ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       susandhījātakaṃ
     vāti gandho timirānanti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
saccanti vutte kiṃ disvāti vatvā alaṅkatamātugāmanti
vutte mātugāmo nāmesa bhikkhu na sakkā rakkhituṃ
porāṇakapaṇḍitāpi supaṇṇabhavane katvā rakkhantāpi rakkhituṃ nāsakkhiṃsūti
vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ tambarājā nāma rajjaṃ kāresi. Tassa
@Footnote: 1 mayhaṃ jīvitañca migiyā ca asītisahassamigānañca jīvitaṃ iminā luddena dinnaṃ.
@2 attano guṇajeṭṭhakassa bhāvena dadantassa dātabbaṃ yuttanti.

--------------------------------------------------------------------------------------------- page463.

Susandhī 1- nāma aggamahesī ahosi uttamarūpadharā. Tadā bodhisatto supaṇṇayoniyaṃ nibbatti. Tasmiṃ kāle nāgadīpo serumadīpo nāma ahosi. Bodhisatto imasmiṃ dīpe supaṇṇabhavane vasati. Bodhisatto supaṇṇabhavanato nikkhamitvā bārāṇasiṃ gantvā tambarājena saddhiṃ māṇavakavesena jūtaṃ kīḷati. Tassa rupasampattiṃ disvā paricārikā amhākaṃ raññā saddhiṃ evarūpo nāma māṇavako jūtaṃ kīḷatīti susandhiyā ārocesuṃ. Sā sutvā taṃ daṭṭhukāmā hutvā ekadivasaṃ alaṅkaritvā jūtamaṇḍalaṃ āgantvā paricārikānaṃ antare ṭhitā naṃ olokesi. Sopi deviṃ olokesi. Dvepi aññamaññaṃ paṭibaddhacittā ahesuṃ. Supaṇṇarājā attano ānubhāvena nagare vātaṃ samuṭṭhāpesi. Gehapātanabhayena rājanivesanā manussā nikkhamiṃsu. So attano ānubhāvena andhakāraṃ katvā deviṃ gahetvā ākāsena āgantvā nāgadīpe attano bhavanaṃ pāvisi. Susandhiyā gataṭṭhānaṃ jānantā nāma nāhesuṃ. So tāya saddhiṃ abhiramanto gantvā raññā saddhiṃ jūtaṃ kīḷati. Rañño pana aggo 2- nāma gandhabbo atthi. So deviyā gataṭṭhānaṃ ajānanto taṃ gandhabbaṃ āmantetvā gaccha tāta gandhabba sabbaṃ thalajalapathaṃ anuvicaritvā deviyā gataṭṭhānaṃ passāhīti uyyojesi. So paribbayaṃ gahetvā dvāragāmato paṭṭhāya vicinanto bhārukacchaṃ pāpuṇi. Tadā bhārukacchavāṇijā nāvāya suvaṇṇabhūmiṃ gacchanti. So te @Footnote: 1 sussondī . 2 saggo.

--------------------------------------------------------------------------------------------- page464.

Upasaṅkamitvā ahaṃ gandhabbo nāvāya vettanaṃ khaṇḍetvā tumhākaṃ gandhabbaṃ karissāmi mampi nethāti āha. Te sādhūti tampi āropetvā nāvaṃ visajjesuṃ. Te upayātāya nāvāya taṃ pakkositvā gandhabbaṃ no karohīti āhaṃsu. Ahaṃ ce gandhabbaṃ kareyyaṃ mayi pana gandhabbaṃ karonte macchā calissanti atha vo nāvā bhijjissatīti. Manussamagge gandhabbaṃ karonte macchānaṃ calanaṃ nāma natthi karohīti. Tenahi mā mayhaṃ kujjhitthāti vīṇaṃ muñcitvā tantissarena gītassaraṃ gītassarena tantissaraṃ anatikkamanto gandhabbaṃ akāsi. Tena saddena sammattā hutvā macchā caliṃsu. Atheko maṅkaro uppatitvā nāvāya patanto nāvaṃ bhindi. So aggo antophalake nipajjitvā yathāvātaṃ gacchanto nāgadīpe supaṇṇabhavanassa nigrodharukkhassa santikaṃ pāpuṇi. Susandhīpi devī supaṇṇarājassa jūtaṃ kīḷituṃ gatakāle vimānā otaritvā velante vicarantī taṃ aggagandhabbaṃ disvā sañjānitvā kathaṃ āgatosīti pucchi. So sabbaṃ kathesi. Tenahi mā bhāyīti taṃ assāsetvā bāhāhi pariggahetvā vimānaṃ āropetvā sayanapiṭṭhe nipajjāpetvā samatthakāle dibbabhojanaṃ datvā dibbagandhodakena nhāpetvā dibbavatthehi acchādetvā dibbagandhapupphehi alaṅkaritvā puna dibbasayane nipajjāpesi. Evaṃ taṃ paṭijaggiyamānā supaṇṇarañño āgatavelāya paṭicchādetvā gatakāle tena saddhiṃ kilesavasena abhirami. Tato māsaḍḍhamāsaccayena bārāṇasīvāsino vāṇijā dārudakaggahaṇatthāya

