ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                     vataggasindhavajatakam
       yenasi kisiya panduti idam sattha jetavane viharanto savatthiyam
annataram kutumbikam arabbha kathesi.
       Savatthiyam kireka itthi ekam abhirupam kutumbikam disva patibaddhacitta
ahosi. Sakalasariram jhayamano viya tassa abbhantare
kilesaggi uppajji. Sa neva kayassadam na cittassadam alabhi.
Bhattampissa na rucci. Kevalam mancakaatanim gahetva nipajji.
Atha nam upatthayika ca sahayika ca pucchimsu kinnukho tvam
kampamanacitta atanim gahetva nipanna kinte aphasukanti.
Tasam ekam dve vare akathetva punappunam vuccamana tamattham
arocesi. Atha nam ta samassasetva tvam ma bhoti cintayi
mayam tam anessamati vatva gantva kutumbikena saddhim mantesum. So
patikkhipitva punappunam vuccamano adhivasesi. Ta asukadivase
asukavelaya agacchahiti patinnam gahetva gantva tassa arocesum.

--------------------------------------------------------------------------------------------- page81.

Sa sunanti attano sayanagabbham sajjetva attanam alankaritva sayanapitthe nisinna tasmim agantva sayanekadese nisinne cintesi sacaham imassa gurukam akatva idaneva okasam karissami isasariyam me parihayissati agatadivaseyeva okasakaranam nama akaranam ajja nam mankum katva annasmim divase okasam karissamiti. Atha nam hatthaggahanadivasena kelim katum araddham hatthe gahetva apehi apehi na me taya atthoti nikkaddhesi. So osakkitva lajjito utthaya attano gehameva gato. Itara itthiyo taya tathakatabhavam natva kutumbike nikkhante tam upasankamitva evamahamsu tvam tasmim patibaddhacitta aharam patikkhipitva nipajji atha nam mayam punappunam yacitva anayimha tassa kasma okasam na akasiti. Sa tamattham arocesi. Itara tenahi pannayissasiti vatva pakkamimsu. Kutumbiko puna nivattitva na olokesi. Sa tam alabhamana sussamana nirahara tattheva jivitakkhayam papuni. Kutumbiko tassa matabhavam sutva bahumalagandhavilepanam adaya jetavanam gantva sattharam pujetva vanditva ekamantam nisidi satthara ca kinnukho upasaka na pannayasiti pucchito tamattham arocetva svaham bhante ettakam kalam lajjaya buddhupatthanam nagatoti aha. Sattha upasaka na idaneva sa kilesavasena tam pakkosapetva agatakale tam okasam akatva lajjapesi pubbepi pana panditesupi (pubbe)

--------------------------------------------------------------------------------------------- page82.

Patibaddhacitta hutva pakkosapetva agatakale okasam akatva kilametvava uyyojesiti vatva tena yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto sindhavakule nibbattitva vataggasindhavo nama hutva tassa mangalaasso ahosi. Assagopaka tam netva gangaya nhapenti. Atha nam bhaddali 1- nama gadrabhi disva patibaddhacitta hutva kilesavasena kampamana neva tinam khadati na paniyam pivati parisussitva kisa atthicammamatta ahosi. Atha nam gadrabhaputto 2- mataram parisussamanam disva kinnukho tvam amma neva tinam khadasi na paniyam pivasi parisussitva tattha tattha kampamana nipajjasi kim te aphasukanti pucchi. Sa akathetva punappunam vuccamana tamattham kathesi. Atha nam putto samassasetva amma ma cintayi aham tam anetva dassamiti vatva vataggasindhavassa nhayitum agamanakale tam upasankamitva tata mayham mata tumhesu patibaddhacitta nirahara sussitva marissati jivitadanamassa dethati aha. Sadhu tata dassami assagopaka mam nhapetva thokam gangatire gocaranatthaya visajjenti tvam mataram gahetva tam padesam ehiti. So gantva mataram anetva tasmim padese visajjetva ekamantam paticchanne atthasi. Assagopakapi vataggasindhavam tasmim thane visajjesum. So (vataggo) gadrabhim @Footnote: 1 kundali . 2 putto gadrabhapotako.

--------------------------------------------------------------------------------------------- page83.

Olokento upasankami. Atha sa gadrabhi tasmim upasankamitva attano sariram upasinghamane sacaham gurum akatva agatakkhaneyevassa okasam karissami evam me yaso ca issariyanca parihayissati anicchamanaya viya bhavitum vattatiti cintetva sindhavassa hetthahanuke padena paharitva palayi. Tato dantamulassa bhijjitva gatakalo viya ahosi. Vataggasindhavo ko me etaya atthoti lajjito tatova palayi. Sa vippatisarini hutva tattheva patitva socamana nipajji. Atha nam putto upasankamitva pucchanto pathamam gathamaha yenasi kisiya pandu yena bhattam na ruccati ayam so agato bhatto 1- kasmadani palayasiti. Tattha yenasiti yasmim patibaddhacitta yena karanabhutena. Puttassa vacanam sutva gadrabhi dutiyam gathamaha nu kho panadikeneva santhavo nama jayati yaso hayati itthinam tasma tata palayihanti. Tattha adikenevati aditova pathamanneva. Santhavoti methunadhammasamyogavasena mittasanthavoti. Yaso hayati itthinanti tata itthinamhi gurukam akatva aditova santhavam kurumananam yaso hayati issariyalabhitabbabhavo parihayatiti. Evam sa itthinam sabhavam puttassa kathesi. Tatiyagatham puna sattha abhisambuddho hutva aha @Footnote: 1 tato.

--------------------------------------------------------------------------------------------- page84.

Yasassinam kule jatam abhatam ya na icchati socati cirarattaya vataggamiva gadrabhiti. Tattha yasassinanti yasasampannam. Ya na icchatiti ya itthi tatharupam purisam na icchati. Cirarattayati ciram rattam dighamaddhananti attho. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi. Saccapariyosane kutumbiko sotapattiphale patitthahi. Tada gadrabhi sa itthi ahosi. Vataggasindhavo pana ahamevati. Vataggasindhavajatakam chatthamam ---------


             The Pali Atthakatha in Roman Book 38 page 80-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1665&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1665&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2151              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2151              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]