ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page23.

6 Alīnacittajātakaṃ alīnacittaṃ nissāyāti idaṃ satthā jetavane viharanto ekaṃ osaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ ekādasanipāte saṃvarajātake āvibhavissati. So pana bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu viriyaṃ osajjīti vutte saccaṃ bhagavāti āha. Atha naṃ satthā nanu tvaṃ bhikkhu pubbe viriyaṃ katvā maṃsapesisadisassa daharakumārassa dvādasayojanike bārāṇasinagare rajjaṃ gahetvā adāsi, idāni kasmā evarūpe sāsane pabbajitvā viriyaṃ osajjasīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasito avidūre vaḍḍhakīgāmo ahosi. Tattha pañcasatā vaḍḍhakī vasanti. Te nāvāya uparisotaṃ gantvā araññe pavisiṃsu. Te gehasambhāradārūni koṭṭetvā tattheva ekabhūmikadvibhūmikādibhede pāsāde 1- sajjetvā thambhato paṭṭhāya sabbadārūsu saññaṃ katvā nadītīraṃ netvā nāvaṃ āropetvā anusotena nagaraṃ āgantvā, ye yādisāni gehāni ākaṅkhanti, tesaṃ tādisāni katvā kahāpaṇe gahetvā puna tattheva gantvā gehasambhāre āharanti. Evaṃ tesaṃ jīvitaṃ kappentānaṃ ekasmiṃ kāle araññe khandhāvāraṃ bandhitvā dārūni koṭṭentānaṃ avidūre eko hatthī khadirakhānukaṃ akkami. Tassa so khānuko @Footnote: 1 gehetipi.

--------------------------------------------------------------------------------------------- page24.

Pādaṃ vijjhi. Balavavedanā vattanti. Pādo uddhumāyitvā pubbaṃ gaṇhi. So vedanāppatto tesaṃ dārukoṭṭanasaddaṃ sutvā ime vaḍḍhakī nissāya mayhaṃ sotthi bhavissatīti maññamāno tīhi pādehi tesaṃ santikaṃ gantvā avidūre nipajji. Vaḍḍhakī taṃ uddhumātapādaṃ disvā upasaṅkamitvā pāde khānukaṃ disvā tikhiṇāya vāsiyā khānukassa samantato odhikaṃ katvā rajjuyā bandhitvā ākaḍḍhamānā khānukaṃ nīharitvā pubbaṃ mocitvā uṇhodakena dhovitvā tadanurūpehi bhesajjehi na cirasseva vaṇaṃ phāsukaṃ kariṃsu. Hatthī arogo hutvā cintesi mayā ime vaḍḍhakī nissāya jīvitaṃ laddhaṃ, idāni tesaṃ mayā upakāraṃ kātuṃ vaṭṭatīti. So tato paṭṭhāya vaḍḍhakīhi saddhiṃ rukkhe nīharitvā tacchantānaṃ parivaṭṭetvā deti vāsiādīni upasaṃharati. Soṇḍāya veṭhetvā kāḷasuttakoṭiyaṃ gaṇhāti. Vaḍḍhakīpissa bhojanavelāya ekekaṃ piṇḍaṃ datvā pañca piṇḍasatāni denti. Tassa pana hatthissa putto sabbaseto hatthājānīyapotako atthi. Tenassa etadahosi ahaṃ etarahi mahallako idāni mayā imesaṃ vaḍḍhakīnaṃ kammakaraṇatthāya puttaṃ datvā gantuṃ vaṭṭatīti. So vaḍḍhakīnaṃ anācikkhitvāva araññaṃ pavisitvā puttaṃ ānetvā ayaṃ hatthipotako mama putto, tumhehi mayhaṃ jīvitaṃ dinnaṃ, ahaṃ vo vejjavetanatthāya imaṃ dammi, ayaṃ tumhākaṃ ito paṭṭhāya kammāni karissatīti vatvā ito paṭṭhāya puttaka mayā kattabbaṃ kammaṃ tvaṃ karohīti puttaṃ ovaditvā vaḍḍhakīnaṃ

--------------------------------------------------------------------------------------------- page25.

