ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       7 Guṇajātakaṃ
     yena kāmaṃ paṇāmetīti idaṃ satthā jetavane viharanto
ānandattherassa sāṭakasahassalābhaṃ ārabbha kathesi.
     Therassa kosalarañño antepure dhammavācanavatthuṃ heṭṭhā
mahāsālajātake āgatameva.
     Iti thero rañño antepure dhammaṃ vācento rañño
sahassagghanikānaṃ sāṭakānaṃ sahassaṃ āharayittha. Rājā tato pañca
sāṭakasatāni pañcannaṃ devisatānaṃ adāsi. Tā sabbāpi te sāṭake
@Footnote: 1 dāyakahatthī yuttataro.

--------------------------------------------------------------------------------------------- page31.

Yeva ṭhapetvā punadivase ānandattherassa datvā sayaṃ purāṇasāṭake yeva pārupetvā rañño pātarāsupaṭṭhānaṃ agamaṃsu. Rājā mayā tumhākaṃ sahassagghanikā sāṭakā dāpitā, kasmā tumhe te apārupetvāva āgatāti pucchi. Deva te amhehi therassa dinnāti āhaṃsu. Ānandattherena sabbe gahitāti. Āma devāti. Sammāsambuddhena ticīvaraṃ anuññātaṃ, ānandatthero dussavāṇijjaṃ maññe karissati, atibahū tena sāṭakā gahitāti therassa kujjhitvā bhuttapātarāso vihāraṃ gantvā therassa pariveṇaṃ pavisitvā theraṃ vanditvā nisinnova pucchi api nu bhante amhākaṃ ghare itthiyo tumhākaṃ santike dhammaṃ suṇanti vā uggaṇhanti vāti. Āma mahārāja gahetabbayuttakaṃ uggaṇhanti sotabbayuttakaṃ suṇantīti. Kiṃ tā suṇanti yeva udāhu tumhākaṃ nivāsanaṃ vā pārupanaṃ vā dentīti. Āma mahārāja tā ajja sahassagghanikāni pañca sāṭakasatāni adaṃsūti. Tumhehi gahitāni bhanteti. Āma mahārājāti. Nanu bhante satthārā ticīvarameva anuññātanti. Āma mahārāja bhagavatā ekassa bhikkhuno ticīvarameva paribhogasīsena anuññātaṃ, paṭiggahaṇaṃ pana avāritaṃ, tasmā mayāpi aññesaṃ jiṇṇacīvarakānaṃ dātuṃ te sāṭakā paṭiggahitāti. Te pana bhikkhū tumhākaṃ santike sāṭake labhitvā porāṇacīvarāni kiṃ karissantīti. Porāṇacīvaraṃ uttarāsaṅgaṃ karissantīti. Porāṇauttarāsaṅgaṃ kiṃ karissantīti. Antaravāsakaṃ karissantīti. Porāṇaantaravāsakaṃ kiṃ karissantīti. Paccattharaṇaṃ karissantīti.

--------------------------------------------------------------------------------------------- page32.

