ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      mahāpanādajātakaṃ
     panādo nāma so rājāti idaṃ satthā gaṅgātīre nisinno
bhaddajittherassa ānubhāvaṃ ārabbha kathesi.
     Ekasmiṃ samaye satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumārassa
saṅgahaṃ karissāmīti bhikkhusaṅghaparivuto cārikaṃ caramāno bhaddiyanagaraṃ
patvā jātiyāvane tayo māse vasi bhaddajikumārassa ñāṇaparipākaṃ
āgamayamāno. Bhaddajikumāro mahāyaso asītikoṭivibhavassa
bhaddiyaseṭṭhino ekaputtako. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo
pāsādā ahesuṃ. Ekekasmiṃ cattāro māse vasati. Ekasmiṃ
vasitvā nāṭakaparivuto mahantena yasena aññaṃ pāsādaṃ gacchati.

--------------------------------------------------------------------------------------------- page73.

Tasmiṃ khaṇe kumārassa yasaṃ passissāmāti sakalanagaraṃ saṅkhubhi. Pāsādantare cakkāticakkaṃ mañcātimañcaṃ bandhanti. Satthā tayo māse vasitvā mayaṃ gacchāmāti nagaravāsīnaṃ ārocesi. Nāgarā bhante sve gamissathāti satthāraṃ nimantetvā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā nagaramajjhe dānamaṇḍapaṃ katvā alaṅkaritvā āsanāni paññāpetvā kālaṃ ārocesuṃ. Satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi. Manussā mahādānaṃ adaṃsu. Satthā niṭṭhitabhattakicco madhurassarena anumodanaṃ ārabhi. Tasmiṃ khaṇe bhaddajikumāro pāsādato pāsādaṃ gacchati. Tassa sampattiṃ dassanatthāya taṃdivasaṃ na koci agamāsi. Attano manussāyeva parivāresuṃ. So manusse pucchi aññasmiṃ kāle mayi pāsādato pāsādaṃ gacchante sakalanagaraṃ saṅkhubhati cakkāticakkādīni bandhanti ajja pana ṭhapetvā mayhaṃ manusse añño koci natthi kinnukho kāraṇanti. Sāmi sammāsambuddho imaṃ nagaraṃ upanissāya tayo māse vasitvā ajja gacchissati so bhattakiccaṃ niṭṭhāpetvā mahājanassa dhammaṃ desesi sakalanagaravāsino tassa dhammakathaṃ suṇantīti. So tenahi etha mayampi suṇissāmāti sabbābharaṇapaṭimaṇḍitova mahantena parivārena upasaṅkamitvā parisapariyante ṭhito dhammakathaṃ suṇanto sabbakilese khepetvā aggaphalaṃ arahattaṃ pāpuṇi. Satthā bhaddiyaseṭṭhi āmantetvā mahāseṭṭhi putto te alaṅkatapaṭiyattova dhammakathaṃ suṇanto arahatte patiṭṭhito tenassa ajjeva pabbajituṃ

--------------------------------------------------------------------------------------------- page74.

Vaṭṭati parinibbāyituṃ vāti āha. Bhante mayhaṃ puttassa parinibbānena kiccaṃ natthi pabbājetha naṃ bhante pabbajitvā ca pana naṃ gahetvā sve amhākaṃ gehaṃ upasaṅkamathāti. Bhagavā nimantanaṃ adhivāsetvā kulaputtaṃ ādāya vihāraṃ gantvā pabbājetvā upasampādesi. Tassa mātāpitaro sattāhaṃ mahāsakkāraṃ kariṃsu. Satthā sattāhaṃ vasitvā kulaputtaṃ ādāya cārikaṃ caranto koṭigāmaṃ pāpuṇi. Koṭigāmavāsino manussā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ ārabhi. Kulaputto anumodanakāle bahigāmaṃ gantvā satthu āgamanakāleyeva uṭṭhahissāmīti gaṅgātīrasamīpe ekasmiṃ rukkhamūle jhānaṃ samāpajjitvā nisīditvā mahallakesu theresu āgacchantesupi avuṭṭhahitvā satthu āgamanakāleyeva uṭṭhahi. Puthujjanā bhikkhū ayaṃ pure viya pabbajitvā mahāthere āgacchante disvāpi na uṭṭhahīti kujjhiṃsu. Koṭigāmavāsino nāvāsaṅghāṭaṃ bandhiṃsu. Satthā nāvāsaṅghāṭe saṅghamajjhe ṭhatvā kahaṃ bhaddajīti pucchi. Esa bhante idhevāti. Ehi bhaddaji amhehi saddhiṃ ekanāvaṃ abhiruyhāti. Thero uppatitvā ekanāvāya aṭṭhāsi. Atha naṃ gaṅgāya majjhagatakāle satthā āha bhaddaji tayā mahāpanādarājakāle ajjhāvuṭṭho pāsādo kahanti. Imasmiṃ ṭhāne nimuggo bhanteti. Puthujjanā bhikkhū bhaddajitthero aññaṃ byākarosīti āhaṃsu. Satthā tenahi bhaddaji sabrahmacārīnaṃ kaṅkhaṃ chindāhīti

--------------------------------------------------------------------------------------------- page75.

