ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     natthi loke raho nāmāti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi.
     Vatthu ekādasanipāte pañcālajātake 1- āvibhavissati. Ayaṃ
panettha saṅkhepattho. Pañcasatā bhikkhū antojetavane vasantā
majjhimayāmasamanantare kāmavitakkaṃ vitakkayiṃsu. Satthā sabbarattindivaṃ
sabbakāle yathā ekacakkhuko cakkhuṃ ekaputto puttaṃ cāmarī bālaṃ
appamādena rakkhati evaṃ niccakālaṃ bhikkhū oloketi. So
@Footnote: 1 pānīyajātake.

--------------------------------------------------------------------------------------------- page247.

Rattibhāge dibbacakkhunā jetavane olokento cakkavattirañño antonivesane uppannacore viya te bhikkhū disvā gandhakuṭiṃ vivaritvā ānandattheraṃ pakkositvā ānanda antokoṭisanthāre bhikkhū sannipātetvā gandhakuṭidvāre āsanaṃ paññapehīti āha. So tathā katvā satthu paṭivedesi. Satthā paññattāsane nisīditvā sabbasaṅgāhikavasena āmantetvā bhikkhave porāṇakapaṇḍitā pāpakaraṇe raho nāma natthīti pāpaṃ na kariṃsūti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tattheva bārāṇasiyaṃ disāpāmokkhassa ācariyassa santike pañcamāṇavasatānaṃ jeṭṭhako hutvā sippaṃ uggaṇhati. Ācariyassa vayappattā dhītā atthi. So cintesi imesaṃ māṇavakānaṃ sīlaṃ vīmaṃsitvā sīlasampannasseva taṃ dassāmīti. So ekadivasaṃ māṇave āmantetvā tātā mayhaṃ dhītā vayappattā vivāhamassā karissāmi vatthālaṅkāraṃ laddhuṃ vaṭṭati tumhe attano ñātakānaṃ apassantānaṃ thenetvā vatthālaṅkāraṃ āharatha kenaci adiṭṭhameva gaṇhāmi dassetvā ābhataṃ na gaṇhāmīti āha. Te sādhūti sampaṭicchitvā tato paṭṭhāya ñātakānaṃ apassantānaṃ thenetvā vatthapilandhanādīnī āharanti. Ācariyo ābhatābhataṃ visuṃ visuṃ ṭhapesi. Bodhisatto na kiñci āhari. Atha naṃ ācariyo āha tvaṃ pana tāta gantvā na kiñci

--------------------------------------------------------------------------------------------- page248.

Āharasīti. Āma ācariyāti. Kasmā tātāti. Tumhe kassaci passantassa ābhataṃ na gaṇhatha ahampi pāpakammakaraṇe raho na passāmīti dīpento imā dve gāthā āha natthi loke raho nāma pāpakammaṃ pakubbato passanti vanabhūtāni taṃ bālo maññate raho ahaṃ raho na passāmi suññaṃ vāpi na vijjati yattha suññaṃ 1- na passāmi asuññaṃ hoti taṃ mayāti. Tattha rahoti paṭicchannaṭṭhānaṃ. Vanabhūtānīti vane nibbattabhūtāni. Taṃ bāloti taṃ pāpakammaṃ raho mayā katanti bālo maññati. Suññaṃ vāpīti yaṃ vā ṭhānaṃ sattehi suññaṃ tucchaṃ bhaveyya tampi natthīti āha. Ācariyo tassa pasīditvā tāta na mayhaṃ gehe dhanaṃ natthi ahaṃ pana sīlasampannassa dhītaraṃ dātukāmo ime māṇavake vīmaṃsanto evamakāsiṃ mama dhītā tuyhaṃyeva anucchavikāti dhītaraṃ alaṅkaritvā bodhisattassa adāsi. Sesamāṇavake tumhehi ābhatābhataṃ tumhākaṃ gehameva nethāti āha. Satthā iti kho bhikkhave te dussīlamāṇavā attano dussīlatāya taṃ itthiṃ na labhiṃsu itaro paṇḍitamāṇavo sīlasampannatāya labhīti vatvā abhisambuddho hutvā itarā dve gāthā abhāsi @Footnote: 1 aññaṃ.

--------------------------------------------------------------------------------------------- page249.

Dujjacco ca sujacco 1- ca caṇḍo 2- ca sukhavacchito 3- vejjhasandho ca sīlī ca 4- te dhammaṃ jahumatthikā brāhmaṇo ca kathaṃ jahe sabbadhammāna pāragū yo dhammaṃ anupāleti dhitimā saccanikkamoti. Tattha dujjaccoti ādayo cha jeṭṭhakamāṇavā tesaṃ nāmaṃ gaṇhi. Avasesānaṃ nāmaṃ aggahetvā sabbasaṅgāhikavaseneva te dhammaṃ jahumatthikāti āha. Tattha teti sabbepi te māṇavā. Dhammanti itthīpaṭilābhasabhāvaṃ. Jahumatthikāti jahuṃ atthikāti. Ayameva vā pāṭho. Makāro pana byañjanasandhivasena vutto. Idaṃ vuttaṃ hoti sabbepi te māṇavā tāya atthikāva hutvā attano dussīlatāya taṃ itthīpaṭilābhasabhāvaṃ jahiṃsu. Brāhmaṇo cāti itaro pana sīlasampanno brāhmaṇo. Kathaṃ jaheti kena kāraṇena taṃ itthīpaṭilābhaṃ jahissati. Sabbadhammānanti imasmiṃ ṭhāne lokiyāni pañca sīlāni aṭṭha sīlāni tīṇi sucaritāni sabbadhammā nāma tesaṃ so pāragatoti pāragū. Dhammanti vuttappakārameva dhammaṃ yo pāleti rakkhati. Dhitimāti sīlarakkhanadhitiyā samannāgato. Saccanikkamoti saccasabhāvabhūto 5- yathāvutte sīladhamme nikkamena samannāgato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ @Footnote: 1 ajacco . 2 nando . 3 sukhavacchano . 4 vajjho addhuvasīlo ca . 5 sacce @sabhāvabhūte.

--------------------------------------------------------------------------------------------- page250.

Samodhānesi. Saccapariyosāne tāni pañca bhikkhusatāni arahatte patiṭṭhahiṃsu. Tadā ācariyo sārīputto ahosi. Paṇḍitamāṇavo pana ahamevāti. Sīlavīmaṃsajātakaṃ pañcamaṃ -------


             The Pali Atthakatha in Roman Book 38 page 246-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5120&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5120&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=518              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2671              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2636              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2636              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]