Porāṇapaccattharaṇaṃ kiṃ karissantīti. Bhūmattharaṇaṃ karissantīti. Porāṇabhūmattharaṇaṃ kiṃ karissantīti. Pādapuñchanaṃ karissantīti. Porāṇapādapuñchanaṃ kiṃ karissantīti. Mahārāja saddhādeyyaṃ nāma vinipātetuṃ na labhati, tasmā porāṇapādapuñchanaṃ vāsiyā koṭṭetvā mattikāya pakkhipitvā senāsanesu mattikālepanaṃ limpentīti 1- . bhante tumhākaṃ dinnaṃ yāva pādapuñchanāpi nassituṃ na labhati. Āma mahārāja amhākaṃ dinnampi nassituṃ na labhati, paribhogameva hotīti. Rājā tuṭṭho somanassappatto hutvā itarānipi gehe ṭhapitāni pañca sāṭakasatāni āharāpetvā therassa datvā anumodanaṃ sutvā theraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Thero paṭhamaladdhāni pañca sāṭakasatāni jiṇṇacīvarakānaṃ adāsi. Therassa pana pañcasatamattā saddhivihārikā. Tesu eko daharabhikkhu therassa bahūpakāro pariveṇaṃ sammajjati pānīyaparibhojanīyaṃ upaṭṭhapeti dantakaṭṭhamukhodakanhānodakaṃ deti vaccakuṭijantāgharasenāsanāni paṭijaggati hatthaparikammapādaparikammapiṭṭhiparikammādīni karoti. Thero pacchāladdhāni pañca sāṭakasatāni ayameva bahūpakāroti yuttavasena sabbānipi tasseva adāsi. Sopi sabbe te sāṭake bhājetvā attano samānupajjhāyānaṃ adāsi. Evaṃ sabbepi te laddhasāṭakā bhikkhū sāṭake chinditvā rajitvā kaṇikārapupphavaṇṇāni kāsāyāni nivāsetvā ca pārupitvā ca satthāraṃ upasaṅkamitvā ekamantaṃ nisīditvā evamāhaṃsu bhante sotāpannassa ariyasāvakassa mukholokanadānannāma atthīti. Na @Footnote: 1 dassentītipi karissantītipi.

--------------------------------------------------------------------------------------------- page33.

Bhikkhave ariyasāvakānaṃ mukholokanadānaṃ nāma atthīti. Bhante amhākaṃ upajjhāyena dhammabhaṇḍāgārikattherena sahassagghanikāni sāṭakāni pañcasatāni ekasseva daharabhikkhuno dinnāni, so pana attanā laddhe bhājetvā amhākaṃ adāsīti. Na bhikkhave ānando mukholokanena bhikkhuno deti, so panassa bhikkhu bahūpakāro, tasmā attano upakārakassa upakāravasena guṇavasena yuttavasena ca upakārakassa nāma paccupakāro kātuṃ vaṭṭatīti kataññūkatavedibhāvena adāsi, porāṇakapaṇḍitāpi hi attano upakārakānaññeva paccupakāraṃ kariṃsūti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā pabbataguhāyaṃ vasi. So ekadivasaṃ guhāya nikkhamitvā pabbatamuddhani ṭhatvā pabbatapādaṃ olokesi. Taṃ pana pabbatapādaṃ parikkhipitvā mahāsaro ahosi. Tassa ekasmiṃ unnataṭṭhāne uparithaddhakaddamapiṭṭhe mudūni haritatiṇāni jāyiṃsu. Sasakādayo ceva vilārasigālādayo ca sallahukamigā kaddamapiṭṭhake vicarantā tāni khādanti. Taṃ divasampi eko migo tāni khādanto vicarati. Sīho taṃ migaṃ gaṇhissāmīti pabbatamatthakā uppatitvā sīhavegena pakkhandi. Migo maraṇabhayatajjito viravanto palāyi. Sīho vegaṃ sandhāretuṃ asakkonto kalalapiṭṭhe patitvā osīditvā uggantuṃ asakkonto cattāro pāde thambhe viya otāretvā sattāhaṃ nirāhāro aṭṭhāsi. Atheko sigālo gocarapasuto taṃ disvā bhayena palāyi. Sīho

--------------------------------------------------------------------------------------------- page34.