Āha. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅguliyā gahetvā pañcavīsatiyojanaṃ pāsādaṃ uggahetvā ākāse uppati. Uppatito pana heṭṭhāpāsāde ṭhitānaṃ pāsādaṃ bhinditvā paññāyi. So ekayojanaṃ dviyojanaṃ tiyojananti yāva vīsatiyojanā udakato pāsādaṃ ukkhipi. Athassa purimabhave ñātakā pāsādalobhena macchakacchapanāgamaṇḍūkā hutvā tasmiṃyeva pāsāde nibbattā pāsāde uṭṭhahante parivattetvā udakeyeva patiṃsu. Satthā te patante disvā ñātakā te bhaddaji kilamantīti āha. Thero satthu vacanaṃ sutvā pāsādaṃ visajji. Pāsādo yathāṭṭhāneyeva patiṭṭhahi. Satthā pana gaṅgāto uttari. Athassa gaṅgātīreyeva āsanaṃ paññāpayiṃsu. So paññatte pavarabuddhāsane taruṇasūriyo viya raṃsiyo muñcanto nisīdi. Atha naṃ bhikkhū kismiṃ kāle bhante ayaṃ pāsādo bhaddajittherena ajjhāvuṭṭhoti pucchiṃsu. Satthā mahāpanādarājakāleti vatvā atītaṃ āhari. Atīte videharaṭṭhe mithilāyaṃ suruci nāma rājā ahosi. Puttopissa suruciyeva. Tassa pana putto mahāpanādo nāma ahosi. Te imaṃ pāsādaṃ paṭilabhiṃsu. Paṭilābhatthāya panassa pubbakammaṃ dve pitāputtā naḷehi ca udumbaradārūhi ca paccekabuddhassa vasanapaṇṇasālaṃ kariṃsūti. Imasmiṃ jātake sabbaṃ atītavatthuṃ pakiṇṇakanipāte surucijātake āvibhavissatīti.

--------------------------------------------------------------------------------------------- page76.

Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca panādo nāma so rājā yassa yūpo suvaṇṇiyo tiriyaṃ soḷasubbedho uccamāhu sahassadhā sahassakaṇḍo sattageṇḍu dhajālu haritāmayo anaccuṃ tattha gandhabbā cha sahassāni sattadhā evametaṃ tadā āsi yathā bhāsasi bhaddaji sakko ahaṃ tadā āsiṃ veyyāvaccakaro tavāti. Tattha yūpoti pāsādo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātavitthāro ahosi. Uccamāhu sahassadhāti ubbedhena sahassakaṇḍagamanamattaṃ uccaṃ āhu sahassakaṇḍagamanagaṇanāyapañcavīsatiyojanappamāṇaṃ hoti. Vitthāro panassa aḍḍhayojanamatto. Sahassakaṇḍo sattageṇḍūti so panesa sahassakaṇḍubbedho pāsādo sattabhūmiko ahosi. Dhajālūti dhajasampanno. Haritāmayoti haritamaṇiparikkhitto. Aṭṭhakathāyaṃ pana sahālū 1- haritāmayotipi pāṭho. Haritamaṇimayehi dvārakavāṭavātapānehi samannāgatoti attho. Sahāti kira dvārakavāṭavātapānānaṃ nāmaṃ. Gandhabbāti naṭā. Cha sahassāni sattadhāti cha gandhabbasahassāni sattadhā hutvā tassa pāsādassa sattasu ṭhānesu rañño rativaḍḍhanatthāya nacciṃsūti attho. Te evaṃ naccantāpi gāyamānāpi rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko @Footnote: 1 samālu. jhyālu. sasālu.

--------------------------------------------------------------------------------------------- page77.

Devarājā devanaṭaṃ pesetvā samajjaṃ kāresi. Tadā mahāpanādo hasi. Yathā bhāsasi bhaddajīti bhaddajittherena hi bhaddaji tayā mahāpanādarājakāle ajjhāvuṭṭho pāsādo kahanti vutte imasmiṃ ṭhāne nimuggo bhanteti vadantena tasmiṃ kāle attano atthāya tassa pāsādassa nibbattabhāvo ca mahāpanādarājabhāvo ca bhāsito ahosi. Taṃ gahetvā satthā yathā tvaṃ bhaddaji bhāsasīti āha. Evametaṃ tadā āsīti tadā evametaṃ tatheva ahosi ahaṃ tadā tava veyyāvaccakaro sakko devānamindo ahosinti āha. Tasmiṃ khaṇe puthujjanabhikkhū nikkaṅkhā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā mahāpanādo rājā bhaddaji ahosi sakko pana ahamevāti. Mahāpanādajātakaṃ catutthaṃ --------


             The Pali Atthakatha in Roman Book 38 page 72-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1501&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1501&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2148              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2126              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2126              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]