ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      daddhabhāyajātakaṃ
     daddhabhāyati bhaddanteti idaṃ satthā jetavane viharanto
aññatitthiye ārabbha kathesi.
     Titthiyā kira jetavanassa samīpe tasmiṃ tasmiṃ ṭhāne kaṇṭakapassaye
seyyaṃ kappenti pañcātape tapanti nānappakāraṃ micchātapaṃ
caranti. Atha sambahulā bhikkhū sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ
āgantvā antarāmagge te disvā gantvā satthāraṃ upasaṅkamitvā
atthi nukho bhante aññatitthiyānaṃ samaṇabrāhmaṇānaṃ 1-
vattasamādāne sāroti pucchiṃsu. Satthā na bhikkhave tesaṃ
vattasamādāne sāro vā viseso vā atthi   tañhi nighaṃsiyamānaṃ
upaparikkhiyamānaṃ ukkārabhūmimaggasadisaṃ sasakassa daddhabhāyanasadisaṃ hotīti
vatvā daddhabhāyanasadisabhāvamassa mayaṃ na jānāma kathetha no
bhanteti tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīhayoniyaṃ nibbattitvā vayappatto araññe paṭivasati. Tadā pana
pacchimasamuddasamīpe veluvamissakaṃ tālavanaṃ hoti. Tatreko sasako
@Footnote: 1 samaṇānaṃ.

--------------------------------------------------------------------------------------------- page321.

Veluvarukkhamūle ekassa tālagacchassa heṭṭhāvasati. So ekadivasaṃ gocaramādāya āgantvā tālapaṇṇassa heṭṭhā nipanno cintesi sace ayaṃ paṭhavī saṃvaṭṭeyya kahaṃ nukho gamissāmīti. Tasmiṃyeva khaṇe ekaṃ veluvapakkaṃ tālapaṇṇassa upari patati. So tassa saddena addhā paṭhavī saṃvaṭṭatīti uppatitvā pacchato anolokentova palāyi. Taṃ maraṇabhayabhītaṃ vegena palāyantaṃ añño sasako disvā pucchi kiṃ bho ativiya bhīto palāyasīti. Mā puccha bhoti. So kiṃ bho bhītoti pacchato dhāvateva. Itaro nivattitvā anolokentova ettha paṭhavī saṃvaṭṭatīti āha. Sopi tassa pacchato palāyiyeva. Evaṃ tamañño addasa tamaññoti evaṃ sasakasahassāni ekato hutvā palāyiṃsu. Te ekopi migo disvā ekato hutvā palāyi. Eko sūkaro eko gokaṇṇo eko mahiso eko gavayo eko khaggo eko byaggho eko sīho eko vāraṇo disvā kimetanti vatvā ettha paṭhavī saṃvaṭṭatīti vutte palāyi. Evaṃ anukkamena yojanamattaṃ tiracchānabalaṃ ahosi. Tadā bodhisatto taṃ balaṃ palāyantaṃ disvā kimetanti pucchitvā ettha paṭhavī saṃvaṭṭatīti sutvā cintesi paṭhavīsaṃvaṭṭanaṃ nāma na kadāci atthi addhā tesaṃ kiñci dassanaṃ 1- bhavissati mayi kho pana ussukkaṃ nāpajjante sabbe nassanti jīvitaṃ nesaṃ dassāmīti. Sīhavegena purato pabbatapādaṃ gantvā @Footnote: 1 dussutaṃ.

--------------------------------------------------------------------------------------------- page322.

Tattha tikkhattuṃ sīhanādaṃ nadi. Te sīhabhayatajjitā kinti nivattitvā piṇḍikā aṭṭhaṃsu. Sīho tesaṃ antaraṃ pavisitvā kimatthaṃ palāyathāti pucchi. Paṭhavī saṃvaṭṭatīti. Kena saṃvaṭṭamānā diṭṭhāti. Hatthī jānantīti. Hatthiṃ pucchi. Te mayaṃ na jānāma sīhā jānantīti vadiṃsu. Sīhāpi na jānāma byagghā jānantīti. Byagghāpi mayaṃ na jānāma khaggā jānantīti. Khaggāpi gavayā jānantīti. Gavayāpi mahisā jānantīti. Mahisāpi gokaṇṇā jānantīti. Gokaṇṇāpi sūkarā jānantīti. Sūkarāpi migā jānantīti. Migāpi mayaṃ na jānāma sasakā jānissantīti. Sasakesu pucchiyamānesu ayaṃ kathetīti taṃ sasakaṃ dassesuṃ. Atha naṃ evaṃ kira samma passasi paṭhavī saṃvaṭṭatīti pucchi. Āma sāmi mayā diṭṭhāti. Kattha vasanto passasīti pucchi. Pacchimasamuddasamīpe veluvamissakatālavane vasāmi ahañhi tattha veluvarukkhamūle tālagacche tālapaṇṇassa heṭṭhā nipanno cintesiṃ sace paṭhavī saṃvaṭṭati kahaṃ gamissāmīti atha taṃkhaṇaññeva paṭhaviyā saṃvaṭṭanasaddaṃ sutvā palātomhīti. Sīho cintesi addhā tassa tālapaṇṇassa upari veluvapakkaṃ patitvā daddhabhāyanasaddamakāsi svāyaṃ taṃ saddaṃ sutvā paṭhavī saṃvaṭṭatīti saññaṃ uppādetvā palāyi tattato jānissāmīti. So taṃ sasakaṃ gahetvā mahājanaṃ assāsetvā ahaṃ iminā diṭṭhaṭṭhāne paṭhaviyā saṃvaṭṭanaṃvā asaṃvaṭṭanaṃ vā tattato ñatvā āgamissāmi yāva mamāgamanā tumhe idheva hothāti sasakaṃ piṭuṭhiyaṃ

