ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                     vataggasindhavajatakam
       yenasi kisiya panduti idam sattha jetavane viharanto savatthiyam
annataram kutumbikam arabbha kathesi.
       Savatthiyam kireka itthi ekam abhirupam kutumbikam disva patibaddhacitta
ahosi. Sakalasariram jhayamano viya tassa abbhantare
kilesaggi uppajji. Sa neva kayassadam na cittassadam alabhi.
Bhattampissa na rucci. Kevalam mancakaatanim gahetva nipajji.
Atha nam upatthayika ca sahayika ca pucchimsu kinnukho tvam
kampamanacitta atanim gahetva nipanna kinte aphasukanti.
Tasam ekam dve vare akathetva punappunam vuccamana tamattham
arocesi. Atha nam ta samassasetva tvam ma bhoti cintayi
mayam tam anessamati vatva gantva kutumbikena saddhim mantesum. So
patikkhipitva punappunam vuccamano adhivasesi. Ta asukadivase
asukavelaya agacchahiti patinnam gahetva gantva tassa arocesum.
Sa sunanti attano sayanagabbham sajjetva attanam alankaritva
sayanapitthe nisinna tasmim agantva sayanekadese nisinne
cintesi sacaham imassa gurukam akatva idaneva okasam karissami
isasariyam me parihayissati agatadivaseyeva okasakaranam nama
akaranam ajja nam mankum katva annasmim divase okasam
karissamiti. Atha nam hatthaggahanadivasena kelim katum araddham hatthe
gahetva apehi apehi na me taya atthoti nikkaddhesi. So
osakkitva lajjito utthaya attano gehameva gato. Itara
itthiyo taya tathakatabhavam natva kutumbike nikkhante tam
upasankamitva evamahamsu tvam tasmim patibaddhacitta aharam
patikkhipitva nipajji atha nam mayam punappunam yacitva anayimha tassa
kasma okasam na akasiti. Sa tamattham arocesi. Itara
tenahi pannayissasiti vatva pakkamimsu. Kutumbiko puna nivattitva
na olokesi. Sa tam alabhamana sussamana nirahara tattheva
jivitakkhayam papuni. Kutumbiko tassa matabhavam sutva
bahumalagandhavilepanam adaya jetavanam gantva sattharam pujetva
vanditva ekamantam nisidi satthara ca kinnukho upasaka na pannayasiti
pucchito tamattham arocetva svaham bhante ettakam kalam
lajjaya buddhupatthanam nagatoti aha. Sattha upasaka na
idaneva sa kilesavasena tam pakkosapetva agatakale tam okasam
akatva lajjapesi pubbepi pana panditesupi (pubbe)
Patibaddhacitta hutva pakkosapetva agatakale okasam akatva
kilametvava uyyojesiti vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
sindhavakule nibbattitva vataggasindhavo nama hutva tassa mangalaasso
ahosi. Assagopaka tam netva gangaya nhapenti.
Atha nam bhaddali 1- nama gadrabhi disva patibaddhacitta hutva
kilesavasena kampamana neva tinam khadati na paniyam pivati parisussitva
kisa atthicammamatta ahosi. Atha nam gadrabhaputto 2-
mataram parisussamanam disva kinnukho tvam amma neva tinam
khadasi na paniyam pivasi parisussitva tattha tattha kampamana
nipajjasi kim te aphasukanti pucchi. Sa akathetva punappunam
vuccamana tamattham kathesi. Atha nam putto samassasetva amma
ma cintayi aham tam anetva dassamiti vatva vataggasindhavassa
nhayitum agamanakale tam upasankamitva tata mayham mata tumhesu
patibaddhacitta nirahara sussitva marissati jivitadanamassa
dethati aha. Sadhu tata dassami assagopaka mam nhapetva
thokam gangatire gocaranatthaya visajjenti tvam mataram gahetva
tam padesam ehiti. So gantva mataram anetva tasmim padese
visajjetva ekamantam paticchanne atthasi. Assagopakapi
vataggasindhavam tasmim thane visajjesum. So (vataggo) gadrabhim
@Footnote: 1 kundali .  2 putto gadrabhapotako.
Olokento upasankami. Atha sa gadrabhi tasmim upasankamitva attano
sariram upasinghamane sacaham gurum akatva agatakkhaneyevassa okasam
karissami evam me yaso ca issariyanca parihayissati anicchamanaya
viya bhavitum vattatiti cintetva sindhavassa hetthahanuke padena
paharitva palayi. Tato dantamulassa bhijjitva gatakalo viya
ahosi. Vataggasindhavo ko me etaya atthoti lajjito tatova
palayi. Sa vippatisarini hutva tattheva patitva socamana
nipajji. Atha nam putto upasankamitva pucchanto pathamam gathamaha
        yenasi kisiya pandu        yena bhattam na ruccati
        ayam so agato bhatto 1-   kasmadani palayasiti.
     Tattha yenasiti yasmim patibaddhacitta yena karanabhutena.
     Puttassa vacanam sutva gadrabhi dutiyam gathamaha
        nu kho panadikeneva        santhavo nama jayati
        yaso hayati itthinam         tasma tata palayihanti.
     Tattha adikenevati aditova pathamanneva. Santhavoti
methunadhammasamyogavasena mittasanthavoti. Yaso hayati itthinanti
tata itthinamhi gurukam akatva aditova santhavam kurumananam yaso
hayati issariyalabhitabbabhavo parihayatiti. Evam sa itthinam sabhavam
puttassa kathesi.
     Tatiyagatham puna sattha abhisambuddho hutva aha
@Footnote: 1 tato.
        Yasassinam kule jatam         abhatam ya na icchati
        socati cirarattaya          vataggamiva gadrabhiti.
     Tattha yasassinanti yasasampannam. Ya na icchatiti ya itthi
tatharupam purisam na icchati. Cirarattayati ciram rattam dighamaddhananti attho.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane kutumbiko sotapattiphale patitthahi.
Tada gadrabhi sa itthi ahosi. Vataggasindhavo pana ahamevati.
                  Vataggasindhavajatakam chatthamam
                       ---------



             The Pali Atthakatha in Roman Book 38 page 80-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1665&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1665&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2151              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2151              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]