ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page98.

Ulūkajātakaṃ sabbehi kira ñātīhīti idaṃ satthā jetavane viharanto kākolūkakalahaṃ ārabbha kathesi. Tasmiṃ hi kāle kākā divā ulūke khādanti. Ulūkā sūriyatthaṅgamanato paṭṭhāya tattha tattha sayitānaṃ kākānaṃ sīsāni chinditvā te jīvitakkhayaṃ pāpenti. Athekassa bhikkhuno jetavana- paccante ekasmiṃ pariveṇe vasantassa sammajjanakāle rukkhato patitāni sattaṭṭhanāḷimattānipi lohitamakkhitāni bahutarānipi kākasīsāni chaḍḍetabbāni honti. So tamatthaṃ bhikkhūnaṃ ārocesi. Te bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukassa kira bhikkhuno vasanaṭṭhāne divase divase ettakāni nāma kākasīsāni chaḍḍetabbāni hontīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi kalahaṃ karontiyevāti vatvā 1- kadā pana bhante kākānañca ulūkānañca aññamaññaṃ veraṃ uppannanti pucchiṃsu. Satthā paṭhamakappakālato paṭṭhāyāti vatvā atītaṃ āhari. Atīte paṭhamakappakāle manussā sannipatitvā ekaṃ abhirūpaṃ sobhaggappattaṃ ācārasampannaṃ sabbākāraparipuṇṇaṃ purisaṃ gahetvā rājānaṃ kariṃsu. Catuppadāpi sannipatitvā ekaṃ sīhaṃ rājānaṃ kariṃsu. Mahāsamudde macchā ānandaṃ nāma macchaṃ rājānaṃ akariṃsu. Tato @Footnote: 1 āha.

--------------------------------------------------------------------------------------------- page99.

Sakuṇagaṇā himavantappadese ekasmiṃ piṭṭhipāsāṇe sannipatitvā manussesu rājā paññāyati tathā catuppadesu ceva macchesu ca amhākaṃ pana antare rājā nāma natthi appatissavāso nāma na vaṭṭati amhākampi rājānaṃ laddhuṃ vaṭṭati ekaṃ rājaṭṭhāne ṭhapetabbayuttakaṃ jānāthāti. Te tādisaṃ sakuṇaṃ olokayamānā ekaṃ ulūkaṃ disvā rocetvā ayaṃ no ruccatīti āhaṃsu. Atheko sakuṇo sabbesaṃ ajjhāsayaggahaṇatthāya tikkhattuṃ sāveti. Tassa sāventassa dve sāvanā adhivāsetvā tatiyasāvanāya eko kāko uṭṭhāya akkuddhassa tāva tassa imasmiṃ rājābhisekakāle evarūpaṃ mukhaṃ kuddhassa kīdisaṃ bhavissati iminā hi kuddhena olokitā mayaṃ tattakapāle pakkhittaloṇaṃ viya tattheva bhijjissāma imaṃ rājānaṃ kātuṃ mayhaṃ na ruccatīti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha sabbehi kira ñātīhi kosiyo issaro kato sace ñātīhi anuññāto bhaṇeyyāhaṃ ekavācikanti. Tassattho yā esā sāvanā vattati taṃ sutvā vadāmi sabbehi kira imehi samāgatehi ñātīhi ayaṃ kosiyo rājā kato sace panāhaṃ ñātīhi anuññāto bhaveyyaṃ ettha vattabbaṃ ekavācikaṃ kiñci bhaṇeyyanti. Atha naṃ anujānantā sakuṇā dutiyaṃ gāthamāhaṃsu bhaṇa samma anuññāto atthaṃ dhammañca kevalaṃ santi hi daharā pakkhī paññavanto jutindharāti.

--------------------------------------------------------------------------------------------- page100.

Tattha bhaṇa samma anuññātoti samma vāyasa tvaṃ sabbeheva amhehi anuññāto yante bhaṇitabbaṃ taṃ bhaṇa. Atthaṃ dhammañca kevalanti bhaṇanto ca kāraṇañceva paveṇiāgatañca vacanaṃ amuñcitvā bhaṇa. Paññavanto jutindharāti paññāsampannā ceva ñāṇobhāsadharā ca daharāpi hi pakkhino atthiyeva. So evaṃ anuññāto tatiyaṃ gāthamāha na me ruccati bhaddaṃ vo ulūkassābhisecanaṃ akkuddhassa mukhaṃ passa kathaṃ kuddho karissatīti. Tassattho bhaddaṃ tumhākaṃ hotu yaṃ panetaṃ tikkhattuṃ sāvanāya ulūkassābhisecanaṃ kayirati etaṃ mayhaṃ na ruccati etassa hi idāni tuṭṭhacittassa akkuddhassa mukhaṃ passatha kuddho panāyaṃ kathaṃ mukhaṃ karissatīti na jānāmi sabbathā cetaṃ mayhaṃ na ruccatīti. So evaṃ vatvā mayhaṃ na ruccati mayhaṃ na ruccatīti viravanto ākāse uppati. Ulūkopi naṃ uṭṭhāya anubandhi. Tato paṭṭhāya te aññamaññaṃ veraṃ bandhiṃsu. Sakuṇā suvaṇṇahaṃsaṃ rājānaṃ katvā pakkamiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā rajje abhisiñcitahaṃsapotako pana ahamevāti. Ulūkajātakaṃ dasamaṃ. Padumavaggo dutiyo. ---------------


             The Pali Atthakatha in Roman Book 38 page 98-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2035&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2035&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=409              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2216              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2193              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2193              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]