ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page332.

3 Guttilajātakaṃ sattatantiṃ sumadhuranti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiṃ hi kāle bhikkhū devadattaṃ āhaṃsu āvuso devadatta sammāsambuddho tuyhaṃ ācariyo, tvaṃ sammāsambuddhaṃ nissāya tīṇi piṭakāni uggaṇhi cattāri jhānāni uppādesi, ācariyassa nāma paṭisattunā bhavituṃ na yuttanti. Devadatto kiṃ pana me āvuso samaṇo gotamo ācariyo, nanu mayā attano baleneva tīṇi piṭakāni uggahitāni, cattāri jhānāni uppāditānīti ācariyaṃ paccakkhāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto ācariyaṃ paccakkhāto sammāsambuddhassa paṭisattu hutvā mahāvināsaṃ pattoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave devadatto idāneva ācariyaṃ paccakkhāto mama paṭisattu hutvā mahāvināsaṃ pāpuṇāti, pubbepi patto yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule nibbatti. Guttilakumārotissa nāmaṃ akaṃsu. So vayappatto gandhabbasippe nipphattiṃ patvā guttilagandhabbo nāma sakalajambudīpe aggagandhabbo ahosi. So dārabharaṇaṃ akatvā

--------------------------------------------------------------------------------------------- page333.

Andhe mātāpitaro posesi. Tadā bārāṇasivāsino vāṇijā vaṇijjāya ujjeniṃ gantvā ussave saṅghuṭṭhe chandakaṃ saṃharitvā bahuṃ mālāgandhavilepanañca khajjabhojanādīni ca ādāya kīḷanaṭṭhāne sannipatitvā vetanaṃ datvā ekaṃ gandhabbaṃ ānethāti āhaṃsu. Tena samayena ujjeniyaṃ musilo nāma jeṭṭhagandhabbo hoti. Te taṃ pakkosāpetvā attano gandhabbaṃ kāresuṃ. Musilo vīṇaṃ vādentopi vīṇaṃ paṭhamamucchanāya mucchitvā vādesi. Tesaṃ guttilagandhabbassa gandhabbe jānitaparicayānaṃ tassa gandhabbaṃ kilañjakaṇḍuvanaṃ viya hutvā upaṭṭhāsi. Ekopi pahaṭṭhākāraṃ na dassesi. Musilo tesu tuṭṭhākāraṃ adassentesu atikharaṃ katvā vādemi maññeti majjhimamucchanāya mucchetvā majjhimasarena vādesi. Te tatthāpi majjhattāva ahesuṃ. Atha so ime na kiñci jānanti maññeti sayampi ajānanako viya hutvā tantiyo sithile vādesi. Te tatthāpi na kiñci āhaṃsu. Atha ne musilo ambho vāṇijā kiṃ nu kho mayi vīṇaṃ vādente tumhe na tussathāti āha. Kiṃ pana tvaṃ vīṇaṃ vādesi, mayaṃ hi ayaṃ vīṇaṃ mucchetīti saññaṃ akarimhāti. Kiṃ pana tumhe mayā uttaritaraṃ ācariyaṃ jānātha udāhu attano ajānanabhāvena na tussathāti. Vāṇijā bārāṇasiyaṃ guttilagandhabbassa vīṇāsaddaṃ sutapubbaṃ 1- tava vīṇāsaddo itthīnaṃ dārake tosāpanasaddo viya hotīti āhaṃsu. Tena hi tumhehi dinnaṃ paribbayaṃ paṭiggaṇhatha, na mayhaṃ etena @Footnote: 1 sutapubbānantipi, sutvātipi.

--------------------------------------------------------------------------------------------- page334.

