ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      sandhibhedajātakaṃ
     neva itthīsu sāmaññanti idaṃ satthā jetavane viharanto
pesuññasikkhāpadaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye satthā chabbaggiyā bhikkhū pesuññaṃ

--------------------------------------------------------------------------------------------- page415.

Upasaṃharantīti sutvā te pakkosāpetvā saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya saṃvattantīti pucchitvā saccanti vutte te bhikkhū garahitvā bhikkhave pisuṇāvācā nāma tikhiṇā satthappahārasadisā daḷho vissāsopi tāya khippaṃ bhijjati tañca pana gahetvā attano mettibhindanakajano sīhausabhasadisova hotīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto hutvā vayappatto takkasilāyaṃ uggahitasippo pitu accayena dhammena rajjaṃ kāresi. Tadā eko gopālako araññato kulesu gāvo paṭijaggitvā āgacchanto ekaṃ gabbhiniṃ asallakkhetvā pahāya gato. Tassā ekāya sīhiyā saddhiṃ vissāso uppajji. Tā ubhopi daḷhamittā hutvā ekato vicaranti. Aparabhāge gāvī vacchakaṃ sīhī sīhapotakaṃ vijāyi. Te ubhopi janā kulena āgatamettiyā daḷhamettā hutvā ekato vicaranti. Atheko vanacarako araññaṃ pavisitvā tesaṃ vissāsaṃ disvā araññe uppajjanakabhaṇḍaṃ ādāya bārāṇasiyaṃ gantvā rañño datvā api te samma araññe kiñci acchariyaṃ diṭṭhapubbanti raññā puṭṭho deva aññaṃ kiñci na passāmi ekaṃ pana sīhañca usabhañca aññamaññaṃ vissāsike ekatova carante addasanti āha. Etesaṃ tatiyake uppanne bhayaṃ bhavissati yadā nesaṃ tatiyaṃ passasi atha me ācikkheyyāsīti.

--------------------------------------------------------------------------------------------- page416.

So sādhu devāti. Vanacarake pana bārāṇasiṃ gate eko sigālo sīhañca usabhañca upaṭṭhahi. Vanacarako araññaṃ gantvā taṃ disvā tatiyassa uppannabhāvaṃ rañño kathessāmīti nagaraṃ gato. Sigālo cintesi mayā ṭhapetvā sīhamaṃsañca usabhamaṃsañca aññaṃ akhāditapubbaṃ nāma natthi ime bhinditvā imesaṃ maṃsaṃ khādissāmīti. So ayaṃ taṃ evaṃ vadati ayaṃ taṃ evaṃ vadatīti ubhopi te aññamaññaṃ bhinditvā nacirasseva kalahaṃ katvā maraṇakālappatte akāsi. Vanacarakopi āgantvā rañño tesaṃ deva tatiyo uppannoti āha. Ko soti. Sigālo devāti. Rājā ubhopi te bhinditvā mārāpessati mayaṃ tesaṃ matakāle sampāpuṇissāmāti vatvā rathaṃ abhirūhitvā vanacarakena desitamaggena gacchanto tesu aññamaññaṃ kalahaṃ katvā jīvitakkhayaṃ pattesu sampāpuṇi. Sigālo tuṭṭhacitto ekavāraṃ sīhamaṃsaṃ khādati ekavāraṃ usabhamaṃsaṃ khādati. Rājā te ubhopi jīvitakkhayaṃ patte disvā rathe ṭhitova sārathinā saddhiṃ sallapanto imā gāthā abhāsi neva itthīsu sāmaññaṃ nāpi bhakkhesu sārathi athassa santibhedassa passa yāva sucintitaṃ asi tikkhova maṃsasmiṃ pesuññaṃ parivattati yatthusabhañca sīhañca bhakkhayanti migādhamā imaṃ so sayanaṃ seti yamimaṃ passasi sārathi yo vācaṃ sandhibhedassa pisuṇassa nibodhati

--------------------------------------------------------------------------------------------- page417.

Te janā sukhamedhanti narā saggagatāriva ye vācaṃ sandhibhedassa nāvabodhenti sārathīti. Tattha neva itthīsūti samma sārathi imesaṃ dvinnaṃ janānaṃ neva itthīsu sāmaññaṃ atthi na bhakkhesu aññameva hi itthiṃ sīho sevati aññaṃ usabho aññañca bhakkhaṃ sīho khādati aññañca usabhoti attho. Athassāti evaṃ kalahakāraṇe avijjamānepi atha imassa mittasandhibhedakassa duṭṭhasigālassa ubhinnaṃ maṃsaṃ khādissāmīti cintetvā ime mārentassa passa yāva 1- sucintitanti adhippāyo. Yatthāti yasmiṃ pesuññe parivattamāne usabhañca sīhañca migādhamā sigālā khādanti taṃ pesuññaṃ maṃsamhi tikhiṇā asi viya mittabhāvaṃ chindantameva parivattatīti dīpeti. Yamimaṃ passasīti samma sārathi yaṃ imaṃ passasi imesaṃ dvinnaṃ matasayanaṃ aññopi yo puggalo sandhibhedakassa pisuṇassa pisuṇavācaṃ nibodhati gaṇhati so imaṃ sayanaṃ seti evameva maratīti dasseti. Sukhamedhantīti sukhaṃ vindanti labhanti. Narā saggagatārivāti saggaṃ gatā dibbabhogasamaṅgino narā viya te sukhaṃ vindantīti attho. Nāvabodhentīti na sārato paccenti tādisampi vacanaṃ sutvā codetvā sāretvā mettiṃ abhinditvā pākatikāva hontīti. Rājā imā gāthā bhāsitvā sīhassa kesaracammanakhadāḍhe gāhāpetvā nagarameva gato. @Footnote: 1. yāva taṃ cintitaṃ jātaṃ. sucintitanti adhippāyo.

--------------------------------------------------------------------------------------------- page418.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ahameva ahosīti. Sandhibhedajātakaṃ navamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 414-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8610&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8610&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=694              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3296              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3267              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3267              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]