ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      suvaṇṇamigajātakaṃ
     vikkama re mahāmigāti idaṃ satthā jetavane viharanto sāvatthiyaṃ
ekaṃ kuladhītaraṃ ārabbha kathesi.
     Sā kira sāvatthiyaṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakulassa dhītā
hutvā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā
ācārasampannā paṇḍitā dānādipuññābhiratā. Taṃ aññaṃ sāvatthiyaṃyeva
samānajātikaṃ micchādiṭṭhikakulaṃ vāresi. Athassā mātāpitaro
amhākaṃ dhītā saddhā pasannā tīṇi ratanāni mamāyati dānādipuññābhiratā
tumhe micchādiṭṭhikā imissāpi yathāruciyā dānaṃ vā dātuṃ dhammaṃ
vā sotuṃ vihāraṃ vā gantuṃ sīlaṃ vā rakkhituṃ uposathakammaṃ vā
kātuṃ na dassatha na mayaṃ tumhākaṃ dema attanā sadisā
micchādiṭṭhikakulāva kumārikaṃ gaṇhathāti āhaṃsu. Te tehi paṭikkhittā
tumhākaṃ dhītā amhākaṃ gharaṃ gantvā yathādhippāyena sabbametaṃ

--------------------------------------------------------------------------------------------- page457.

Karotuṃ na mayaṃ vāressāma detha no etanti vatvā tenahi gaṇhathāti vuttā bhaddakena nakkhattena maṅgalaṃ katvā taṃ attano gharaṃ ānayiṃsu. Sā vattācārasampannā patidevatā ahosi. Sassusassurasāmikavattāni katāneva honti. Sā ekadivasaṃ sāmikaṃ āha icchāmahaṃ ayyaputta amhākaṃ kulupakattherānaṃ dānaṃ dātunti. Sādhu bhadde yathāajjhāsayena dehīti. Sā there nimantāpetvā mahantaṃ sakkāraṃ katvā paṇītabhojanaṃ bhojetvā ekamantaṃ nisīdāpetvā bhante imaṃ kulaṃ micchādiṭṭhikaṃ assaddhaṃ tiṇṇaṃ ratanānaṃ guṇaṃ na jānāti sādhu ayyā yāva imaṃ kulaṃ tiṇṇaṃ ratanānaṃ guṇaṃ jānāti tāva idheva bhikkhaṃ gaṇhathāti āha. Therā adhivāsetvā tattha nivaddhaṃ bhuñjanti. Puna sāmikaṃ āha ayyaputta therā idha nivaddhaṃ āgacchanti kiṃkāraṇā tumhe na passathāti. Sādhu passissāmīti. Sā punadivase therānaṃ bhattakiccapariyosāne tassa ārocesi. So upasaṅkamitvā therehi saddhiṃ paṭisanthāraṃ katvā ekamantaṃ nisīdi. Athassa dhammasenāpati dhammakathaṃ kathesi. So therassa dhammakathāya ceva iriyāpathesu ca pasīditvā tato paṭṭhāya therānaṃ āsanaṃ paññāpesi pānīyaṃ parissāveti antarābhatte dhammakathaṃ suṇāti. Tassa aparabhāge micchādiṭṭhi bhijji. Athekadivasaṃ thero tesaṃ dvinnampi dhammakathaṃ kathento saccāni pakāsesi. Saccapariyosāne ubhopi sotāpattiphale patiṭṭhahiṃsu. Tato paṭṭhāya tassa mātāpitaro ādiṃ katvā antamaso dāsakammakarāpi sabbepi

--------------------------------------------------------------------------------------------- page458.

