ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                       kanavirajatakam
     yantam vasantasamayeti idam sattha jetavane viharanto
puranadutiyikaya palobhanam arabbha kathesi.
     Vatthu indriyajatake  avibhavissati. Sattha pana tam bhikkhum
pubbe tvam bhikkhu etam nissaya asina sisacchedam patilabhasiti vatva
atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikagame ekassa gahapatikassa ghare coranakkhattena jato
vayappatto corakammam katva jivitam kappento loke pakato ahosi
suro nagabalo. Koci tam ganhitum nasakkhi. So ekadivasam
ekasmim setthighare gharasandhim chinditva bahudhanam ahari. Nagara
rajanam upasankamitva deva eko mahacoro nagaram vilumpati tam
ganhapethati vadimsu. Raja tassa gahanatthaya nagaraguttikam
anapesi. So rattibhage tattha tattha vaggabandhena manusse
thapetva tam sahodham 1- ganhapetva ranno arocesi. Raja
sisamassa chindati nagaraguttikanneva anapesi. Nagaraguttiko tam
pacchabahum balham bandhanam bandhapetva givayassa rattakanaviramalam
@Footnote: 1 sabhogam.
Laggitva sise itthakacunnam okiritva catukke catukke kasahi
tam pothento 1- kharassarena panavena aghatanam neti.
Imasmim kira nagare vilopakarako coro gahitoti sakalanagaram
sankhubhi. Tada baranasiyam sahassam ganhanti sama nama ganika
hoti rajaballabha pancasatavannadasiparivara pasadatale vatapanam
vivaritva thita tam niyyamanam passi. So pana abhirupo pasadiko
ativiya sobhaggappatto devavanno sabbesam matthakamatthakena
pannayati. Sama tam disva patibaddhacitta hutva kena
nukho upayenaham imam purisam attano samikam kareyyanti cintayanti
attheko upayoti natva attano atthakarikaya ekissa hatthe
nagaraguttikassa sahassam pesesi ayam coro samaya bhata annatra
samaya anno etassa nissayo natthi tumhe kira idam sahassam
gahetva etam visajjethati. Sa tatha akasi. Nagaraguttiko
ayam coro pakato na sakka etam visajjetum annam pana
manussam labhitva imam paticchannayanake nisidapetva pesetum sakkomiti
aha. Sa gantva tassa arocesi. Tada paneko
setthiputto samaya patibaddhacitto devasikam sahassam deti. So
tamdivasampi suriyatthangamanavelaya sahassam ganhitva tam gharam agamasi.
Samapi sahassabhandikam gahetva urusu thapetva rodanti nisinna
bhoti kim etanti vutte sami ayam coro mama bhata  aham
@Footnote: 1 talapento.
Nicam kammam karomiti mayham santikam na eti nagaraguttikassa pahite
sahassam labhamano visajjessamiti sasanam pesesi idani imam
sahassam adaya nagaraguttikassa santikam gantum na labhamiti. So
tassa patibaddhacittataya aham gamissamiti aha. Tenahi taya
abhatameva gahetva gacchahiti. So tam gahetva nagaraguttikassa
geham gacchati. So tam setthiputtam paticchannatthane thapetva coram
paticchannayane nisidapetva samaya  pahinitva ayam coro ratthe
pakato samandhakaram tava hotu atha nam manussanam patisallinavelaya
ghatapessamati apadesam katva muhuttam vitinametva
manussesu patisallinesu setthiputtam mahantenarakkhena aghatanam
netva asina sisam chinditva sariram sule aropetva nagaram
pavisi. Tato patthaya sama annesam hatthato kinci na
ganhati teneva saddhim abhiramamana vicarati. So cintesi sace
ayam annasmim patibaddhacitta bhavissati mampi marapetva teneva
saddhim abhiramissati accantam mittadubbhini esa maya idha
avasitva khippam palayitum vattati gacchanto pana tucchahattho
agantva etissa abharanabhandikam gahetva gacchissamiti cintetva
ekadivasam tam aha bhadde mayam panjare thita kukkuta viya niccam
ghareyeva homa ekadivasam uyyanakilam kilissamati. Sa sadhuti
sampaticchitva khadaniyabhojaniyadim sabbam patiyadetva sabbabharanapatimandita
tena saddhim paticchannayane nisiditva uyyanam agamasi.