Datvā sayaṃ araññaṃ pāvisi. Tato paṭṭhāya hatthipotako vaḍḍhakīnaṃ vacanaṃ karoti ovādakkhamo hutvā sabbakiccāni karoti. Tepi taṃ pañcahi piṇḍasatehi posenti. So kammaṃ katvā nadiṃ otaritvā nhāyitvā kīḷitvā āgacchati. Vaḍḍhakidārakāpi taṃ soṇḍādīsu gahetvā udakepi thalepi tena saddhiṃ kīḷanti. Ājānīyā pana hatthinopi assāpi purisāpi udake uccāraṃ vā passāvaṃ vā na karonti. Tasmāpi so udake uccāraṃ vā passāvaṃ vā akatvā bahinadītīre yeva karoti. Athekasmiṃ divase uparinadiyā devo vassi. Atha sukkhaṃ hatthilaṇḍaṃ udakena nadiṃ otaritvā gacchantaṃ bārāṇasinagare titthe ekasmiṃ gumbe laggitvā aṭṭhāsi. Atha rañño hatthigopakā hatthī nhāpessāmāti pañca hatthisatāni nayiṃsu. Te ājānīyalaṇḍassa gandhaṃ ghāyitvā ekopi hatthī nadiṃ otarituṃ na ussahi, sabbepi naṅguṭṭhaṃ ukkhipitvā palāyituṃ ārabhiṃsu. Hatthigopakā hatthācariyānaṃ ārocesuṃ. Te udake paripanthena bhavitabbanti udakaṃ sodhāpetvā tasmiṃ gumbe taṃ ājānīyalaṇḍaṃ disvā idamettha kāraṇanti ñatvā pāṭiṃ āharāpetvā udakassa pūretvā taṃ tattha madditvā hatthīnaṃ sarīresu siñcāpesuṃ. Sarīrāni sugandhāni ahesuṃ. Tasmiṃ kāle te nadiṃ otaritvā nhāyiṃsu. Hatthācariyā rañño taṃ pavattiṃ ārocetvā taṃ hatthājānīyaṃ pariyesitvā ānetuṃ vaṭṭati devāti āhaṃsu. Rājā nāvāsaṅghāṭehi

--------------------------------------------------------------------------------------------- page26.

Nadiṃ pakkhanditvā uddhaṃgāmīhi nāvāsaṅghāṭehi vaḍḍhakīnaṃ vasanaṭṭhānaṃ sampāpuṇi. Hatthipotako nadiyaṃ kīḷanto bherisaddaṃ sutvā gantvā vaḍḍhakīnaṃ santike aṭṭhāsi. Vaḍḍhakī rañño paccuggamanaṃ katvā deva sace dārūhi attho, kiṃkāraṇā āgatattha, kiṃ pesetvā āharāpetuṃ na vaṭṭatīti āhaṃsu. Nāhaṃ bhaṇe dārūnaṃ atthāya āgatomhi, imassa pana hatthissa atthāya āgatomhīti. Gāhāpetvā gaccha devāti. Hatthipotako gantuṃ na icchi. Kiṃ kārāpeti bhaṇe hatthīti. Vaḍḍhakīnaṃ posāvanikaṃ āharāpeti devāti. Sādhu bhaṇeti rājā hatthissa catunnaṃ pādānaṃ soṇḍāya naṅguṭṭhassa ca santike satasahassasatasahassa kahāpaṇe ṭhapāpesi. Hatthī ettakenāpi agantvā sabbesaṃ vaḍḍhakīnaṃ dussayugesu dinnesu vaḍḍhakībhariyānaṃ nivāsanasāṭakesu dinnesu ettakenāpi agantvā saddhiṃ kīḷitadārakānañca dārikānañca dārakaparihāre kate nivattitvā vaḍḍhakī ca itthiyo ca dārake ca oloketvā raññā saddhiṃ agamāsi. Rājā taṃ ādāya nagaraṃ gantvā nagarañca hatthisālañca alaṅkārāpetvā hatthiṃ nagaraṃ padakkhiṇaṃ kāretvā hatthisālaṃ pavesetvā sabbālaṅkārena alaṅkaritvā abhisekaṃ katvā upavuyhaṃ katvā attano sahāyaṭṭhāne ṭhapetvā upaḍḍharajjaṃ hatthissa datvā attanā samānaparihāraṃ akāsi. Hatthissa āgatakālato paṭṭhāya rañño sakalajambudīpe rajjaṃ hatthagatameva ahosi. Evaṃ kāle gacchante bodhisatto tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi.

