ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     5 Bhaggajātakaṃ 1-
     jīva vassasataṃ bhaggāti idaṃ satthā jetavanasamīpe pasenadikosalaraññā
kārite rājikārāme viharanto attano khipitakaṃ ārabbha kathesi.
     Ekasmiṃ hi divase satthā rājikārāme catuparisamajjhe nisīditvā
dhammaṃ desento khipi. Bhikkhū jīvatu bhante bhagavā, jīvatu sugatoti
uccāsaddaṃ mahāsaddaṃ akaṃsu. Tena saddena dhammakathāya antarāyo
ahosi. Atha kho bhagavā bhikkhū āmantesi api nu kho bhikkhave khipite
jīvāti vutte tappaccayā jīveyya vā mareyya vāti. No hetaṃ
bhanteti. Na hi bhikkhave khipite jīvāti vattabbaṃ, yo vadeyya āpatti
dukkaṭassāti. Tena kho pana samayena manussā bhikkhūnaṃ khipite jīvatha
bhanteti vadanti. Bhikkhū kukkuccāyantā nālapanti. Manussā
ujjhāyanti kathaṃ hi nāma samaṇā sākyaputtiyā jīvatha bhanteti
vuccamānā nālapissanti. Bhagavato tamatthaṃ ārocesuṃ. Gīhī bhikkhave
@Footnote: 1 gaggātipi.

--------------------------------------------------------------------------------------------- page20.

Maṅgalikā, anujānāmi bhikkhave gīhinā jīvatha bhanteti vuccamānena ciraṃ jīvāti paṭivattunti. Bhikkhū bhagavantaṃ pucchiṃsu bhante jīvapaṭijīvaṃ nāma kadā uppannanti. Satthā bhikkhave jīvapaṭijīvaṃ nāma porāṇakāle uppannanti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe ekasmiṃ brāhmaṇakule nibbatti. Tassa pitā vohāraṃ katvā jīvitaṃ kappesi. Soḷasavassuddesikaṃ bodhisattaṃ maṇikabhaṇḍaṃ 1- ukkhipāpetvā gāmanigamādīsu caranto bārāṇasiṃ patvā dovārikassa ghare bhattaṃ pācāpetvā bhuñjitvā nivāsanaṭṭhānaṃ alabhanto avelāyaṃ āgatā āgantukā kattha vasantīti pucchi. Atha naṃ manussā bahinagare ekā sālā atthi, sā pana amanussapariggahitā, sace icchatha vasathāti āhaṃsu. Bodhisatto etha tāta, gacchāma, yakkhassa mā bhāyittha, ahantaṃ damento tumhākaṃ pādesu pātessāmīti pitaraṃ gahetvā tattha gato. Athassa pitā phalake nipajji. Sayaṃ pitu pāde sambāhanto nisīdi. Tattha adhivaṭṭho yakkho pana dvādasavassāni vessavaṇaṃ upaṭṭhahitvā taṃ sālaṃ labhanto imaṃ sālaṃ paviṭṭhamanussesu yo khipite jīvāti vadati yo ca jīvāti vutte paṭijīvāti vadati, te jīvapaṭijīvavādino ṭhapetvā avasese khādeyyāsīti labhi. So piṭṭhivaṃsathūṇāya 2- vasati. So bodhisattassa pitaraṃ khipāpessāmīti attano ānubhāvena sukhumaṃ cuṇṇaṃ vissajjeti. Cuṇṇā āgantvā tassa nāsapuṭesu @Footnote: 1 vaṇijabhaṇḍantipi . 2 talāyātipi.

--------------------------------------------------------------------------------------------- page21.

Pāvisiṃsu. Sopi phalake nipannakova khipi. Bodhisatto na jīvāti āha. Yakkho taṃ khādituṃ tulāya otarati. Bodhisatto taṃ otarantaṃ disvā iminā me pitā khipāpito bhavissati, ayaṃ so khipite jīvāti avadantaṃ khādakayakkho bhavissatīti pitaraṃ ārabbha paṭhamaṃ gāthamāha jīva vassasataṃ bhagga aparāni ca vīsati, mā maṃ pisācā khādantu, jīva tvaṃ saradosatanti. Tattha bhaggāti pitaraṃ nāmena ālapati. Aparāni ca vīsatīti aparāni ca vīsati vassāni jīva. Mā maṃ pisācā khādantūti mā maṃ pisāco khādatu. Jīva tvaṃ saradosatanti tvaṃ pana vīsuttaravassasataṃ jīvāti. Saradosatañhi gaṇiyamānaṃ vassasataṃ eva hoti. Taṃ purimehi vīsāya saddhiṃ vīsuttaraṃ idha adhippetaṃ. Yakkho bodhisattassa vacanaṃ sutvā imaṃ tāva māṇavaṃ jīvāti vuttattā khādituṃ na sakkomi, pitaraṃ panassa khādissāmīti pitu santikaṃ agamāsi. So taṃ āgacchantaṃ disvā ayaṃ kho paṭijīvāti abhaṇantānaṃ khādakayakkho bhavissatīti paṭijīvaṃ karissāmīti puttaṃ ārabbha dutiyaṃ gāthamāha tvampi vassasataṃ jīva aparāni ca vīsati, visaṃ pisācā khādantu, jīva tvaṃ saradosatanti. Tattha visaṃ pisācāti pisāco halāhalaṃ visaṃ khādatu. Yakkho tassa vacanaṃ sutvā ubhopi me na sakkā khāditunti paṭinivatti. Atha naṃ bodhisatto pucchi bho yakkha kasmā tvaṃ imaṃ

--------------------------------------------------------------------------------------------- page22.

Sālaṃ paviṭṭhamanusse khādasīti. Dvādasavassāni vessavaṇaṃ upaṭṭhahitvā laddhattāti. Kiṃ pana sabbeva khādituṃ labhasīti. So jīvapaṭijīvabhāṇino ṭhapetvā avasese khādāmīti. Yakkha tvaṃ pubbepi akusalaṃ katvā kakkhalo pharuso paravihiṃsako hutvā nibbatto, idānipi tādisaṃ kammaṃ katvā tamo tamaparāyano bhavissasi, tasmā ito paṭṭhāya pāṇātipātādīhi viramassūti taṃ yakkhaṃ dametvā nirayabhayena tajjetvā pañcasīlesu patiṭṭhāpetvā yakkhaṃ pesanakārakaṃ viya akāsi. Puna divase sañcarantā manussā yakkhaṃ disvā bodhisattena cassa damitabhāvaṃ ñatvā rañño ārocesuṃ deva eko māṇavo taṃ yakkhaṃ dametvā pesanakārakaṃ viya katvā ṭhitoti. Rājā bodhisattaṃ pakkosāpetvā senāpatiṭṭhāne ṭhapesi. Pitu cassa mahantaṃ yasaṃ adāsi. So yakkhaṃ balipaṭiggāhakaṃ katvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā jīvapaṭijīvannāma tasmiṃ kāle uppannanti vatvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, pitā kassapo, putto pana ahamevāti. Bhaggajātakaṃ pañcamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 19-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=378&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=378&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=159              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1052              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1039              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1039              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]