Micchādiṭṭhiṃ bhinditvā buddhadhammasaṅghamāmakāyeva jātā. Athekadivasaṃ sā dārikā sāmikaṃ āha ayyaputta kiṃ me gharāvāsena icchāmahaṃ pabbajitunti. So sādhu bhadde ahampi pabbajissāmīti mahantena parivārena taṃ bhikkhunīupassayaṃ netvā pabbājetvā sayampi satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi upasampādesi. Te ubhopi vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukā nāma daharabhikkhunī attano ceva paccayā jātā sāmikassa ca attanāpi pabbajitvā arahattaṃ patvā tampi pāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva tāva esā sāmikaṃ rāgapāsā mocesi pubbepesā porāṇakapaṇḍite pana maraṇapāsā mocesīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto migayoniyaṃ nibbattitvā vayappatto abhirūpo ahosi pāsādiko dassanīyo suvaṇṇavaṇṇo lākhārasaparikammakatehi viya hatthapādehi rajatadāmasadisehi visāṇehi maṇiguḷikāya paṭibhāgehi akkhīhi kambalageṇḍukasadisena piñjena 1- samannāgato. Bhariyāpi tassa taruṇā migī abhirūpā pāsādikā ahosi. Te samaggasaṃvāsaṃ vasiṃsu. Asītisahassacitramigā bodhisattaṃ upaṭṭhahiṃsu. Tadā luddakā mige @Footnote: 1. mukhena.

--------------------------------------------------------------------------------------------- page459.

Vadhiṃsu pāse uḍḍesuṃ. Athekadivasaṃ bodhisatto migānaṃ purato gacchanto pādena pāse bajjhitvā chindissāmi nanti ākaḍḍhi. Cammaṃ chijji. Punākaḍḍhantassa maṃsaṃ chijji nhāru chijji. Pāso aṭṭhiṃ āhacca aṭṭhāsi. So pāsaṃ chindituṃ asakkonto maraṇabhayatajjito bandharavaṃ ravi. Taṃ sutvā bhīto migagaṇo palāyi. Bhariyā panassa palāyitvā migānaṃ antare olokentī taṃ adisvā idaṃ bhayaṃ mayhaṃ piyasāmikassa uppannaṃ bhavissatīti vegena tassa santikaṃ gantvā assumukhī rodamānā sāmi tvaṃ mahābalo kiṃ etaṃ pāsaṃ saṇṭhāretuṃ na sakkhissasi vegaṃ janetvā chindāhi nanti tassa ussāhaṃ janentī paṭhamaṃ gāthamāha vikkama re mahāmiga vikkama re harīpada chinda varattikaṃ pāsaṃ nāhaṃ ekā vane rameti. Tattha vikkamāti parakkama ākaḍḍhāti attho. Reti āmantane nipāto. Harīpadāti suvaṇṇapāda. Sakalasarīrampi tassa suvaṇṇavaṇṇaṃ. Ayaṃ pana rāgavegenevaṃ āha. Nāhaṃ ekāti ahaṃ tayā vinā ekā vane na ramissāmi tiṇodakaṃ pana aggahetvā sussitvā marissāmīti dasseti. Taṃ sutvā migo dutiyaṃ gāthamāha vikkamāmi na pādemi 1- bhūmiṃ sumbhāmi vegasā daḷho varattiko pāso pādaṃ me parikantatīti. @Footnote: 1. pāremi.

--------------------------------------------------------------------------------------------- page460.