--------------------------------------------------------------------------------------------- page27.

Tassā gabbhaparipākakāle rājā kālamakāsi. Hatthī pana sace rañño kālakatabhāvaṃ jāneyya, tatthevassa hadayaṃ phaleyya, tasmā hatthiṃ rañño kālakatabhāvaṃ ajānāpetvā va upaṭṭhahiṃsu. Rañño pana kālakatabhāvaṃ sutvā tucchaṃ kira rajjanti anantarasāmanto kosalarājā mahatiyā senāya āgantvā nagaraṃ parivāresi. Nagaravāsino nagaradvārāni pidahitvā kosalarañño sāsanaṃ pahiṇiṃsu amhākaṃ rañño aggamahesī paripuṇṇagabbhā, ito kira sattame divase puttaṃ vijāyissatīti aṅgavijjāpāṭhakā āhaṃsu, sace sā puttaṃ vijāyissati, mayaṃ sattame divase yuddhaṃ dassāma na rajjaṃ, ettakaṃ kālaṃ āgamethāti. Rājā sādhūti sampaṭicchi. Devī sattame divase puttaṃ vijāyi. Nāmaggahaṇadivase pana mahājanassa līnacittaṃ paggaṇhanto jātoti alīnacittakumārotvevassa nāmaṃ kariṃsu. Jātadivasato paṭṭhāya panassa nāgarā kosalaraññā saddhiṃ yujjhiṃsu. Vināyakattā saṅgāmassa mahantampi balaṃ yujjhamānaṃ thokaṃ thokaṃ osakkati. Amaccā deviyā tamatthaṃ ārocetvā ayye mayaṃ evaṃ osakkamāne bale parājayabhāvassa bhāyāma, amhākaṃ pana rañño kālakatabhāvaṃ puttassa jātabhāvaṃ kosalarañño āgantvā yujjhanabhāvañca rañño sahāyako maṅgalahatthī na jānāti, jānāpema nanti pucchiṃsu. Sā sādhūti sampaṭicchitvā puttaṃ alaṅkaritvā dukūlacumbaṭake nipajjāpetvā pāsādā oruyha amaccagaṇaparivutā hatthisālaṃ gantvā bodhisattaṃ hatthissa pādamūle nipajjāpetvā

--------------------------------------------------------------------------------------------- page28.

Sāmi sahāyo te kālakato, mayaṃ tumhākaṃ hadayaphālanabhayena nārocayimhā, ayante sahāyassa putto, kosalarājā āgantvā nagaraṃ parivāretvā tava puttena saddhiṃ yujjhati, balaṃ osakkati, tava puttaṃ tvaññeva mā mārehi rajjamassa gaṇhitvā dehīti āha. Tasmiṃ kāle hatthī bodhisattaṃ soṇḍāya parāmasitvā ukkhipitvā kumbhe ṭhapetvā roditvā paridevitvā bodhisattaṃ otāretvā deviyā hatthe nipajjāpetvā kosalarājānaṃ gaṇhissāmīti hatthisālato nikkhami. Athassa amaccā cammaṃ 1- paṭimuñcitvā alaṅkaritvā nagaradvāraṃ apāpuritvā taṃ parivāretvā nikkhamiṃsu. Hatthī nagarā nikkhamitvā koñcanādaṃ katvā mahājanaṃ santāsetvā palāpetvā balakoṭṭhakaṃ bhinditvā kosalarājānaṃ cuḷāya gahetvā ānetvā bodhisattassa pādamūle nipajjāpetvā māraṇatthāyassa uṭṭhite vāretvā ito paṭṭhāya appamatto hohi, kumāro daharoti saññaṃ mā karīti ovaditvā uyyojesi. Tato paṭṭhāya sakalajambudīpe rajjaṃ bodhisattassa hatthagatameva jātaṃ. Añño paṭisattu nāma uṭṭhātuṃ samattho nāhosi. Bodhisatto sattavassikakāle abhisekaṃ patvā alīnacittarājā nāma hutvā dhammena rajjaṃ kāretvā jīvitapariyosāne saggapadaṃ pūresi. Satthā imaṃ atītaṃ āharitvā abhisambudadho hutvā imā gāthā abhāsi @Footnote: 1 vammantipi.

