ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto
sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi.
     Dvepi vatthūni heṭṭhā kathitāneva. Idha pana bodhisatto

--------------------------------------------------------------------------------------------- page352.

Bārāṇasīrañño purohito ahosi. So attano sīlaṃ vīmaṃsanto tīṇi divasāni hiraññaphalakato 1- kahāpaṇaṃ gaṇhi. Taṃ coroti rañño dassesuṃ. So rañño santike ṭhito sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ passa ghoraviso nāgo sīlavāti na haññatīti imāya paṭhamagāthāya sīlaṃ vaṇṇetvā rājānaṃ pabbajjaṃ anujānāpetvā pabbajituṃ gacchati. Athekasmiṃ sūnāpaṇe seno maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Taṃ aññe sakuṇā parivāretvā pādanakhatuṇḍakādīhi paharanti. So taṃ dukkhaṃ sahituṃ asakkonto maṃsapesiṃ chaḍḍesi. Aparo gaṇhi. Sopi tatheva viheṭhiyamāno chaḍḍesi. Athaññe gaṇhantīti evaṃ yo yo gaṇhāti taṃ taṃ sakuṇā anubandhiṃsu. Yo yo chaḍḍesi so so sukhito ahosi. Bodhisatto taṃ disvā ime kāmā nāma maṃsapesupamā evaṃ tesaṃ gaṇhantānaññeva dukkhaṃ visajjentānaṃ sukhanti cintetvā dutiyaṃ gāthamāha yāvadevassahū kiñci tāvadeva akhādisuṃ saṅgamma kulalā loke na hiṃsanti akiñcananti. Tassattho yāvadeva assa senassa ahu kiñci mukhena gahitaṃ maṃsakhaṇḍaṃ tāvadeva naṃ imasmiṃ loke kulalā samāgantvā akhādisuṃ tasmiṃ pana visaṭṭhe tamenaṃ akiñcanaṃ nippalibodhaṃ pakkhiṃ @Footnote: 1 heraññikaphalakato.

--------------------------------------------------------------------------------------------- page353.

Sesapakkhino na hiṃsantīti. So nagarā nikkhamitvā antarāmagge ekasmiṃ gāme sāyaṃ ekassa gehe nipajji. Tattha pana piṅgalā nāma dāsī asukavelāya nāma āgaccheyyāsīti ekena purisena saddhiṃ saṅketaṃ adāsi. Sā sāmikānaṃ pāde dhovitvā tesu nipannesu tassa āgamanaṃ olokentī ummāre nisīditvā idāni āgamissati idāni āgamissatīti paṭhamayāmampi majjhimayāmampi vītināmesi. Paccūsasamaye pana na sodāni āgamissatīti chinnāsā hutvā nipajjitvā niddaṃ okkami. Bodhisatto idaṃ kāraṇaṃ disvā ayaṃ dāsī so puriso āgamissatīti āsāya ettakaṃ kālaṃ nisinnā idānissa anāgamanabhāvaṃ ñatvā chinnāsā hutvā sukhaṃ supati kilesesu hi āsā nāma dukkhaṃ nirāsabhāvova sukhanti cintetvā tatiyaṃ gāthamāha sukhaṃ nirāsā supati āsā phalavatī sukhā āsaṃ nirāsaṃ katvāna sukhaṃ supati piṅgalāti. Tattha phalavatīti yassā āsāya phalaṃ laddhaṃ hoti sā tassa phalassa sukhatāya sukhā nāma. Nirāsaṃ katvā anāsaṃ katvā chinditvā pajahitvāti attho. Piṅgalāti esā piṅgaladāsī idāni sukhaṃ supatīti. Sopuna divase tato gāmā araññaṃ pavisanto araññe ekaṃ tāpasaṃ jhānaṃ appetvā nisinnaṃ disvā idhaloke ca paraloke ca jhānasukhato uttaritaraṃ sukhaṃ natthīti cintetvā catutthaṃ

--------------------------------------------------------------------------------------------- page354.

Gāthamāha na samādhiparo atthi asmiṃ loke paramhi ca na paraṃ nāpi attānaṃ vihiṃsati samāhitoti. Tattha samādhiparoti samādhito paro añño sukhadhammo nāma natthīti. So araññaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā uppādetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā tāpaso ahamevāti. Sīlavīmaṃsajātakaṃ dasamaṃ kuṭidūsakavaggo tatiyo ------------


             The Pali Atthakatha in Roman Book 38 page 351-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7311&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7311&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=618              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3018              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2984              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2984              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]