Tattha vikkamāmīti bhadde te ahaṃ viriyaṃ karomi. Na pādemīti pāsaṃ pana chindituṃ na sakkomīti attho. Bhūmiṃ sumbhāmīti api nāma chijjeyyāti pādena pāse bhūmiṃ paharāmi. Vegasāti vegena. Parikantatīti cammādīni chindanto samantā kantati. Atha naṃ migī mā bhāyi sāmi ahaṃ attano balena luddakaṃ yācitvā tava jīvitaṃ āharissāmi sace yācamānā sakkhissāmi mama jīvitampi datvā tava jīvitaṃ āharissāmīti mahāsattaṃ assāsetvā lohitalittaṃ bodhisattaṃ pariggahetvā aṭṭhāsi. Luddakopi asiñca sattiñca gahetvāva kappuṭṭhānaggi viya āgacchati. Sā taṃ disvā sāmi migaluddako āgacchati ahaṃ attano balaṃ karissāmi tvaṃ mā bhāyīti taṃ assāsetvā luddakassa paṭipathaṃ gantvā paṭikkamitvā ekamantaṃ ṭhitā taṃ vanditvā sāmi mama sāmiko suvaṇṇavaṇṇo sīlācārasampanno asītisahassānaṃ migānaṃ rājāti bodhisattassa guṇaṃ kathetvā migarāje ṭhiteyeva attano vadhaṃ yācantī tatiyaṃ gāthamāha attharassu palāsāni asiṃ nibbāha luddaka paṭhamaṃ maṃ vadhitvāna hana pacchā mahāmiganti. Tattha palāsānīti maṃsaṃ ṭhapanatthāya palāsapaṇṇāni attharassu. Asiṃ nibbāhāti asiṃ kosato nīhara. Taṃ sutvā luddako manussabhūtā tāva sāmikassa atthāya attano jīvitaṃ na denti ayaṃ tiracchānagatā jīvitañceva pariccajati

--------------------------------------------------------------------------------------------- page461.

Manussabhāsāya ca madhurena sarena katheti ajja imissā ca patino cassā jīvitaṃ dammīti pasannacitto catutthaṃ gāthamāha na me sutaṃ vā diṭṭhaṃ vā bhāsantiṃ mānusiṃ migiṃ tvañca bhadde sukhī hohi eso cāpi mahāmigoti. Tattha sutaṃ vā diṭṭhaṃ vāti mayā ito pubbe evarūpaṃ diṭṭhaṃ vā sutaṃ vā natthi. Bhāsantiṃ mānusiṃ miginti ahaṃ hi ito pubbe mānusīvācaṃ bhāsantiṃ migiṃ neva addasaṃ. Na ca me sutā vā diṭṭhā vā bhāsantī mānusī migītipi pāli. Tesaṃ yathāpālimeva attho dissati. Bhaddeti luddako paṇḍito upāyakusalo 1- iti taṃ ālapitvā puna tvañca eso cāpi mahāmigoti dvepi janā sukhitā niddukkhā hothāti taṃ assāsetvā bodhisattassa santikaṃ gantvā vāsiyā cammapāsaṃ chinditvā pāde laggaṃ pāsaṃ saṇikaṃ nīharitvā nhārūhi nhāruṃ maṃsena maṃsaṃ cammena cammaṃ paṭicchādetvā pādaṃ hatthena parimajji. Taṃkhaṇaññeva mahāsattassa pūritapāramitānubhāve luddakassa ca mettacittānubhāvena migiyā ca mittadhammānubhāvena nhārumaṃsacammāni ca nhārumaṃsacammehi ghaṭayiṃsu. Bodhisattopi sukhito niddukkho aṭṭhāsi. Migī bodhisattaṃ sukhitaṃ disvā somanassajātā luddakassa anumodanaṃ karontī pañcamaṃ gāthamāha evaṃ luddaka nandassu saha sabbehi ñātibhi yathāhamajja nandāmi muttaṃ disvā mahāmiganti. @Footnote: 1 bhaddeti laṭṭhake paṇḍite upāyakusale.

--------------------------------------------------------------------------------------------- page462.

Tattha luddakāti dāruṇakammakiriyāya laddhanāmavasena ālapati. Bodhisatto (1)- ayaṃ luddako mayhaṃ avassayo jāto mayāpissa avassayena bhavituṃ vaṭṭatīti (2)- gocarabhūmiyaṃ diṭṭhaṃ ekaṃ maṇikhaṇḍaṃ tassa datvā samma ito paṭṭhāya pāṇātipātādīni mā kari iminā kuṭumbaṃ saṇṭhapento dārake posento dānasīlādīni puññāni karohīti tassa ovādaṃ datvā araññaṃ pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā luddako channo ahosi migī daharabhikkhunī migarājā pana ahamevāti. Suvaṇṇamigajātakaṃ navamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 456-462. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9471&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9471&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=743              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3479              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3479              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]