ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     kāyanibbindajātakaṃ
     phuṭṭhassa meti idaṃ satthā jetavane viharanto aññataraṃ
purisaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko puriso paṇḍurogena āturo vejjehi
paṭikkhitto. Puttadāropissa ko imaṃ paṭijaggituṃ sakkotīti cintesi.
Tassa etadahosi sacāhaṃ imamhā rogā vuṭṭhahissāmi pabbajissāmīti.
So katipāheneva kiñci sappāyaṃ labhitvā arogo hutvā
jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. So satthu santike pabbajjañca
upasampadañca labhitvā nacirasseva arahattaṃ pāpuṇi. Athekadivasaṃ
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma paṇḍurogī
imamhā rogā vuṭṭhito pabbajissāmīti cintetvā
@Footnote: 1 ekaṃ taṇḍulammaṇaṃ.

--------------------------------------------------------------------------------------------- page205.

Pabbajito ceva arahattañca pattoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave ayameva pubbepi paṇḍitā evaṃ vatvā paṇḍurogā vuṭṭhāya pabbajitvā attano vuḍḍhimakaṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā vasanto paṇḍurogī ahosi. Vejjāpi paṭijaggituṃ nāsakkhiṃsu. Puttadāropissa vippaṭisārī ahosi. So imamhā rogā vuṭṭhito pabbajissāmīti cintetvā evaṃ vatvā kiñcideva sappāyaṃ labhitvā arogo hutvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā samāpattiyo ca abhiññāyo ca uppādetvā jhānasukhena viharanto ettakaṃ kālaṃ evarūpaṃ sukhaṃ nālatthanti udānaṃ udānento imā gāthā abhāsi phuṭṭhassa me aññatarena byādhinā rogena bāḷhaṃ dukkhitassa ruppato parisussati khippamidaṃ kaḷevaraṃ pupphaṃ yathā paṃsuni ātape kataṃ ajaññaṃ jaññasaṅkhātaṃ asuciṃ sucisammataṃ nānākuṇapaparipūraṃ jaññarūpaṃ apassato dhiratthumaṃ āturaṃ pūtikāyaṃ jigucchiyaṃ asuciṃ byādhidhammaṃ

--------------------------------------------------------------------------------------------- page206.

Yatthappamattā adhimucchitā pajā hāpenti maggaṃ sugatūpapattiyāti. Tattha aññatarenāti channavutiyā 1- rogesu ekena paṇḍurogabyādhinā. Rogenāti rujjanasabhāvattā evaṃ laddhanāmena. Ruppatoti ghaṭṭiyamānassa pīḷiyamānassa. Paṃsuni ātape katanti yathā ātape tattavālikāya ṭhapitaṃ sukhumapupphaṃ parisusseyya evaṃ parisussatīti attho. Ajaññaṃ jaññasaṅkhātanti paṭikūlaṃ amanāpameva bālānaṃ manāpanti saṅkhātaṃ 2-. Nānākuṇapaparipūranti kesādīhi dvattiṃsāya kuṇapehi paripuṇṇaṃ. Jaññarūpaṃ apassatoti apassantassa andhabālassa puthujjanassa manāpaṃ sādhurūpaṃ paribhogasabhāvaṃ hutvā upaṭṭhāti. Akkhimhā akkhigūthakoti 3- ādinā nayena pakāsito asucibhāvo bālānaṃ na upaṭṭhāti. Āturanti niccagilānaṃ. Adhimucchitāti kilesamucchāya ativiya mucchitā. Pajāti andhabālā puthujjanā. Hāpenti maggaṃ sugatūpapattiyāti imasmiṃ pūtikāye laggitā hutvā apāyamaggaṃ pūrentā devamanussabhedāya sugatiupapattiyā maggaṃ parihāpenti. Iti mahāsatto nānappakārato asucibhāvaṃ niccāturabhāvañca pariggaṇhanto kāye nibbinditvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū janā sotāpattiphalādīni @Footnote: 1 aṭṭhanavutiyā . 2 saṅkhaṃ gataṃ . 3 khu. su. 295.

--------------------------------------------------------------------------------------------- page207.

Pāpuṇiṃsu. Tadā tāpaso ahamevāti. Kāyanibbindajātakaṃ tatiyaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 204-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4251&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4251&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2503              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2463              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]