Taṃ disvā pakkositvā bho sigāla mā palāyi, ahaṃ kalale laggo, jīvitaṃ me dehīti āha. Sigālo tassa santikaṃ gantvā ahantaṃ uddhareyyaṃ, uddhato pana maṃ khādeyyāsīti bhāyāmīti āha. Mā bhāyi, nāhantaṃ khādissāmi ahaṃ pana te guṇaṃ karissāmi, ekenupāyena maṃ uddharāhīti. Sigālo tasseva paṭiññaṃ gahetvā catunnampi pādānaṃ samantā kalale apanetvā catunnampi pādānaṃ catasso mātikā khanitvā udakaṃ abhimukhaṃ akāsi. Udakaṃ pavisitvā kalalaṃ mudukaṃ akāsi. Tasmiṃ khaṇe sigālo sīhassa udarantaraṃ pavisitvā vāyāmaṃ karohi sāmīti uccāsaddaṃ karonto sīsena udaraṃ pahari. Sīho vegaṃ janetvā kalalā uddharitvā uggantvā pakkhanditvā thale aṭṭhāsi. Sīho muhuttaṃ vissamitvā saraṃ oruyha kaddamaṃ dhovitvā nahāyitvā darathaṃ paṭipassambhetvā ekaṃ mahisaṃ vadhitvā dāṭhāhi ovijjhitvā maṃsaṃ ubbattetvā khāda sammāti sigālassa purato ṭhapetvā tena khādite pacchā attanā khādi. Puna sigālo ekaṃ maṃsapesiṃ ḍaṃsitvā gaṇhi. Idaṃ kimatthāya sammāti ca vutte tumhākaṃ dāsī atthi, tassā bhāgaṃ bhavissatīti āha. Sīho gaṇhāti vatvā sayampi sīhiyā atthāya maṃsaṃ gaṇhitvā ehi samma, amhākaṃ pabbatamuddhani gantvā sakhiyā vasanaṭṭhānaṃ gamissāmāti vatvā tattha gantvā maṃsaṃ khādāpetvā sigālañca sigāliñca assāsetvā ito paṭṭhāya idāni ahaṃ tumhākaṃ 1- paṭijaggissāmīti attano vasanaṭṭhānaṃ @Footnote: 1 tumhetipi.

--------------------------------------------------------------------------------------------- page35.

Netvā guhādvāre aññissā guhāya vasāpesi. Tato paṭṭhāya gocarāya gacchanto sīhiñca sigāliñca ṭhapetvā sigālena saddhiṃ gantavā nānāmige vadhitvā ubhopi tattheva maṃsaṃ khāditvā itarāsampi dvinnaṃ āharitvā denti. Evaṃ kāle gacchante sīhī ca dve putte vijāyi, sigālīpi dve putte. Te sabbepi samaggasaṃvāsaṃ vasiṃsu. Athekadivasaṃ sīhiyā etadahosi ayaṃ sīho sigāliñca sigālapotake ca ativiya piyāyati, kiṃ nūnimassa sigāliyā saddhiṃ santhavo atthi, tasmā evaṃ sinehaṃ karoti, yannūnāhaṃ imaṃ pīḷetvā tajjetvā ito palāpeyyanti. Sā sīhassa sigālaṃ gahetvā gocarāya gatakāle sigāliṃ pīḷesi tajjesi kiṃkāraṇā imasmiṃ ṭhāne vasasi na palāyasīti. Puttāpissā sigālaputte tatheva tajjiṃsu. Sigālī tamatthaṃ sigālassa kathetvā sīhassa vacanena etāya katabhāvampi na jānāma, ciraṃ vasimhā, amhākaṃ vasanaṭṭhānameva gacchāmāti āha. Sigālo tassā vacanaṃ sutvā sīhaṃ upasaṅkamitvā sāmi ciraṃ amhehi tumhākaṃ santike vuṭṭhaṃ, aticiraṃ vasantā nāma appiyā honti, amhākaṃ gocarāya pakkantakāle sīhī sigāliṃ viheṭhesi ismiṃ ṭhāne kasmā vasatha na palāyathāti tajjesi, sīhapotakāpi sigālapotake tajjenti, yo nāma yassa attano santike vāsaṃ na rocesi, 1- tena so yāhīti nīharitabbova, viheṭhanaṃ kimatthiyanti vatvā paṭhamaṃ gāthamāha yena kāmaṃ paṇāmeti, dhammo balavataṃ migi, unnadanti vijānāhi, jātaṃ saraṇato bhayanti. @Footnote: 1 rocetītipi.

--------------------------------------------------------------------------------------------- page36.