--------------------------------------------------------------------------------------------- page465.

Tasmiṃ dīpe nigrodharukkhamūle sampattā. So tehi saddhiṃ nāvaṃ abhiruyha bārāṇasiṃ gantvā rājānaṃ disvāva tassa jūtakīḷanavelāyaṃ vīṇaṃ gahetvā rañño gandhabbaṃ karonto paṭhamaṃ gāthamāha vāti gandho timirānaṃ kusamuddova ghosavā dūre ito hi susandhī tamba kāmā tudanti manti. Tattha timirānanti timirarukkhapupphānaṃ. Taṃ kira nigrodhaṃ parivāretvā timirarukkhā atthi. Te sandhāyevaṃ vadati. Kusamuddoti udakasamuddo. Ghosavāti mahāravo. Tasseva nigrodhassa santike samuddaṃ sandhāya evamāha. Ito hīti imamhā nagarā. Tambāti rājānaṃ ālapati. Athavā. Tambakāmāti tambena kāmitakāmā tambakāmā nāma te maṃ hadaye vijjhantīti dīpeti. Taṃ sutvā supaṇṇarājā dutiyaṃ gāthamāha kathaṃ samuddamatari kathaṃ addakkhi serumaṃ kathaṃ tassā ca tuyhañca ahu agga samāgamoti. Tattha serumanti serumadīpaṃ. Tato aggo tisso gāthā abhāsi bharukacchā payātānaṃ bāṇijānaṃ dhanesinaṃ maṅkarehi bhidā nāvā phalakena mahaṇṇavaṃ 1- sā maṃ saṇhena mudunā niccaṃ candanagandhinī aṅgena uddharī bhaddā mātā puttaṃva orasaṃ @Footnote: 1 ahamaplaviṃ.

--------------------------------------------------------------------------------------------- page466.

Sā maṃ annena pānena vatthena sayanena ca attanāpi ca maddakkhī 1- evaṃ tamba vijānahīti. Tattha sā maṃ saṇhena mudunāti evaṃ phalakena tīraṃ uttiṇṇaṃ maṃ samuddatīre vicarantī sā disvā mā bhāyīti saṇhena mudunā vacanena samassāsetvāti attho. Aṅgenāti bāhuyugalaṃ idha aṅgenāti vuttaṃ. Bhaddāti dassanīyā pāsādikā. Sā maṃ annenāti sā maṃ etena annādinā santappesīti attho. Attanāpi cāti na kevalaṃ annādīheva attanāpi maṃ abhiramantī santappesīti dīpeti. Maddakkhīti maddanayanā. Mudunākārena olokanasīlāti vuttaṃ hoti. Mattakkhītipi pāṭho. Madamattehi viya akkhīhi samannāgatāti attho. Evaṃ tambāti evaṃ tambarāja jānāhīti. Supaṇṇarājā gandhabbassa kathentasseva vippaṭisārī hutvā ahaṃ supaṇṇabhavane vasantopi rakkhituṃ nāsakkhiṃ kiṃ me tāya dussīlāyāti taṃ ānetvā rañño paṭidatvā pakkāmi. Tato paṭṭhāya na punāgacchi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi. Supaṇṇarājā pana ahamevāti. Susandhījātakaṃ dasamaṃ maṇikuṇḍalavaggo paṭhamo @Footnote: 1 mandakkhī.


             The Pali Atthakatha in Roman Book 38 page 462-466. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9599&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9599&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=748              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3528              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3494              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]