ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      brahmadattajātakaṃ
     dvayaṃ yācanako rājāti idaṃ satthā āḷaviṃ nissāya
aggāḷavacetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi.
     Vatthu heṭṭhā maṇikkhandhajātake 1- āgatameva. Idha pana satthā
saccaṃ kira tumhe bhikkhave yācanabahulā viññattibahulā viharathāti
vatvā āma bhanteti vutte te bhikkhū vigarahitvā bhikkhave
porāṇakapaṇḍitā paṭhavissarena raññā pavāritāpi paṇṇacchattañca
ekaṃ ca ekapaṭalikaṃ upāhanayugaṃ yācitukāmā hirottapparodabhayena 2-
mahājanamajjhe akathetvā raho kathayiṃsūti vatvā atītaṃ
āhari.
     Atīte kapilaraṭṭhe uttarapañcālanagare pañcālarāje rajjaṃ
kārente bodhisatto ekasmiṃ nigamagāme brāhmaṇakule nibbattitvā
vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā
aparabhāge tāpasapabbajjaṃ pabbajitvā himavante uñchācariyāya
@Footnote: 1 maṇikaṇṭhajātake  .       2 hirottappabhedabhayena.

--------------------------------------------------------------------------------------------- page326.

Vanamūlaphalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ caranto uttarapañcālanagaraṃ gantvā rājuyyāne vasitvā punadivase bhikkhaṃ pariyesamāno nagaraṃ pavisitvā rājadvāraṃ sampāpuṇi. Rājā tassācāre pasīditvā mahātale nisīdāpetvā rājārahaṃ bhojanaṃ bhojetvā paṭiññaṃ gahetvā uyyāneyeva vasāpesi. So nibaddhaṃ rājageheyeva bhuñjanto vassānassaccayena himavantameva gantukāmo hutvā cintesi mayhaṃ maggaṃ gacchantassa ekapaṭalikā upāhanā ceva paṇṇacchattañca laddhuṃ vaṭṭati rājānaṃ yācissāmīti. So ekadivasaṃ rājānaṃ uyyānaṃ āgantvā vanditvā nisinnaṃ disvā upāhanañca chattañca yācissāmīti cintetvā puna cintesi paraṃ imaṃ nāma dehīti yācanto rodati nāma paropi natthīti vadanto paṭirodati nāma mā kho pana maṃ rodantaṃ mahājano addasa mā rājānanti raho paṭicchannaṭṭhāne ubhopi roditvā tuṇhī bhavissāmāti. Atha naṃ mahārāja raho paccāsiṃsāmīti āha. Rājā taṃ sutvā rājapurise apasakki. Bodhisatto sace mayi yācante rājā na dassati metti no bhijjissati tasmā na yācissāmīti taṃdivasaṃ nāmaṃ gahetuṃ asakkonto gaccha tāva mahārāja punekadivasaṃ jānissāmīti āha. Puna ekadivasaṃ rañño uyyānaṃ āgatakāle tatheva puna tathevāti evaṃ yācituṃ asakkontassevassa dvādasa vassāni atikkantāni. Tato rājā cintesi mayhaṃ ayyo raho paccāsiṃsāmīti vatvā parisāya apagatāya kiñci

--------------------------------------------------------------------------------------------- page327.

Vattuṃ na visahati vattukāmassevassa dvādasa vassāni atikkantāni ciraṃ kho panassa brahmacariyaṃ carantassa ukkaṇṭhitvā bhoge bhuñjitukāmo rajjaṃ paccāsiṃsati maññe rajjassa pana nāmaṃ gahetuṃ asakkonto tuṇhī hoti ajja jānissāmihaṃ 1- rajjaṃ ādiṃ katvā yaṃ icchati taṃ dassāmīti. So uyyānaṃ gantvā vanditvā nisinno bodhisattena raho paccāsiṃsāmīti vutte parisāya apagatāya taṃ kiñci vattuṃ asakkontaṃ āha tumhe dvādasa vassāni raho paccāsiṃsāmīti vatvā raho laddhāpi kiñci vattuṃ na sakkotha ahaṃ vo rajjaṃ ādiṃ vatvā sabbaṃ pavāremi nibbhayā hutvā yaṃ vo ruccati taṃ yācathāti. Mahārāja yamahaṃ yācāmi taṃ dassasīti. Dassāmi bhanteti āha. Mahārāja mayhaṃ maggaṃ gacchantassa ekapaṭalike upāhanayuge paṇṇacchattañca laddhuṃ vaṭṭatīti. Ettakaṃ bhante tumhe dvādasa vassāni yācituṃ na sakkothāti. Āma mahārājāti. Kiṃkāraṇā bhante evamakatthāti. Mahārāja imaṃ nāma me dehīti yācanto rodati nāma natthīti vadanto paṭirodati nāma sace tvaṃ mayā yācito na dadeyyāsi taṃ no roditaṃ paṭiroditaṃ mahājano mā passatūti etadatthaṃ raho paccāsiṃsāmīti vatvā ādito tisso gāthā abhāsi dvayaṃ yācanako rāja brahmadatta nigacchati alābhaṃ dhanalābhaṃ vā evaṃdhammā hi yācanā @Footnote: 1 dānissāhaṃ.

--------------------------------------------------------------------------------------------- page328.

Yācanaṃ rodanaṃ āhu pañcālānaṃ rathesabha yo yācanaṃ paccakkhāti tamāhu paṭirodanaṃ maṃ māddasaṃsu rodantaṃ pañcālā susamāgatā tuvaṃ vā paṭirodantaṃ tasmā icchāmahaṃ rahoti. Tattha rāja brahmadattāti dvīhipi rājānaṃ ālapati. Nigacchatīti paṭilabhati vindati. Evaṃdhammāti evaṃsabhāvā. Āhūti paṇḍitā kathenti. Pañcālānaṃ rathesabhāti pañcālaraṭṭhassa issara. Yo yācanaṃ paccakkhātīti yo pana taṃ yācanakaṃ natthīti paṭikkhipati. Tamāhūti taṃ paṭikkhipanaṃ paṭirodananti āhu kathenti. Maṃ māddasaṃsūti tava raṭṭhavāsino pañcālā susamāgatā amhaṃ rodantaṃ mā addasaṃsūti. Rājā bodhisattassa gāravalakkhaṇe pasīditvā varaṃ dadamāno catutthaṃ gāthamāha dadāmi te brāhmaṇa rohiṇīnaṃ gavaṃ sahassaṃ saha puṅgavena ariyo hi ariyassa kathaṃ na dajje sutvāna gāthā tava dhammayuttāti. Tattha rohiṇīnanti rattavaṇṇānaṃ. Ariyoti ācārasampanno. Ariyassāti ācārasampannassa. Kathaṃ na dajjeti kena kāraṇena na dadeyya. Dhammayuttāti kāraṇayuttā. Bodhisatto pana nāhaṃ mahārāja vatthukāmehi atthiko yamahaṃ yācāmi tadeva dehīti ekapaṭalikaṃ upāhanaṃ paṇṇacchattañca gahetvā

--------------------------------------------------------------------------------------------- page329.

Mahārāja appamatto hohi sīlaṃ rakkhāhi uposathakammaṃ karohīti rājānaṃ ovaditvā tassa yācantasseva himavantaṃ agamāsi. Tattha abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi tāpaso pana ahamevāti. Brahmadattajātakaṃ tatiyaṃ -------------


             The Pali Atthakatha in Roman Book 38 page 325-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6753&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6753&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=590              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2928              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2884              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2884              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]