Attho, api ca kho pana bārāṇasiṃ gacchantā maṃ gaṇhitvā gaccheyyāthāti. Te sādhūti sampaṭicchitvā gamanakāle taṃ ādāya bārāṇasiṃ gantvā tassa musilassa etaṃ guttilassa vasanaṭṭhānanti ācikkhitvā sakanivesaṃ agamaṃsu. Musilo bodhisattassa gehaṃ pavisitvā laggetvā ṭhapitaṃ bodhisattassa jātivīṇaṃ disvā gahetvā vādesi. Athassa bodhisattassa mātāpitaro andhabhāvena taṃ apassantā mūsikā maññe jātivīṇaṃ khādantīti saññāya undurā vīṇaṃ khādantīti āhaṃsu. Tasmiṃ kāle musilo vīṇaṃ ṭhapetvā bodhisattassa mātāpitaro vanditvā kuto āgatosīti vutte ācariyassa santike sippaṃ uggaṇhituṃ ujjenito āgatomhīti āha. So sādhūti vutte kahaṃ ācariyoti pucchitvā vippavuṭṭho tāta ajja āgamissatīti sutvā tattheva nisīditvā bodhisattaṃ āgataṃ disvā tena katapaṭisanthāro attano āgatakāraṇaṃ ārocesi. Bodhisatto aṅgavijjāpāṭhako, so tassa asappurisabhāvaṃ ñatvā gaccha tāta, natthi tava sippanti paṭikkhipi. So bodhisattassa mātāpitūnaṃ pāde gahetvā upakāraṃ karonto te ārādhetvā sippaṃ me dāpethāti yāci. Bodhisatto mātāpitūhi punappunaṃ vuccamāno te atikkamituṃ asakkonto sippaṃ adāsi. So bodhisattena saddhiṃ rājanivesanaṃ gacchati. Rājā taṃ disvā ko esa ācariyāti pucchati. Mayhaṃ antevāsiko mahārājāti. So anukkamena rañño vissāsikova ahosi. Bodhisatto ācariyamuṭṭhiṃ akatvā attano jānananiyāmena sabbasippaṃ sikkhāpetvā niṭṭhitaṃ

--------------------------------------------------------------------------------------------- page335.

Te tāta sippanti āha. So cintesi mayhaṃ sippaṃ paguṇaṃ, idañca bārāṇasinagaraṃ sakalajambudīpe agganagaraṃ, ācariyopi mahallako, idheva mayā vasituṃ vaṭṭatīti. So ācariyaṃ āha ācariya ahaṃ rājānaṃ upaṭṭhahissāmīti. Ācariyo sādhu tāta, rañño ārocessāmīti rañño santikaṃ gantvā amhākaṃ antevāsiko devaṃ upaṭṭhātuṃ icchati, deyyadhammassa jānāthāti rañño ārocetvā raññā tumhākaṃ deyyadhammato upaḍḍhaṃ labhissatīti vutte taṃ pavattiṃ musilassa ārocesi. Musilo ahaṃ tumhehi samakaññeva labhanto upaṭṭhahissāmi alabhanto na upaṭṭhahissāmīti āha. Kiṃkāraṇāti. Nanu ahaṃ tumhākaṃ jānanasippaṃ sabbaṃ jānāmīti. Āma jānāsīti. Evaṃ sante kasmā mayhaṃ upaḍḍhaṃ detīti. Bodhisatto rañño ārocesi. Rājā yadi evaṃ tumhehi samakaṃ sippaṃ dassetuṃ sakkonto samakaṃ labhissatīti āha. Bodhisatto rañño vacanaṃ sutvā tassa ārocetvā tena sādhu dassemīti vutte rañño taṃ pavattiṃ ārocetvā sādhu dassetu, kataradivasaṃ sākacchā hotūti vutte ito sattame divase hotu mahārājāti āha. Rājā musilaṃ pakkosāpetvā saccaṃ kira tvaṃ ācariyena saddhiṃ sākacchaṃ karissasīti pucchitvā saccaṃ devāti vutte ācariyena saddhiṃ viggaho nāma na vaṭṭati, mā karīti vāriyamānopi alaṃ mahārāja, hotu yeva me ācariyena saddhiṃ sattame divase sākacchā, katarassa jānanabhāvaṃ jānissāmāti āha. Rājā sādhūti sampaṭicchitvā ito kira sattame

--------------------------------------------------------------------------------------------- page336.

