ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      cammasāṭakajātakaṃ
     kalyāṇarūpo vatāyanti idaṃ satthā jetavane viharanto
cammasāṭakaṃ nāma paribbājakaṃ ārabbha kathesi.
     Tassa kira cammameva nivāsanañca pārupanañca. So ekadivasaṃ
paribbājakārāmā nikkhamitvā sāvatthiyaṃ bhikkhāya caranto eḷakānaṃ
yujjhanaṭṭhānaṃ sampāpuṇi. Eḷako taṃ disvā paharitukāmo osakki.
Paribbājako esamhaṃ apacitiṃ dassetīti na paṭikkami. Eḷako
vegena āgantvā taṃ ūrumhi paharitvā pātesi. Tassa taṃ asantassa
paggahaṇakāraṇaṃ bhikkhusaṅghe pākaṭaṃ ahosi. Bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso cammasāṭakaparibbājako asantasampaggahaṇaṃ
katvā vināsampattoti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave idāneva pubbepesa asantasampaggahaṃ katvā vināsaṃ

--------------------------------------------------------------------------------------------- page330.

Pattoti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ vāṇijakule nibbattitvā vaṇijjaṃ karoti. Tadā eko cammasāṭakaparibbājako bārāṇasiyaṃ bhikkhāya caranto eḷakānaṃ yujjhanaṭṭhānaṃ patvā eḷakaṃ osakkantaṃ disvā apacitiṃ me karotīti saññāya appaṭikkamitvā imesaṃ ettakānaṃ manussānaṃ antare ayaṃ eko eḷako amhākaṃ guṇaṃ jānātīti añjaliṃ paggayha ṭhitakova paṭhamaṃ gāthamāha kalyāṇarūpo vatāyaṃ catuppado subhaddako ceva supesalo ca yo brāhmaṇaṃ jātimantūpapannaṃ apacāyati meṇḍavaro yasassīti. Tattha kalyāṇarūpoti kalyāṇajātiko . supesaloti suṭṭhu piyasīlo. Jātimantūpapannanti jātiyā mantehi ca sampannaṃ . Yasassīti vaṇṇabhaṇanametaṃ. Tasmiṃ khaṇe āpaṇe nisinno paṇḍitavāṇijo taṃ paribbājakaṃ nisedhento dutiyaṃ gāthamāha mā brāhmaṇa ittaradassanena vissāsamāpajja catuppadassa daḷhappahāraṃ abhikattukāmo 1- @Footnote: 1 abhikaṅkhamāno.

--------------------------------------------------------------------------------------------- page331.

Avasakkati dassati suppahāranti. Tattha ittaradassanenāti khaṇikadassanena. Itarassa pana paṇḍitavāṇijassa kathentasseva meṇḍako vegenāgantvā ūrumhi paharitvā taṃ tattheva vedanāpattaṃ katvā pātesi. So paridevamāno nipajji. Satthā taṃ kāraṇaṃ pakāsento tatiyaṃ gāthamāha ūruṭṭhī bhaggā patito khāribhāro sabbaṃ bhaṇḍaṃ brāhmaṇasseva bhinnaṃ ubhopi bāhā paggayheva kandati abhidhāvataṃ 1- haññati brahmacārinti. Tassattho bhikkhave tassa paribbājakassa ūruṭṭhikaṃ bhaggaṃ khāribhāro patito tasmiṃ parivattamāne yaṃ tassa brāhmaṇassa upakaraṇabhaṇḍaṃ taṃ sabbampi bhinnaṃ. So ubho hatthe ukkhipitvā parivāretvā ṭhitaṃ parisaṃ sandhāya abhidhāvataṃ haññati brahmacārinti vadanto kandati rodati paridevati. Paribbājako catutthaṃ gāthaṃ āha evaṃ so nihato seti yo apūjaṃ pasaṃsati 2- yathāhamajja pahato hato meṇḍena dummatīti. Tattha apūjanti apūjanīyaṃ. Yathāhamajjāti yathā ahaṃ ajja asantasampaggahaṃ katvā ṭhito meṇḍena daḷhappahārena pahato ettheva @Footnote: 1 abhidhāvatha . 2 namassati.

--------------------------------------------------------------------------------------------- page332.

Mārito. Dummatīti nippañño. Evaṃ yo aññopi asantasampaggahaṃ karissati sopi ahaṃ viya dukkhaṃ anubhavissatīti. Iti so paridevanto tattheva jīvitakkhayaṃ patto. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā cammasāṭako etarahi cammasāṭako ahosi paṇḍitavāṇijo pana ahamevāti. Cammasāṭakajātakaṃ catutthaṃ -------------


             The Pali Atthakatha in Roman Book 38 page 329-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6839&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6839&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=594              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2942              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2897              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2897              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]