmaṇaṃ ārabbha kathesi.
     Tassa kira catasso dhītaro ahesuṃ. Tā cattāro janā
patthenti, tesu eko abhirūpo sarīrasampanno, eko vayappatto
mahallako, eko jātisampanno, eko sīlavā. Brāhmaṇo
cintesi dhītaro nivesantena kassa nu kho dātabbā, kiṃ rūpasampannassa
udāhu vayappattajātisampannasīlavantānaṃ aññatarassāti. So
cintentopi ajānitvā imaṃ kāraṇaṃ sammāsambuddho jānissati, taṃ
pucchitvā etesaṃ antare anucchavikassa dassāmīti gandhamālādīni
gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinno
bhagavato ādito paṭṭhāya tamatthaṃ ārocetvā bhante imesu catūsu
janesu kassa dātuṃ vaṭṭatīti pucchi. Satthā pubbepi te paṇḍitā

--------------------------------------------------------------------------------------------- page182.

Etaṃ pañhaṃ kathayiṃsu, bhavasaṅkhepagatattā pana sallakkhetuṃ na sakkosīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā āgantvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Athekassa brāhmaṇassa catasso dhītaro ahesuṃ. Tā evameva cattāro janā patthayiṃsu. Brāhmaṇo kassa nu kho dātabbāti ajānanto ācariyaṃ pucchitvā dātabbayuttakassa dassāmīti tassa santikaṃ gantvā tamatthaṃ pucchanto paṭhamaṃ gāthamāha sarīradabyaṃ vuḍḍhabyaṃ sojaccaṃ sādhusīliyaṃ brāhmaṇante va pucchāmi kinnu 1- tesaṃ vaṇimhaseti. Tattha sarīradabyanti ādīhi tesaṃ catunnaṃ vijjamāne guṇe pakāseti. Ayamettha adhippāyo dhītaro me cattārome janā patthenti, tesu ekassa sarīradabyaṃ atthi sarīrasampadā 2- abhirūpabhāvo saṃvijjati, ekassa vuḍḍhabyaṃ vuḍḍhabhāvo mahallakatā atthi, ekassa sojaccaṃ sujātatā jātisampadā atthi. Sujaccantipi pāṭho. Ekassa sādhusīliyaṃ sundarasīlabhāvo sīlasampadā atthi. Brāhmaṇante va pucchāmāti tesu ekassa nāmetā dātabbāti ajānantā mayaṃ bhavantaṃ brāhmaṇaññeva pucchāma. Kinnu tesaṃ vaṇimhaseti tesaṃ catunnaṃ janānaṃ kathaṃ 3- vaṇimhase icchāma, kassa tā kumārikā dadāmāti pucchatīti. @Footnote: 1 kannūtipi. 2 sarīrasampadāyātipi. 3 kantipi.

--------------------------------------------------------------------------------------------- page183.

Taṃ sutvā ācariyo rūpasampadādīsu vijjamānāsupi vipannasīlo gārayho, tasmā taṃ appamāṇaṃ, amhākaṃ sīlavantabhāvo ruccatīti imamatthaṃ pakāsento dutiyaṃ gāthamāha attho atthi sarīrasmiṃ vuḍḍhabyassa namo kare attho atthi sujātasmiṃ sīlaṃ asmāka ruccatīti. Tattha attho atthi sarīrasminti rūpasampanne sarīre attho viseso vuḍḍhi atthi yeva natthīti na vadāmi. Vuḍḍhabyassa namo kareti vuḍḍhabhāvassa pana namakārameva karomi, vuḍḍhabhāvo hi vandanamānanaṃ labhati. Attho atthi sujātasminti sujātepi purise vuḍḍhi atthi, jātisampatti hi icchitabbā yeva. Sīlaṃ asmāka ruccatīti amhākaṃ pana sīlameva ruccati. Sīlavā hi ācārasampanno sarīradabyavirahitopi pujjo pāsaṃsoti. Brāhmaṇo tassa vacanaṃ sutvā sīlavantasseva dhītaro adāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne brāhmaṇo sotāpattiphale patiṭṭhahi. Tadā brāhmaṇo ayameva ahosi, disāpāmokkho ācariyo pana ahamevāti. Sādhusīlajātakaṃ dasamaṃ. Ruhakavaggo pañcamo. ---------------

--------------------------------------------------------------------------------------------- page184.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 37 page 181-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3595&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3595&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=249              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1479              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1460              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1460              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]