Divase ācariyaguttilo antevāsikamusilo ca rājadvāre aññamaññaṃ sākacchitvā sippaṃ dassissanti, nāgarā sannipatitvā sippaṃ passantūti bheriñcārāpesi. Bodhisatto cintesi ayaṃ musilo thāmabalo taruṇo, ahaṃ mahallako parihīnatthāmo, mahallakassa kiriyā nāma na sampajjati, antevāsike nāma parājitepi viseso natthi, antevāsikassa pana jaye sati, pattabbalajjato araññaṃ pavisitvā maraṇaṃ varanti. So araññaṃ pavisitvā maraṇabhayena nivatti, lajjabhayena puna gacchati. Evamassa gamanāgamanaṃ karontasseva cha divasā atikkantā, tiṇāni matāni, jaṅghamaggo nibbatti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā guttilagandhabbo antevāsikassa bhayena araññe mahādukkhaṃ anubhoti, etassa mayā avassayena bhavituṃ vaṭṭatīti vegenāgantvā bodhisattassa purato ṭhatvā ācariya kasmā araññaṃ paviṭṭhosīti pucchitvā kosi tvanti vutte sakkohamasmīti āha. Atha naṃ bodhisatto ahaṃ kho devarāja antevāsikato parājayabhayena araññaṃ paviṭṭhoti vatvā paṭhamaṃ gāthamāha sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avādayiṃ, so maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiyāti. Tassattho ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ vīṇaṃ attano jānananiyāmena sikkhāpesiṃ, so maṃ idāni raṅgamaṇḍale pakkosati, tassa me tvaṃ kosiyagotta saraṇaṃ hohīti.

--------------------------------------------------------------------------------------------- page337.

Sakko tassa vacanaṃ sutvā mā bhāyi, ahaṃ te tāṇañca leṇañcāti vatvā dutiyaṃ gāthamāha ahaṃ taṃ saraṇaṃ samma, ahamācariyapūjako, na taṃ jayissati sisso, sissamācariya jessasīti. Tattha ahaṃ taṃ saraṇanti ahaṃ saraṇaṃ avassayo patiṭṭhā hutvā taṃ tāyissāmi. Sammāti piyavacanametaṃ. Sissamācariya jessasīti ācariya tvaṃ vīṇaṃ vādayamāno sissaṃ janissasi. Api ca taṃ vīṇaṃ vādento ekaṃ tantiṃ chinditvā cha vādeyyāsi, vīṇā te pakatisaddo bhavissati, musilopi tantiṃ chindissati, athassa vīṇāya saddo na bhavissati, tasmiṃ khaṇe so parājayaṃ pāpuṇissati, athassa parājayabhāvaṃ ñatvā dutiyampi tatiyampi catutthampi pañcamampi chaṭṭhampi sattamampi tantiṃ chinditvā suddhadaṇḍakameva vādeyyāsi, chinnatantikoṭīhi saro nikkhamitvā sakalaṃ dvādasayojanikaṃ bārāṇasinagaraṃ chādetvā ṭhassatīti. Evaṃ vatvā sakko bodhisattassa tisso pāsakaghaṭikā datvā evamāha vīṇāsaddena pana sakalanagare chādite ito ekaṃ pāsakaghaṭikaṃ ākāse khipeyyāsi, atha te purato otaritvā tīṇi accharāsatāni naccissanti, tāsaṃ naccakāle dutiyaṃ khipeyyāsi, athāparāni tīṇi accharāsatāni otaritvā tava vīṇāya purato naccissanti, tato tatiyampi khipeyyāsi, athāparāni tīṇi accharāsatāni otaritvā raṅgamaṇḍale naccissanti, ahampi te santikaṃ āgamissāmi, gaccha mā bhāyīti. Bodhisatto pubbaṇhasamaye

--------------------------------------------------------------------------------------------- page338.