So tattha taya saddhim kilanto  idani mayham palayitum vattatiti
taya saddhim kilesaratiya ramitukamo viya ekam kanaviragacchantaram
pavisitva tam alinganto viya nippiletva visannim katva patetva
sabbabharanani omuncitva tassayeva uttarasangena bandhitva
bhandikam khandhe thapetva uyyanavatim langhitva pakkami. Sapi
patiladdhasanna utthaya paricarikanam santikam agantva ayyaputto
kahanti pucchi. Na janama ayyeti. Mam matati sannaya
bhayitva palato bhavissatiti anattamana hutva tatoyeva geham
gantva mama piyasamikassa aditthakalatova alankatasayane na
sayissamiti bhumiyam nipajji. Tato patthaya manapam satakam na
nivaseti dve bhattani na bhunjati gandhamaladini na patisevati.
Yenakenaci upayena ayyaputtam pariyesetva pakkosapessamiti
natake pakkosapetva sahassam adasi. Kim karoma ayyeti vutte
tumhakam agamanatthanam nama natthi tumhe gamanigamarajadhaniyo
caranta samajjam katva samajjamandale pathamameva imam gitam gayeyyathati
nate sikkhapenti  pathamam gatham vatva tumhehi imasmim
gitake gite sace ayyaputto tasmim parisabbhantare bhavissati
tumhehi saddhim kathessati athassa mama arogabhavam vatva tam
adaya agaccheyyatha no ce agacchati sasanam peseyyathati
paribbayam datva nate uyyojesi. Te baranasito nikkhamitva
tattha tattha samajjam karonta ekam paccantagamam agamimsu. Sopi
Coro palayitva tattha vasati. Te tattha samajjam karonta
pathamameva imam gitakam gayimsu
         yantam vasantasamaye      kanaveresu bhanusu
         samam bahaya pilesi    sa tam arogyamabraviti.
     Tattha kanaveresuti kanaviresu. Bhanusuti rattarattanam pupphanam
pabhaya sampannesu. Samanti evamnamikam. Pilesiti kilesaratiya
ramitukamo alinganto viya pilesi. Sa tanti sa sama
aroga tvam pana sa matati sannaya bhito palayasi  sa
attano arogyam abravi kathesi arocesiti attho.
     Coro tam sutva natam upasankamitva   tvam sama jivatiti vadasi
ahampi na saddahamiti   tena saddhim sallapanto dutiyam gathamaha
        ambho na kira saddheyyam   yam vato pabbatam vahe
        pabbatance vahe vato   sabbampi pathavim vahe
        yattha sama kalakata    samam arogyamabraviti.
        Tassattho ambho nata idam kira na saddhatabbam yam vato
tinapannani viya pabbatam vaheyya sacepi vato pabbatam vaheyya
sabbampi pathavim vaheyya yatha cetam saddaheyyam tatha idanti.
Yattha sama kalakatati ya nama sama kalakata samam
arogyam pucchatiti. Kimkarana asaddaheyyam 1-. Mata nama na
kassaci sasanam pesentiti.
@Footnote: 1 saddheyyam.
     Tassa vacanam sutva nato tatiyam gathamaha
        na ceva sa kalakata     na ca sa annamicchati
        ekabhatta 1- kira sama  tameva abhikankhatiti.
     Tattha tameva abhikankhatiti annam purisam  na icchati tanneva
akankhati  icchati patthetiti.
     Tam sutva coro sa jivatu va ma va na taya mayham
atthoti vatva catuttham gathamaha
              asanthutam mam cirasanthutena
              nimini sama adhuvam dhuvena
              mayapi sama nimineyya annam
              ito aham durataram gamissanti.
    Tattha asanthutanti akatasamsaggam. Cirasanthutenati cirakatasamsaggena.
Niminiti parivattesi. Adhuvam dhuvenati mam adhuvam tena dhuvasamikena
parivattetum nagaraguttikassa sahassam datva mam ganhiti attho.
Mayapi sama nimineyya annanti sama mayapi annam samikam
parivattetva ganheyya. Ito aham durataranti yattha na sakka
tassa sasanam va pavuttim va sotum tadisam durataratthanam gamissam
tasma mama ito annattha gatabhavam tassa arocethati
vatva tesam passantananneva dalhataram nivasetva vegena
palayi.
@Footnote: 1 ekabhattakini.
     Nata gantva tena katakiriyam tassa kathayimsu. Sa vippatisari
hutva attano pakatiyaeva vitinamesi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Tada setthiputto ayam bhikkhu ahosi. Sama
puranadutiyika. Coro pana ahamevati.
                   Kanavirajatakam 1-  atthamam
                      -----------



             The Pali Atthakatha in Roman Book 38 page 299-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6222&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6222&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=570              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2815              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2815              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]