ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kaṇavīrajātakaṃ
     yantaṃ vasantasamayeti idaṃ satthā jetavane viharanto
purāṇadutiyikāya palobhanaṃ ārabbha kathesi.
     Vatthu indriyajātake  āvibhavissati. Satthā pana taṃ bhikkhuṃ
pubbe tvaṃ bhikkhu etaṃ nissāya asinā sīsacchedaṃ paṭilabhasīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikagāme ekassa gahapatikassa ghare coranakkhattena jāto
vayappatto corakammaṃ katvā jīvitaṃ kappento loke pākaṭo ahosi
sūro nāgabalo. Koci taṃ gaṇhituṃ nāsakkhi. So ekadivasaṃ
ekasmiṃ seṭṭhighare gharasandhiṃ chinditvā bahudhanaṃ āhari. Nāgarā
rājānaṃ upasaṅkamitvā deva eko mahācoro nagaraṃ vilumpati taṃ
gaṇhāpethāti vadiṃsu. Rājā tassa gahaṇatthāya nagaraguttikaṃ
āṇāpesi. So rattibhāge tattha tattha vaggabandhena manusse
ṭhapetvā taṃ sahoḍhaṃ 1- gaṇhāpetvā rañño ārocesi. Rājā
sīsamassa chindāti nagaraguttikaññeva āṇāpesi. Nagaraguttiko taṃ
pacchābāhuṃ bāḷhaṃ bandhanaṃ bandhāpetvā gīvāyassa rattakaṇavīramālaṃ
@Footnote: 1 sabhogaṃ.

--------------------------------------------------------------------------------------------- page300.

Laggitvā sīse iṭṭhakacuṇṇaṃ okīritvā catukke catukke kasāhi taṃ pothento 1- kharassarena paṇavena āghātanaṃ neti. Imasmiṃ kira nagare vilopakārako coro gahitoti sakalanagaraṃ saṅkhubhi. Tadā bārāṇasiyaṃ sahassaṃ gaṇhantī sāmā nāma gaṇikā hoti rājaballabhā pañcasatavaṇṇadāsīparivārā pāsādatale vātapānaṃ vivaritvā ṭhitā taṃ niyyamānaṃ passi. So pana abhirūpo pāsādiko ativiya sobhaggappatto devavaṇṇo sabbesaṃ matthakamatthakena paññāyati. Sāmā taṃ disvā paṭibaddhacittā hutvā kena nukho upāyenāhaṃ imaṃ purisaṃ attano sāmikaṃ kareyyanti cintayantī attheko upāyoti ñatvā attano atthakārikāya ekissā hatthe nagaraguttikassa sahassaṃ pesesi ayaṃ coro sāmāya bhātā aññatra sāmāya añño etassa nissayo natthi tumhe kira idaṃ sahassaṃ gahetvā etaṃ visajjethāti. Sā tathā akāsi. Nagaraguttiko ayaṃ coro pākaṭo na sakkā etaṃ visajjetuṃ aññaṃ pana manussaṃ labhitvā imaṃ paṭicchannayānake nisīdāpetvā pesetuṃ sakkomīti āha. Sā gantvā tassā ārocesi. Tadā paneko seṭṭhiputto sāmāya paṭibaddhacitto devasikaṃ sahassaṃ deti. So taṃdivasampi sūriyatthaṅgamanavelāya sahassaṃ gaṇhitvā taṃ gharaṃ agamāsi. Sāmāpi sahassabhaṇḍikaṃ gahetvā ūrūsu ṭhapetvā rodantī nisinnā bhoti kiṃ etanti vutte sāmi ayaṃ coro mama bhātā ahaṃ @Footnote: 1 tāḷāpento.

--------------------------------------------------------------------------------------------- page301.