Gehaṃ agamāsi. Nāgarā rājadvārasamīpepi maṇḍapaṃ katvā rañño āsanaṃ paññāpesuṃ. Rājā pāsādā otaritvā alaṅkatamaṇḍape pallaṅkamajjhe nisīdi. Dasasahassā alaṅkatitthiyo amaccabrāhmaṇa- raṭṭhikādayo ca rājānaṃ parivārayiṃsu. Sabbe nāgarā sannipatiṃsu. Rājaṅgaṇe cakkāticakke mañcātimañce bandhiṃsu. Bodhisattopi nahātānulitto nānaggarasabhojanaṃ bhuñjitvā vīṇaṃ gāhāpetvā attano paññattāsane nisīdi. Sakko adissamānakāyena āgantvā ākāse aṭṭhāsi. Bodhisatto yeva naṃ passati. Musilopi āgantvā attano āsane nisīdi. Mahājano parivāresi. Ādito va dvepi samasamaṃ vādayiṃsu. Mahājano dvinnampi vāditena tuṭṭho ukkuṭṭhisahassāni pavattesi. Sakko ākāse ṭhatvā bodhisattaññeva sāvento ekaṃ tantiṃ chindāti āha. Bodhisatto paṭhamaṃ tantiṃ chindi. Sā chinnāpi chinnāya koṭiyā saraṃ muñcateva devagandhabbaṃ viya vattati. Musilopi tantiṃ chindi. Tato saddo na nikkhami. Ācariyo dutiyampi tatiyampi catutthampi pañcamampi chaṭṭhampi sattamampi chindi. Suddhadaṇḍakaṃ vādentassa saddo nagaraṃ chādetvā aṭṭhāsi. Celukkhepasahassāni ceva ukkuṭṭhisahassāni ca pavattayiṃsu. Bodhisatto ekaṃ pāsakaṃ ākāse khipi. Tadā tīṇi accharāsatāni otaritvā nacciṃsu. Evaṃ dutiye ca tatiye ca khitte nava accharāsatāni otaritvā vuttanayena nacciṃsu. Tasmiṃ khaṇe rājā mahājanassa iṅgitasañañaṃ adāsi. Mahājano uṭṭhāya tvaṃ ācariyena saddhiṃ

--------------------------------------------------------------------------------------------- page339.

Virujjhitvā samākāraṃ karomīti vāyamasi attano pamāṇaṃ na jānāsīti musilaṃ tajjetvā gahitagahiteheva pāsāṇadaṇḍādīhi sañcuṇṇitvā jīvitakkhayaṃ pāpetvā pāde gahetvā saṅkāraṭṭhāne chaḍḍesi. Rājā tuṭṭhacitto ghanavassaṃ vassanto viya bodhisattassa bahudhanaṃ adāsi. Tathā nāgarā. Sakkopi tena saddhiṃ paṭisanthāraṃ katvā ahaṃ te paṇḍita sahassayuttaṃ ājaññarathaṃ gahetvā 1- pacchā mātaliṃ pesessāmi, tvaṃ sahassayuttaṃ vejayantarathaṃ abhiruyha devalokaṃ gaccheyyāsīti vatvā pakkāmi. Atha naṃ gantvā paṇḍukambalasilāyaṃ nisinnaṃ kahaṃ gatattha mahārājāti devadhītaro pucchiṃsu. Sakko tāsaṃ taṃ kāraṇaṃ vitthārena kathetvā bodhisattassa sīlañca guṇañca vaṇṇesi. Devadhītaro mahārāja mayampi ācariyaṃ daṭṭhukāmā, idha naṃ ānehīti āhaṃsu. Sakko mātaliṃ āmantetvā tāta devaccharā guttilagandhabbaṃ daṭṭhukāmā, gaccha taṃ vejayantarathe nisīdāpetvā ānehīti. So sādhūti gantvā bodhisattaṃ ānesi. Sakko bodhisattena saddhiṃ sammoditvā devakaññā kira te ācariya gandhabbaṃ sotukāmāti āha. Mayaṃ mahārāja gandhabbā nāma sippaṃ nissāya jīvāma mūlaṃ labhantā vādeyyāmāti. Vādehi, ahaṃ te mūlaṃ dassāmīti. Na mamaññena mūlena attho, imā pana me devadhītaro attano attano kalyāṇakammaṃ kathentu, evāhaṃ vādessāmīti. Atha naṃ devadhītaro āhaṃsu amhehi katakalyāṇakammaṃ pacchā tumhākaṃ kathessāma, @Footnote: 1 gāhāpetvātipi.

--------------------------------------------------------------------------------------------- page340.