Tattha yena kāmaṃ paṇāmeti, dhammo balavatanti balavā nāma issaro attano sevakaṃ yena disābhāgena icchati tena disābhāgena paṇāmeti nīharati, esa dhammo balavataṃ, ayaṃ issarānaṃ sabhāvo paveṇidhammova, tasmā sace amhākaṃ vāsaṃ na rocetha ujukameva no nīharatha, viheṭhanena ko atthoti dīpento evamāha. Migīti sīhaṃ ālapati. So hi migarājatāya migo 1- assa atthīti migī. Unnadantīti sīhameva ālapati. So hi unnatānaṃ dantānaṃ atthitāya unnatā dantā assa atthīti unnadantī. Unnatadantītipi pāṭho yeva. Vijānāhīti esa issarānaṃ dhammoti evaṃ jānāhi. Jātaṃ saraṇato bhayanti amhākaṃ tumhe patiṭṭhaṭṭhena saraṇaṃ, tumhākaṃ yeva santikā no bhayaṃ jātaṃ, tasmā attano vasanaṭṭhānameva gamissāmāti dīpeti. Ayaṃ aparo nayo. Tava migī unnadantī mama puttadāraṃ tajjentī. Yena kāmaṃ paṇāmetīti yeneva yenākārena icchati tena paṇamati pavattati 2- viheṭhetipi palāpetipi, evaṃ tvaṃ vijānāhi. Tattha kiṃ sakkā amhehi kātuṃ, dhammo balavataṃ esa balavantānaṃ sabhāvo, idāni mayaṃ gamissāma, tasmā jātaṃ saraṇato bhayanti. Tassa vacanaṃ sutvā sīho sīhiṃ āha bhadde asukasmiṃ nāma kāle mama gocaratthāya gantvā sattame divase iminā sigālena imāya ca sigāliyā saddhiṃ āgatabhāvaṃ sarasīti. Āma sarāmīti. Jānāsi pana mayhaṃ sattāhaṃ anāgamanassa kāraṇanti. Na jānāmi @Footnote: 1 migātipi . 2 pavattetītipi.

--------------------------------------------------------------------------------------------- page37.

Sāmīti. Bhadde ahaṃ ekaṃ migaṃ gaṇhissāmīti gantvā virajjhitvā kalale laggo tato nikkhamituṃ asakkonto sattāhaṃ nirāhāro aṭṭhāsi, sohaṃ imaṃ sigālaṃ nissāya jīvitaṃ labhi, ayaṃ mama jīvitadāyako sahāyo, mittadhamme ṭhātuṃ samattho hi mitto dubbalo nāma natthi, ito paṭṭhāya mayhaṃ sahāyassa ca sahāyikāya ca puttakānañca evarūpaṃ avamānaṃ mā akāsīti vatvā sīho dutiyaṃ gāthamāha api cepi dubbalo mitto mittadhammesu tiṭṭhati so ñātako ca bandhu ca so mitto so ca me sakhā, dāṭhini mātimaññivho 1-, sigālo mama pāṇadoti. Tattha api cepīti eko apisaddo anuggahattho eko sambhāvanattho. Tatrāyaṃ yojanā. Dubbalopi ce mitto mittadhammesu api tiṭṭhati sace ṭhātuṃ sakkoti so ñātako ca bandhu ca so mettacittatāya mitto so ca sahāyaṭṭhena sakhā. Dāṭhini mātimaññivhoti bhadde dāṭhini samma sīhi mā mayhaṃ sahāyaṃ vā sahāyiṃ vā atimaññi, ayaṃ hi sigālo mama pāṇadoti. Sā sīhassa vacanaṃ sutvā sigālaṃ khamāpetvā tato paṭṭhāya saputtāya tāya saddhiṃ samaggasaṃvāsaṃ vasi. Sīhapotakāpi sigālapotakehi saddhiṃ kīḷamānā sammodamānānaṃ mātāpitūnaṃ atikkantakālepi mittabhāvaṃ abhinditvā sammodamānā vasiṃsu. Tesaṃ kira sattakulaparivaṭṭe abhijjamānā mettī 2- agamāsi. @Footnote: 1 mātimaññitthotipi, mātimañhivotipi . 2 mettintipi.

--------------------------------------------------------------------------------------------- page38.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā keci sakadāgāmino keci anāgāmino keci arahantā ahesuṃ. Tadā sigālo ānando ahosi, sīho pana ahamevāti. Guṇajātakaṃ sattamaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 30-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1054              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1054              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]