Nīcaṃ kammaṃ karomīti mayhaṃ santikaṃ na eti nagaraguttikassa pahite sahassaṃ labhamāno visajjessāmīti sāsanaṃ pesesi idāni imaṃ sahassaṃ ādāya nagaraguttikassa santikaṃ gantuṃ na labhāmīti. So tassā paṭibaddhacittatāya ahaṃ gamissāmīti āha. Tenahi tayā ābhatameva gahetvā gacchāhīti. So taṃ gahetvā nagaraguttikassa gehaṃ gacchati. So taṃ seṭṭhiputtaṃ paṭicchannaṭṭhāne ṭhapetvā coraṃ paṭicchannayāne nisīdāpetvā sāmāya pahiṇitvā ayaṃ coro raṭṭhe pākaṭo samandhakāraṃ tāva hotu atha naṃ manussānaṃ paṭisallīnavelāya ghātāpessāmāti apadesaṃ katvā muhuttaṃ vītināmetvā manussesu paṭisallīnesu seṭṭhiputtaṃ mahantenārakkhena āghātanaṃ netvā asinā sīsaṃ chinditvā sarīraṃ sūle āropetvā nagaraṃ pāvisi. Tato paṭṭhāya sāmā aññesaṃ hatthato kiñci na gaṇhāti teneva saddhiṃ abhiramamānā vicarati. So cintesi sace ayaṃ aññasmiṃ paṭibaddhacittā bhavissati mampi mārāpetvā teneva saddhiṃ abhiramissati accantaṃ mittadubbhinī esā mayā idha avasitvā khippaṃ palāyituṃ vaṭṭati gacchanto pana tucchahattho agantvā etissā ābharaṇabhaṇḍikaṃ gahetvā gacchissāmīti cintetvā ekadivasaṃ taṃ āha bhadde mayaṃ pañjare ṭhitā kukkuṭā viya niccaṃ ghareyeva homa ekadivasaṃ uyyānakīḷaṃ kīḷissāmāti. Sā sādhūti sampaṭicchitvā khādanīyabhojanīyādiṃ sabbaṃ paṭiyādetvā sabbābharaṇapaṭimaṇḍitā tena saddhiṃ paṭicchannayāne nisīditvā uyyānaṃ agamāsi.

--------------------------------------------------------------------------------------------- page302.

So tattha tāya saddhiṃ kīḷanto idāni mayhaṃ palāyituṃ vaṭṭatīti tāya saddhiṃ kilesaratiyā ramitukāmo viya ekaṃ kaṇavīragacchantaraṃ pavisitvā taṃ āliṅganto viya nippīḷetvā visaññiṃ katvā pātetvā sabbābharaṇāni omuñcitvā tassāyeva uttarāsaṅgena bandhitvā bhaṇḍikaṃ khandhe ṭhapetvā uyyānavatiṃ laṅghitvā pakkāmi. Sāpi paṭiladdhasaññā uṭṭhāya paricārikānaṃ santikaṃ āgantvā ayyaputto kahanti pucchi. Na jānāma ayyeti. Maṃ matāti saññāya bhāyitvā palāto bhavissatīti anattamanā hutvā tatoyeva gehaṃ gantvā mama piyasāmikassa adiṭṭhakālatova alaṅkatasayane na sayissāmīti bhūmiyaṃ nipajji. Tato paṭṭhāya manāpaṃ sāṭakaṃ na nivāseti dve bhattāni na bhuñjati gandhamālādīni na paṭisevati. Yenakenaci upāyena ayyaputtaṃ pariyesetvā pakkosāpessāmīti naṭake pakkosāpetvā sahassaṃ adāsi. Kiṃ karoma ayyeti vutte tumhākaṃ agamanaṭṭhānaṃ nāma natthi tumhe gāmanigamarājadhāniyo carantā samajjaṃ katvā samajjamaṇḍale paṭhamameva imaṃ gītaṃ gāyeyyāthāti naṭe sikkhāpentī paṭhamaṃ gāthaṃ vatvā tumhehi imasmiṃ gītake gīte sace ayyaputto tasmiṃ parisabbhantare bhavissati tumhehi saddhiṃ kathessati athassa mama arogabhāvaṃ vatvā taṃ ādāya āgaccheyyātha no ce āgacchati sāsanaṃ peseyyāthāti paribbayaṃ datvā naṭe uyyojesi. Te bārāṇasito nikkhamitvā tattha tattha samajjaṃ karontā ekaṃ paccantagāmaṃ agamiṃsu. Sopi

--------------------------------------------------------------------------------------------- page303.