Gandhabbaṃ karohi ācariyāti. Bodhisatto sattāhaṃ devatānaṃ gandhabbamakāsi, taṃ dibbagandhabbaṃ abhibhavitvā pavattati. Sattame divase ādito paṭṭhāya devadhītaro kalyāṇakammaṃ pucchi. Ekā 1- kassapabuddhakāle ekassa bhikkhuno uttamavatthaṃ datvā sakkassa paricārikā hutvā nibbatti 2- accharāsahassaparivārā, 3- uttamavatthaṃ devakaññaṃ 4- tvaṃ purimabhave kiṃ kammaṃ katvā nibbattāti pucchi. Tassa pucchanākāro ca vissajjanañca vimānavatthumhi āgatameva. Vuttaṃ hi tattha abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, kena te tādiso vaṇṇo, kena te idhamijjhati, uppajjanti ca te bhogā ye keci manaso piyā. Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ, kenāsi evañjalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsati. Vatthuttamadāyikā nārī pavarā hoti naresu nārīsu evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. @Footnote: 1 ekantipi, 2 nibbattantipi, @3...parivārantipi, 4 uttamadevakaññantipi.

--------------------------------------------------------------------------------------------- page341.

Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi accharāsahassānaṃ 1- pavarā, passa puññānaṃ vipākaṃ. Tena me tādiso vaṇṇo, tena me idhamijjhati, uppajjanti ca me bhogā ye keci manaso piyā. Tenamhi evañjalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatīti. Aparā piṇḍāya caramānassa bhikkhuno pūjanatthāya pupphāni adāsi. Aparāpi cetiye gandhapañcaṅgulikaṃ dethāti gandhe adāsi. Aparā madhurāni phalāni adāsi. Aparā uttamarasaṃ adāsi. Aparā kassapadasabalassa cetiye gandhapañcaṅgulikaṃ adāsi. Aparā maggapaṭipannānaṃ bhikkhūnañca bhikkhunīnañca kulagehe vāsaṃ upagatānaṃ santike dhammaṃ assosi. Aparā nāvāya bhuttassa bhikkhuno udake ṭhatvā udakaṃ adāsi. Aparā agāramajjhe vasamānā akkodhanā hutvā sassusasuravattaṃ akāsi. Aparā attano laddhakoṭṭhāsato saṃvibhāgaṃ katvāva paribhuñji sīlavatī ca ahosi. Aparā paragehe dāsī hutvā nikkodhanā nimmānā attano laddhakoṭṭhāsato saṃvibhāgaṃ katvā devarañño paricārikā hutvā nibbattā. Evaṃ sabbāpi guttilavimānavatthumhi āgatā. Sattatiṃsa devadhītā yaṃ yaṃ kammaṃ katvā tattha nibbattā sabbā bodhisattena pucchitāpissa attano katakammaṃ gāthāhi yeva kathesuṃ. Taṃ sutvā bodhisatto @Footnote: 1 accharāsahassassāhantipi.

--------------------------------------------------------------------------------------------- page342.

Lābhā vata me, suladdhaṃ vata me, yvāhaṃ 1- idhāgantvā appamattakenapi kammena paṭiladdhā sampattiyo assosiṃ, itodāni paṭṭhāya manussalokaṃ gantvā dānādīni kusalakammāneva karissāmīti vatvā imaṃ udānaṃ udānesi svāgataṃ vata me ajja suppabhātaṃ suhuṭṭhitaṃ, yaṃ addasiṃ devatāyo accharā kāmavaṇṇiyo, imāsāhaṃ dhammaṃ sutvāna 2- kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca, sohaṃ tattha gamissāmi yattha gantvā na socareti. Atha naṃ sattāhaccayena devarājā mātaliṃ saṅgāhakaṃ āṇāpetvā rathe nisīdāpetvā bārāṇasimeva pesesi. So bārāṇasiṃ gantvā devaloke attanā diṭṭhakāraṇaṃ manussānaṃ ācikkhi. Tato paṭṭhāya te manussā saussāhā puññāni kātuṃ maññiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā musilo devadatto ahosi, sakko anuruddho, rājā ānando, guttilagandhabbo pana ahamevāti. Guttilajātakaṃ tatiyaṃ. @Footnote: 1 svāhantipi . 2 sutvātipi.


             The Pali Atthakatha in Roman Book 37 page 332-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6552&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6552&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=336              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1903              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1893              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]