ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                       rathalatthijatakam
     api hantva hato brutiti idam sattha jetavane viharanto
kosalaranno purohitam arabbha kathesi.
     So kira rathena attano bhogagamakam gacchanto sambadhe
magge ratham pajento ekam sakatasatthakam disva tumhakam sakatam
apanethati gacchanto sakate anapaniyamane kujjhitva
Patodayatthiya purimasakate sakatikassa rathadhure pahari. Sa rathadhure
patihata nivattitva tasseva nalatam pahari. Tavadeva nalate
gando utthahi . So nivattitva sakatikehi pahatomhiti ranno
arocesi. Sakatike pakkosapetva vinicchinanta tasseva dosam
addasamsu. Athekadivasam dhammasabhayam katham samutthapesum avuso
ranno kira purohito sakatikehi pahatomhiti attam karonto sayameva
parajjhatiti. Sattha agantva kayanuttha bhikkhave etarahi
kathaya sannisinnati pucchitva imaya namati vutte na
bhikkhave idaneva pubbepesa evarupam karotiyevati vatva atitam
ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tasseva vinicchayamacco ahosi. Atha ranno purohito rathena
attano bhogagamakam gacchantoti sabbam purimasadisameva. Idha pana
tena ranno arocite raja sayam vinicchaye nisiditva sakatike
pakkosapetva kammam asodhetvava tumhehi mama purohitam
kottetva nalate gando utthapitoti vatva sabbam sahassaharanam
nesam karothati aha. Atha nam bodhisatto tumhe maharaja
kammam asodhetvava etesam sabbam sahassam harapetha ekacce pana
attanava attanam paharitvapi parena pahatamhati vadanti tasma
avinicchinitva katum na yuttam rajjam karentena nama nisametva
kammam katum vattatiti vatva ima gatha abhasi
             Api hantva hato bruti        jetva jitoti bhasati
             pubbamakkhayino raja          etadatthum na saddahe
             tasma panditajatiyo          suneyya itarassapi
             ubhinnam vacanam sutva           yatha dhammo tatha kare
                    alaso gihi kamabhogi na sadhu
                    asannato pabbajito na sadhu
                    raja na sadhu anisammakari
                    yo pandito kodhano tam na sadhu
             nisamma khattiyo kayira        nanisamma disampati
             nisammakarino ranno         yaso kitti ca vaddhatiti.
     Tattha api hantvati api eko attanava attanam hantva parena
pahatomhiti bruti katheti. Jetva jitoti sayam va pana param jinitva aham
jitomhiti bhasati. Etadatthunti maharaja pubbameva rajakulam
gantva akkhayantassa pubbamakkhayino etadatthum na saddahe ekamsena
vacanam na saddaheyya. Tasmati yasma pathamataram agantva
kathentassa ekamsena vacanam na saddahatabbam tasma. Yatha dhammoti
yatha vinicchayasabhavo thito tatha kareyya. Asannatoti kayadihi
asannato dussilo. Tam na sadhuti tam tassa panditassa
nanavato puggalassa addhanaggahivasena 1- dalhakopasankhatam kodhanam tam
na sadhu. Nanisammati na anisametva. Disampatiti disanam
@Footnote: 1 atthanaggahivasena.
Pati maharaja. Yaso kitti cati issariyaparivaro  ceva kittisaddo
ca vaddhatiti.
     Raja bodhisattassa vacanam sutva dhammena vinicchini. Dhammena
vinicchiyamane brahmanasseva doso jatoti.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
brahmano etarahi brahmanova ahosi panditamacco pana
ahamevati.
                     Rathalatthijatakam dutiyam
                      -----------



             The Pali Atthakatha in Roman Book 38 page 357-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7423&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7423&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=626              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3015              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3015              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]