ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        maṃsajātakaṃ
     pharusā vata te vācāti idaṃ satthā jetavane viharanto sārīputtattherena
pītavirecanānaṃ dinnarasapiṇḍapātaṃ ārabbha kathesi.
     Tadā kira jetavane ekacce bhikkhū sinehavirecanaṃ piviṃsu. Tesaṃ
rasapiṇḍapātena attho hoti. Gilānupaṭṭhākā rasabhattaṃ āharissāmāti
sāvatthiyaṃ pavisitvā odanīyagharavīthiyaṃ piṇḍāya caritvāpi rasabhattaṃ
alabhitvā nivattiṃsu. Thero divātaraṃ piṇḍāya pavisamāno te
bhikkhū disvā kiṃ āvuso atipageva nivattitthāti pucchi. Te
tamatthaṃ ārocesuṃ. Thero tenahi ethāti te gahetvā tameva
vīthiṃ agamāsi. Manussā pūretvā pūretvā rasabhattaṃ adaṃsu.
Gilānupaṭṭhākā vihāraṃ āharitvā gilānānaṃ adaṃsu. Te rasaṃ
paribhuñjiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
thero kira pītavirecanānaṃ upaṭṭhāke rasabhattaṃ alabhitvā nikkhamante
gahetvā odanīyagharavīthiyaṃ caritvā bahurasapiṇḍapātaṃ pesesīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti

--------------------------------------------------------------------------------------------- page287.

Pucchitvā imāya nāmāti vutte na bhikkhave idāneva sārīputto varamaṃsaṃ labhi pubbepi muduvācā piyavacanaṃ vattuṃ chekā paṇḍitā labhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhiputto ahosi. Athekadivasaṃ eko migaluddako bahumaṃsaṃ labhitvā yānakaṃ pūretvā vikkīṇissāmīti nagaraṃ āgacchati. Tadā bārāṇasīvāsikā cattāro seṭṭhiputtā nagarā nikkhamitvā ekasmiṃ maggasabhāge ṭhāne kiñci diṭṭhaṃ sutaṃ samullapantā nisīdiṃsu. Etesu eko seṭṭhiputto taṃ maṃsayānakaṃ disvā etaṃ luddakaṃ maṃsakhaṇḍaṃ āharāpemīti pucchi. Gaccha āharāpehīti. So taṃ upasaṅkamitvā are luddaka dehi me maṃsakhaṇḍanti āha. Luddako paraṃ kiñci yācantena nāma piyavacanena bhavitabbaṃ tayā kathitavācāya anucchavikaṃ maṃsakhaṇḍaṃ labhissasīti vatvā paṭhamaṃ gāthamāha pharusā vata te vācā maṃsaṃ yācanako asi kilomasadisī vācā kilomaṃ samma dadāmi teti. Tattha kilomasadisīti pharusatāya kilomasadisī . Kilomaṃ samma dadāmi teti handa gaṇha idante vācāya sadisaṃ kilomaṃ dammīti nīrasaṃ kilomakhaṇḍaṃ ukkhipitvā adāsi. Atha naṃ aparo seṭṭhiputto kinti vatvā yācasīti pucchi. Areti vatvāti. So ahampi naṃ yācissāmīti vatvā gantvā jeṭṭhakabhātika maṃsakhaṇḍaṃ me dehīti āha. Itaro tava vacanassa

--------------------------------------------------------------------------------------------- page288.

Anucchavikaṃ labhissasīti vatvā dutiyaṃ gāthamāha aṅgametaṃ manussānaṃ bhātā loke pavuccati aṅgassa sadisī vācā aṅgaṃ samma dadāmi teti. Tassattho imasmiṃ loke manussānaṃ aṅgasadisattā aṅgametaṃ yadidaṃ bhātā bhaginīti tasmā tavesā aṅgasadisī vācāti etissā anucchavikaṃ aṅgameva dadāmi teti. Evañca pana vatvā aṅgamaṃsaṃ ukkhipitvā adāsi. Taṃ aparo seṭṭhiputto kinti vatvā yācasīti pucchi. Bhātikāti vatvāti. So ahampi naṃ yācissāmīti vatvā gantvā tāta maṃsakhaṇḍaṃ me dehīti āha. Luddo tava vacanānurūpaṃ lacchasīti vatvā tatiyaṃ gāthamāha tātāti putto vadamāno kampeti hadayaṃ pitu hadayassa sadisī vācā hadayaṃ samma dadāmi teti. Evañca pana vatvā hadayamaṃsena saddhiṃ madhuramaṃsaṃ ukkhipitvā adāsi. Taṃ catuttho seṭṭhiputto kinti vatvā yācasīti pucchi. So tātāti vatvāti. So ahampi naṃ yācissāmīti vatvā gantvā sahāya maṃsakhaṇḍaṃ me dehīti āha. Luddo tava vacanānurūpaṃ labhissasīti vatvā catutthaṃ gāthamāha yassa gāme sakhā natthi yathāraññaṃ tatheva taṃ sabbassa sadisī vācā sabbaṃ samma dadāmi teti. Tassattho yassa purisassa gāme sukhadukkhesu saha ayanato

--------------------------------------------------------------------------------------------- page289.

Sahāyasaṅkhāto sakhā natthi tassa taṃ ṭhānaṃ yathā amanussaṃ araññaṃ tatheva hoti iti ayaṃ tava vācā sabbassa sadisīti sabbena attano santakena vibhavena sadisī tasmā sabbameva idaṃ mama santakaṃ maṃsayānakaṃ dadāmi teti. Evañca pana vatvā ehi samma sabbamevidaṃ maṃsayānakaṃ tava gehaṃ harissāmīti āha. Seṭṭhiputto tena yānakaṃ pājāpento attano gharaṃ gantvā maṃsaṃ otārāpetvā luddassa sakkārasammānaṃ katvā puttadārampi tassa pakkosāpetvā luddakammato apanetvā attano kuṭumbamajjhe vasāpento tena saddhiṃ abhejjasahāyo hutvā yāvajīvaṃ samaggasaṃvāsaṃ vasi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā luddako sārīputto ahosi sabbamaṃsalābhī seṭṭhiputto pana ahamevāti. Maṃsajātakaṃ pañcamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 286-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5952&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5952&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=558              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2813              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2777              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2777              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]