--------------------------------------------------------------------------------------------- page323.

Āropetvā sīhavegena pakkhanditvā tālavane sasakaṃ otāretvā ehi tayā diṭṭhaṭṭhānaṃ dassehīti āha. Na visahāmi sāmīti. Ehi mā bhāyīti. So veluvarukkhaṃ upasaṅkamituṃ asakkonto avidūre ṭhatvā idaṃ sāmi daddhabhāyanaṭṭhānanti vatvā paṭhamaṃ gāthamāha daddhabhāyati bhaddante yasmiṃ dese vasāmahaṃ ahametaṃ na jānāmi kimetaṃ daddhabhāyatīti. Tattha daddhabhāyatīti daddhabhāti saddaṃ karoti. Bhaddanteti bhaddaṃ tava atthu. Kimetanti yasmiṃ padese ahaṃ vasāmi tattha daddhabhāyati ahampi na jānāmi kiṃ vā etaṃ daddhabhāyati kena vā kāraṇena daddhabhāyati kebalaṃ daddhabhāyanasaddaṃ assosanti. Evaṃ vutte sīho veluvarukkhamūlaṃ gantvā tālapaṇṇassa heṭṭhā sasakanipannaṭṭhānañceva tālapaṇṇassa matthake patitaṃ veluvapakkañca disvā paṭhaviyā asaṃvaṭṭanabhāvaṃ tattato jānitvā sasakaṃ piṭṭhiyaṃ āropetvā sīhavegena khippaṃ migasaṅghānaṃ santikaṃ gantvā sabbaṃ pavuttiṃ ārocetvā tumhe mā bhāyathāti migagaṇaṃ assāsetvā visajjesi. Sace hi tadā bodhisatto na bhaveyya sabbe samuddaṃ pavisitvā sanseyyuṃ bodhisattaṃ pana nissāya sabbe jīvitaṃ labhīsūti. Veluvaṃ patitaṃ sutvā daddhabhanti saso javi sasassa vacanaṃ sutvā santattā migavāhinī

--------------------------------------------------------------------------------------------- page324.

Appatvā padaviññāṇaṃ paraghosānusārino panādaparamā 1- bālā te honti parapattiyā ye ca sīlena sampannā paññāyupasame ratā ārakā 2- viratā dhīrā na honti parapattiyāti imā tisso abhisambuddhagāthā. Tattha veluvanti veluvapakkaṃ. Daddhabhanti evaṃ saddaṃ kurumānaṃ. Santattāti utrāsā. Migavāhinīti anekasahassasaṅkhātā migagaṇā migasenā. Padaviññāṇanti viññāṇapadaṃ sotaviññāṇakoṭṭhāsaṃ asampāpuṇitvāti attho. Te honti parapattiyāti te paraghosānusārino tameva paraghosasaṅkhātaṃ panādaṃ paramanti maññamānā andhabālā puthujjanā viññāṇapadassa appattatāya parapattiyāva honti paresaṃ vacanaṃ saddahitvā yaṃ vā taṃ vā karonti. Sīlenāti ariyamaggena āgatasīlena samannāgatā. Paññāyupasame ratāti maggenevāgatapaññāya kilesaupasame ratā. Yathā ca sīlena evaṃ paññāyapi samannāgatā kilesupasame ratātipi attho. Ārakā viratā dhīrāti pāpakiriyato ārakā viratā paṇḍitā. Na hontīti te evarūpā sotāpannā pāpato oratabhāvena kilesupasame abhiratabhāvena ca ekavāraṃ maggañāṇena paṭividdhadhammā aññesaṃ kathentānampi na saddahanti na gaṇhanti. Kasmā. Attano paccakkhattāti. Tena vuttaṃ @Footnote: 1 pamādaparamā . 2 āratā.

--------------------------------------------------------------------------------------------- page325.

Assaddho akataññū ca sandhicchedo ca yo naro hatāvakāso vantāso save uttamaporisoti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sīho ahamevāti. Daddhabhāyajātakaṃ dutiyaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 320-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6647&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6647&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=586              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2914              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2872              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]