--------------------------------------------------------------------------------------------- page29.

Alīnacittaṃ nissāya pahaṭṭhā mahatī camū kosalaṃ senāsantuṭṭhaṃ jīvagāhaṃ agāhayi, evaṃ nissayasampanno bhikkhu āraddhavīriyo bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā pāpuṇe anupubbena sabbasaṃyojanakkhayanti. Tattha alīnacittaṃ nissāyāti alīnacittaṃ rājakumāraṃ nissāya. Pahaṭṭhā mahatī camūti paveṇirajjaṃ no laddhanti haṭṭhatuṭṭhā hutvā mahatī senā. Kosalaṃ senāsantuṭṭhanti kosalarājānaṃ sena rajjena asantuṭṭhaṃ pararajjalobhena āgataṃ. Jīvagāhaṃ agāhayīti amāretvā va sā camū taṃ rājānaṃ hatthinā jīvagāhaṃ gaṇhāpesi. Evaṃ nissayasampannoti yathā sā camū evaṃ aññopi kulaputto nissayasampanno kalyāṇamittaṃ buddhaṃ vā buddhasāvakaṃ vā paccekabuddhaṃ vā nissayaṃ labhitvā. Bhikkhūti parisuddhādhivacanametaṃ. Āraddhavīriyoti paggahitaviriyo catudosāpagatena viriyena samannāgato. Bhāvayaṃ kusalaṃ dhammanti kusalaṃ nirālayaṃ dhammaṃ sattatiṃsabodhipakkhiyasaṅkhātadhammaṃ bhāvento. Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa pāpuṇatthāya taṃ dhammaṃ bhāvento. Pāpuṇe anupubbena sabbasaṃyojanakkhayanti evaṃ vipassanato paṭṭhāya imaṃ kusalaṃ dhammaṃ bhāvento so kalyāṇamittupanissayasampanno bhikkhu anupubbena vipassanāñāṇāni ca heṭṭhimāni maggaphalāni ca pāpuṇanto pariyosāne dasannampi saṃyojanānaṃ khayante uppannattā sabbasaṃyojanakkhayasaṅkhātaṃ arahattaṃ

--------------------------------------------------------------------------------------------- page30.

Pāpuṇāti. Yasmā ca nibbānamāgamma sabbe saṃyojanā khīyanti tasmā tampi sabbasaṃyojanakkhayameva. Evaṃ anupubbena nibbānasaṅkhātaṃ sabbasaṃyojanakkhayaṃ pāpuṇātīti attho. Iti bhagavā amatamahānibbānena dhammadesanāya kūṭaṃ gahetvā uttarampi saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne osaṭṭhaviriyo bhikkhu arahatte patiṭṭhahi. Tadā mātā mahāmāyā ahosi, pitā suddhodano mahārājā ahosi, rajjaṃ gahetvā dinnahatthī 1- ayaṃ osaṭṭhaviriyo bhikkhu, hatthissa pitā sāriputto, alīnacittakumāro pana ahamevāti. Alīnacittajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 23-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=452&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=452&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=161              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1046              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]