Coro palāyitvā tattha vasati. Te tattha samajjaṃ karontā paṭhamameva imaṃ gītakaṃ gāyiṃsu yantaṃ vasantasamaye kaṇaveresu bhāṇusu sāmaṃ bāhāya pīḷesi sā taṃ ārogyamabravīti. Tattha kaṇaveresūti kaṇavīresu. Bhāṇusūti rattarattānaṃ pupphānaṃ pabhāya sampannesu. Sāmanti evaṃnāmikaṃ. Pīḷesīti kilesaratiyā ramitukāmo āliṅganto viya pīḷesi. Sā tanti sā sāmā arogā tvaṃ pana sā matāti saññāya bhīto palāyasi sā attano ārogyaṃ abravi kathesi ārocesīti attho. Coro taṃ sutvā naṭaṃ upasaṅkamitvā tvaṃ sāmā jīvatīti vadasi ahampi na saddahāmīti tena saddhiṃ sallapanto dutiyaṃ gāthamāha ambho na kira saddheyyaṃ yaṃ vāto pabbataṃ vahe pabbatañce vahe vāto sabbampi paṭhaviṃ vahe yattha sāmā kālakatā sāmaṃ ārogyamabravīti. Tassattho ambho naṭa idaṃ kira na saddhātabbaṃ yaṃ vāto tiṇapaṇṇāni viya pabbataṃ vaheyya sacepi vāto pabbataṃ vaheyya sabbampi paṭhaviṃ vaheyya yathā cetaṃ saddaheyyaṃ tathā idanti. Yattha sāmā kālakatāti yā nāma sāmā kālakatā sāmaṃ ārogyaṃ pucchatīti. Kiṃkāraṇā asaddaheyyaṃ 1-. Matā nāma na kassaci sāsanaṃ pesentīti. @Footnote: 1 saddheyyaṃ.

--------------------------------------------------------------------------------------------- page304.

Tassa vacanaṃ sutvā naṭo tatiyaṃ gāthamāha na ceva sā kālakatā na ca sā aññamicchati ekabhattā 1- kira sāmā tameva abhikaṅkhatīti. Tattha tameva abhikaṅkhatīti aññaṃ purisaṃ na icchati taññeva ākaṅkhati icchati paṭṭhetīti. Taṃ sutvā coro sā jīvatu vā mā vā na tāya mayhaṃ atthoti vatvā catutthaṃ gāthamāha asanthutaṃ maṃ cirasanthutena nimini sāmā adhuvaṃ dhuvena mayāpi sāmā nimineyya aññaṃ ito ahaṃ dūrataraṃ gamissanti. Tattha asanthutanti akatasaṃsaggaṃ. Cirasanthutenāti cirakatasaṃsaggena. Niminīti parivattesi. Adhuvaṃ dhuvenāti maṃ adhuvaṃ tena dhuvasāmikena parivattetuṃ nagaraguttikassa sahassaṃ datvā maṃ gaṇhīti attho. Mayāpi sāmā nimineyya aññanti sāmā mayāpi aññaṃ sāmikaṃ parivattetvā gaṇheyya. Ito ahaṃ dūrataranti yattha na sakkā tassā sāsanaṃ vā pavuttiṃ vā sotuṃ tādisaṃ dūrataraṭṭhānaṃ gamissaṃ tasmā mama ito aññattha gatabhāvaṃ tassā ārocethāti vatvā tesaṃ passantānaññeva daḷhataraṃ nivāsetvā vegena palāyi. @Footnote: 1 ekabhattakiṇī.

--------------------------------------------------------------------------------------------- page305.

Naṭā gantvā tena katakiriyaṃ tassā kathayiṃsu. Sā vippaṭisārī hutvā attano pakatiyāeva vītināmesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā seṭṭhiputto ayaṃ bhikkhu ahosi. Sāmā purāṇadutiyikā. Coro pana ahamevāti. Kaṇavīrajātakaṃ 1- aṭṭhamaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 299-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6222&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6222&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=570              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2815              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2815              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]