ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sujātājātakaṃ
     kiṃaṇḍakā ime devāti idaṃ satthā jetavane viharanto
mallikaṃ deviṃ ārabbha kathesi.
     Ekadivasaṃ kira rañño tāya saddhiṃ sirivivādo ahosi.
Sayanakalahotipi vadantiyeva. Rājā kujjhitvā tassā atthibhāvampi
na jānāti. Mallikā devīpi satthā rañño mayi kuddhabhāvaṃ na
jānāti maññeti cintesi. Satthāpi ñatvā imesaṃ samaggabhāvaṃ
karissāmīti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
pañcabhikkhusataparivāro sāvatthiyaṃ pavisitvā rājadvāraṃ agamāsi. Rājā
tathāgatassa pattaṃ gahetvā nivesanaṃ pavesetvā paññattāsane
nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā
yāgukhajjakaṃ āhari. Satthā pattaṃ hatthena pidahitvā mahārāja kahaṃ
devīti āha. Kiṃ bhante tāya attano yasena mattāyāti.
Mahārāja sayameva yasaṃ datvā mātugāmaṃ ukkhipitvā tāya katassa
aparādhassa asahanaṃ nāma na yuttanti. Rājā satthu vacanaṃ sutvā
taṃ pakkosāpesi. Sā satthāraṃ parivisi. Satthā aññamaññaṃ

--------------------------------------------------------------------------------------------- page251.

Samaggehi bhavituṃ vaṭṭatīti sāmaggīrasavaṇṇaṃ kathetvā pakkāmi. Tato paṭṭhāya ubho samaggasaṃvāsaṃ vasiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso satthā ekavacaneneva ubho samagge akāsīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepāhaṃ ete ekavādeneva samagge akāsinti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tasseva atthadhammānusāsako amacco ahosi. Athekadivasaṃ rājā mahāvātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno aṭṭhāsi. Tasmiṃ khaṇe ekā paṇṇikadhītā abhirūpā paṭhamavaye ṭhitā badarapacchiṃ sīse katvā badarāni gaṇhatha badarāni gaṇhathāti vadamānā rājaṅgaṇena gacchati. Rājā tassā saddaṃ sutvā paṭibaddhacitto hutvā assāmikabhāvaṃ ñatvā pakkosāpetvā taṃ aggamahesiṭṭhāne ṭhapetvā mahantaṃ yasaṃ adāsi. Sā rañño piyā manāpā ahosi. Athekadivasaṃ rājā suvaṇṇataṭṭake badarāni gahetvā khādanto nisīdi. Sujātā devī rājānaṃ badarāni khādantaṃ disvā mahārāja kiṃ nāmetaṃ tumhe khādathāti pucchantī paṭhamaṃ gāthamāha kiṃaṇḍakā ime deva nikkhittā kaṃsamallake upalohitakā vaggū taṃ me akkhāhi pucchitoti. Tattha kiṃaṇḍakāti kiṃphalāni nāmetāni parimaṇḍalavasena pana aṇḍakāti āha. Kaṃsamallaketi sovaṇṇataṭṭake.

--------------------------------------------------------------------------------------------- page252.

Upalohitakāti rattavaṇṇā. Vaggūti pokkhā 1- nimmalā. Rājā kujjhitvā badarapakkabāṇijake paṇṇikagahapatikassa dhīte attano kulasantakāni badarānipi na jānāsīti vatvā dve gāthā abhāsi yāni pure tuvaṃ devi bhaṇḍu nantakavāsinī ucchaṅgahatthā pacināsi tassā te koliyaṃ phalaṃ udayhate na ramati bhogā vippajahanti taṃ tattheva taṃ paṭinetha yattha kolaṃ pacissatīti. Tattha bhaṇḍūti muṇḍasīsā hutvā. Nantakavāsinīti jiṇṇapilotikanivatthā. Ucchaṅgahatthā pacināsīti aṭaviṃ pavisitvā aṅkusakena sākhaṃ onāmetvā ocitocitaṃ hatthena gahetvā ucchaṅge pakkhipanavasena ucchaṅgahatthā hutvā pacināsi ocināsi. Tassā te koliyaṃ phalanti tassā tava evaṃ pacinantiyā yaṃ mayaṃ idāni khādāma idaṃ koliyaṃ kuladattiyaṃ phalanti attho. Udayhate na ramatīti ayaṃ jammī imasmiṃ rājakule vasamānā lohakumbhiyaṃ pakkhittā viya dayhati nābhiramati. Bhogāti rājabhogā imaṃ alakkhikaṃ vippajahanti. Yattha kolaṃ pacissatīti yattha gantvā puna badarameva pacinitvā vikkīṇantī jīvitaṃ kappessati tattheva naṃ nethāti vadati. Bodhisatto ṭhapetvā maṃ añño ime samagge kātuṃ na sakkhissati rājānaṃ saññāpetvā imissā anikkaḍḍhanaṃ karissāmīti @Footnote: 1 vokkhā.

--------------------------------------------------------------------------------------------- page253.

Cintetvā catutthaṃ gāthamāha honti hete mahārāja iddhippattāya nāriyā khama deva sujātāya māssā kujjha rathesabhāti. Tassattho mahārāja ete evarūpā pamādadosā yasaṃ pattāya nāriyā hontieva evarūpe uccaṭṭhāne ṭhapetvā idāni ettakassa aparādhassa asahanaṃ na yuttaṃ tumhākaṃ tasmā khama deva etissā sujātāya mā kujjhi rathesabha rathajeṭṭhakāti attho. Rājā tassa vacanena deviyā taṃ aparādhaṃ sahitvā yathāṭṭhāneyeva ṭhapeti. Tato paṭṭhāya ubho samaggasaṃvāsaṃ vasiṃsūti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā bārāṇasīrājā kosalarājā ahosi sujātā mallikā amacco pana ahamevāti. Sujātājātakaṃ chaṭṭhaṃ -------


             The Pali Atthakatha in Roman Book 38 page 250-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5197&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5197&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=522              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2683              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2649              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]