ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page467.

Vaṇṇārohavaggavaṇṇanā ----------- vaṇṇārohajātakaṃ vaṇṇārohenāti idaṃ satthā sāvatthiyaṃ upanissāya jetavane viharanto dve aggasāvakatthere ārabbha kathesi. Ekasmiṃ hi samaye ubhopi mahātherā imaṃ antovassaṃ araññavāsaṃ anubrūhessāmāti satthāraṃ āpucchitvā gaṇaṃ ohāya sayameva pattacīvaramādāya jetavanā nikkhamitvā ekaṃ paccantagāmaṃ nissāya araññe vihariṃsu. Aññataropi vighāsādapuriso therānaṃ upaṭṭhānaṃ karonto tattheva ekamante vasi. So therānaṃ samaggavāsaṃ disvā ime ativiya samaggā vasanti sakkā nukho ete aññamaññaṃ bhinditunti cintetvā sārīputtattheraṃ upasaṅkamitvā kinnukho bhante ayyena mahāmoggallānattherena saddhiṃ tumhākaṃ kiñci veraṃ atthīti pucchi. Kiṃ panāvusoti. Esa bhante mamāgatakāle sārīputto nāma jātigottakulappadesehi vā suttaganthehi 1- vā paṭivedhaiddhīhi vā mayā saddhiṃ kiṃ pahotīti tumhākaṃ aguṇameva kathesīti. Thero sitaṃ katvā gaccha tvaṃ āvusoti āha. So aparasmimpi divase mahāmoggallānattherampi upasaṅkamitvā tatheva kathesi. Sopi naṃ sitaṃ katvā gaccha tvaṃ @Footnote: 1 sutagandhehi.

--------------------------------------------------------------------------------------------- page468.

Āvusoti vatvā sārīputtattheraṃ upasaṅkamitvā āvuso esa vighāsādo tumhākaṃ santike kiñci kathesīti pucchi. Āvuso mayāpi saddhiṃ kathesi imaṃ nīharituṃ vaṭṭatīti. Sādhu āvuso nīharāti vutte thero mā idha vasīti accharaṃ paharitvā taṃ nīhari. Te ubhopi samaggasaṃvāsaṃ vasitvā satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā paṭisanthāraṃ katvā sukhena vassaṃ vasitthāti pucchi. Bhante eko vighāsādo amhe bhinditukāmo hutvā bhindituṃ asakkonto palāyīti vutte nakho so sārīputta idāneva pubbepesa tumhe bhindissāmīti bhindituṃ asakkonto palāyīti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā ahosi. Tadā sīho ca byaggho ca araññe pabbataguhāyaṃ vasanti. Eko sigālo te upaṭṭhahanto tesaṃ vighāsaṃ khāditvā mahākāyo hutvā ekadivasaṃ cintesi mayā sīhabyagghānaṃ maṃsaṃ na khāditapubbaṃ mayā ime dve jane bhindituṃ vaṭṭati tato tesaṃ kalahaṃ katvā matānaṃ maṃsaṃ khādissāmīti. So sīhaṃ upasaṅkamitvā kiṃ sāmi tumhākaṃ byagghena saddhiṃ kiñci veraṃ atthīti pucchi. Kiṃ pana sammāti. Esa bhante mama āgatakāle sīho nāma sarīravaṇṇena vā ārohapariṇāhena vā jātibalaviriyehi vā mama kalabhāgampi na pāpuṇātīti tumhākaṃ aguṇameva kathesīti. Atha naṃ sīho gaccha tvaṃ na so evaṃ kathessatīti āha.

--------------------------------------------------------------------------------------------- page469.

Byagghampi upasaṅkamitvā eteneva upāyena kathesi. Taṃ sutvā byaggho sīhaṃ upasaṅkamitvā samma tvaṃ kira idañcidañca vadesīti pucchanto paