ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page379.

Thusajātakaṃ viditaṃ thusanti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Tasmiṃ kira mātu kucchigate tassa mātu kosalarājadhītāya bimbisārarañño dakkhiṇajannulohitapivanadohaḷo uppajjitvā thaddho ahosi. Sā paricārikāhi pucchitā tāsaṃ tamatthaṃ ārocesi. Rājāpi sutvā nemittake pakkosāpetvā deviyā kira evarūpo dohaḷo uppanno tassā kā nipphattīti pucchi. Nemittakā deviyā kucchismiṃ nibbattasatto tumhe māretvā rajjaṃ gaṇhissati āhaṃsu. Rājā sace mama putto maṃ māretvā rajjaṃ gaṇhissati ko ettha dosoti dakkhiṇajannuṃ satthena phāletvā lohitakaṃ suvaṇṇataṭṭakena gahetvā dāpetvā deviṃ pāyesi. Sā cintesi sace mama kucchiyaṃ nibbatto putto pitaraṃ māressati kiṃ me tenāti. Sā gabbhapātanatthaṃ kucchiṃ maddāpesi. Rājā ñatvā taṃ pakkosāpetvā bhadde mayhaṃ kira putto maṃ māretvā rajjaṃ gaṇhissati na kho panāhaṃ ajarāmaro puttamukhaṃ me passituṃ dehi mā ito pabhūti evarūpaṃ kammaṃ akāsīti āha. Sā tato paṭṭhāya uyyānaṃ gantvā kucchiṃ maddāpesi. Rājā ñatvā tato paṭṭhāya uyyānagamanaṃ vāresi. Sā paripuṇṇagabbhā puttaṃ vijāyi. Nāmaggahaṇadivase cassa ajātasseva pitu sattubhāvato ajātasattukumārotveva nāmaṃ

--------------------------------------------------------------------------------------------- page380.

Akaṃsu. Tasmiṃ kumāraparihārena vaḍḍhante satthā ekadivasaṃ pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā nisīdi. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisitvā satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Tasmiṃ khaṇe kumāraṃ maṇḍetvā rañño adaṃsu. Rājā balavasinehena puttaṃ gahetvā ūrumhi nisīdāpetvā puttapemena puttameva mamāyanto dhammaṃ na suṇāti. Satthā tassa pamādaṃ ñatvā mahārāja pubbe rājāno putte āsaṅkayamānā paṭicchanne kāretvā amhākaṃ accayena nīharitvā rajje patiṭṭhāpeyyāthāti āṇāpesunti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto takkasilāyaṃ disāpāmokkhācariyo hutvā bahū rājakumāre ca brāhmaṇakumāre ca sippaṃ vācesi. Bārāṇasiyaṃ rañño putto soḷasavassikakāle tassa santikaṃ gantvā tayo vede ca sabbasippāni ca uggaṇhitvā paripuṇṇasippo ācariyaṃ āpucchi. Ācariyo aṅgavijjāya vasena taṃ olokento imassa puttaṃ nissāya antarāyo paññāyati tamahaṃ attano ānubhāvena harissāmīti cintetvā catasso gāthā bandhitvā rājakumārassa adāsi evañca pana taṃ vadehi tāta paṭhamaṃ gāthaṃ rajje patiṭṭhāya tava puttassa soḷasavassikakāle bhattaṃ bhuñjanto vadeyyāsi dutiyaṃ mahāupaṭṭhānakāle tatiyaṃ pāsādaṃ abhirūhamāno sopāṇasīse ṭhatvā catutthaṃ sayanagabbhaṃ

--------------------------------------------------------------------------------------------- page381.

Pavisanto ummāre ṭhatvāti. So sādhūti sampaṭicchitvā ācariyaṃ vanditvā gato uparajje patiṭṭhāya pitu accayena rajje patiṭṭhāsi. Tassa putto soḷasavassikakāle rañño uyyānakīḷādīnaṃ atthāya nikkhamantassa sirivibhavaṃ disvā pitaraṃ māretvā rajjaṃ gahetukāmo hutvā attano upaṭṭhākānaṃ kathesi. Te sādhu deva mahallakakāle laddhena issariyena ko attho yenakenaci upāyena rājānaṃ mārāpetvā rajjaṃ gaṇhituṃ vaṭṭatīti vadiṃsu. Kumāro visaṃ khādāpetvā māressāmīti pitarā saddhiṃ sāyamāsaṃ bhuñjanto visaṃ gahetvā nisīdi. Rājā bhattapātiyaṃ bhatte acchupanteyeva 1- paṭhamaṃ gāthamāha viditaṃ thusaṃ undurānaṃ viditaṃ pana taṇḍulaṃ thusaṃ thusaṃ vivajjitvā taṇḍulaṃ pana khādareti. Tattha viditanti kāḷavaddalepi andhakāre undurānaṃ thuso thusabhāvena taṇḍulo ca taṇḍulabhāvena vidito pākaṭoyeva. Idha pana liṅgavipallāsavasena thusaṃ taṇḍulanti vuttaṃ. Khādareti thusaṃ vajjetvā taṇḍulameva khādantīti vuttaṃ hoti. Tato kumāro cintesi yathā undurānaṃ andhakālepi thuso thusabhāvena taṇḍulo ca taṇḍulabhāvena pākaṭo te thusaṃ vajjetvā taṇḍulameva khādanti evameva mama mahāvisaṃ gahetvā nisinnabhāvo pākaṭoti. Kumāro ñātomhīti bhīto bhattapātiyaṃ visaṃ pātetuṃ @Footnote: 1 āraddheyeva.

--------------------------------------------------------------------------------------------- page382.

Avisahitvā uṭṭhāya rājānaṃ vanditvā gato. So tamatthaṃ attano upaṭṭhākānaṃ ārocetvā ajja tāvamhi ñāto idāni kathaṃ māressāmāti pucchi. Te tato paṭṭhāya uyyāne paṭicchannā hutvā nikaṇṇikavasena mantayamānā attheko upāyoti khaggaṃ sannayhitvā mahāupaṭṭhānagatakāle amaccānaṃ antare ṭhatvā rañño pamādabhāvaṃ ñatvā khaggena paharitvā māretuṃ vaṭṭatīti vavaṭṭhapesuṃ. Kumāro sādhūti sampaṭicchitvā mahāupaṭṭhānakāle sannaddhakhaggo gantvā itocito ca rañño paharaṇokāsaṃ upadhāreti. Tasmiṃ khaṇe rājā dutiyaṃ gāthamāha yā mantanā araññasmiṃ yā ca gāme nikaṇṇikā yañcetaṃ iti cintī 1- ca etampi viditaṃ mayāti. Tattha araññasminti uyyāne. Nikaṇṇikāti kaṇṇamūle sammantanā. Yañcetaṃ iti cintī cāti yañca etaṃ idāni mama paharaṇokāsapariyesanaṃ. Idaṃ vuttaṃ hoti tāta kumāra yā esā tava attano upaṭṭhākehi saddhiṃ uyyāne ca gāme ca nikaṇṇikā mantanā yañcetaṃ idāni mama paharaṇatthāya iti cintīkāraṇaṃ etampi sabbaṃ mayā ñātanti. Kumāro jānāti me veribhāvaṃ pitāti palāyitvā upaṭṭhākānaṃ ārocesi. Te sattaṭṭhadivase atikkamitvā kumāra na te pitā veribhāvaṃ jānāti takkamantena 2- tvaṃ evaṃsaññī ahosi mārehi @Footnote: 1 iti cīti ca . 2 takukamattena.

--------------------------------------------------------------------------------------------- page383.

Nanti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā sopāṇamatthake gabbhadvāre aṭṭhāsi. Atha rājā sopāṇamatthake ṭhito tatiyaṃ gāthamāha dhammena kira jātassa pitā puttassa makkaṭo daharasseva santassa dantehi phalamacchidāti. Tattha dhammenāti sabhāvena. Puttassa makkaṭoti pitā makkaṭo puttassa makkaṭapotakassa. Idaṃ vuttaṃ hoti yathā araññe jātamakkaṭo attano yūthapariharaṇaṃ āsaṅkanto taruṇasseva makkaṭapotakassa dantehi phalaṃ chinditvā purisabhāvaṃ nāseti tathā tavapi atirajjakāmassa phalādīni uppāṭāpetvā purisabhāvaṃ nāsessāmīti. Kumāro gaṇhāpetukāmo maṃ pitāti bhīto palāyitvā pitarāmhi santajjitoti upaṭṭhākānaṃ ārocesi. Te aḍḍhamāsamatte vītivatte kumāra sace taṃ rājā jāneyya ettakaṃ kālaṃ nādhivāseyya takkamantena tayā kathitaṃ mārehi nanti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā uparipāsāde sirisayanaṃ pavisitvā āgacchantameva naṃ paharissāmīti heṭṭhāpallaṅke nipajji. Rājā bhuttasāyamāso parijanaṃ uyyojetvā nipajjissāmīti sirigabbhaṃ pavisitvā ummāre ṭhatvā catutthaṃ gāthamāha yametaṃ parisappasi ajakāṇova sāsape yopāyaṃ heṭṭhato seti etampi viditaṃ mayāti. Tattha parisappasīti bhayena itocito ca ahosi. Sāsapeti sāsapakkhette. Yopāyanti yopi ayaṃ. Idaṃ vuttaṃ hoti yampi

--------------------------------------------------------------------------------------------- page384.

Etaṃ tvaṃ sāsapavanaṃ paviṭṭhakāṇaeḷako viya bhayena itocito ca saṃsappasi paṭhamaṃ visaṃ gahetvā āgatosi dutiyaṃ khaggena paharitukāmo hutvā āgatosi tatiyaṃ khaggamādāya sopāṇamatthake aṭṭhāsi idāni taṃ māressāmīti heṭṭhāsayane nipannosi sabbametaṃ jānāmi na taṃ idāni visajjāmi gahetvā rājāṇaṃ kāressāmīti. Evaṃ tassa ajānantasseva sā sā gāthā taṃ taṃ atthaṃ dīpeti. Kumāro ñātomhi pitarā idāni maṃ nāsessatīti bhayappatto heṭṭhāsayanā nikkhamitvā khaggaṃ rañño pādamūleva chaḍḍetvā khamāhi devāti pādamūle urena nipajji. Rājā na mayhaṃ koci kammaṃ jānātīti tvaṃ cintesīti taṃ tajjetvā saṅkhalikabandhanena bandhāpetvā bandhanāgāraṃ 1- pavesetvā ārakkhaṃ ṭhapesi. Tadā rājā bodhisattassa guṇaṃ sallakkhesi. So aparabhāge kālamakāsi. Tassa sarīrakiccaṃ katvā kumāraṃ bandhanāgārā nīharitvā rajje patiṭṭhāpesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ mahārāja porāṇakarājāno āsaṅkitabbayuttakaṃ āsaṅkantīti imaṃ kāraṇaṃ kathesi. Evaṃ kathentepi rājā neva sallakkhesi. Satthā jātakaṃ samodhānesi tadā takkasilāyaṃ disāpāmokkho ācariyo ahamevāti. Thusajātakaṃ aṭṭhamaṃ --------- @Footnote: 1 kāraṇagharaṃ.


             The Pali Atthakatha in Roman Book 38 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7872&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7872&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=650              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3107              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]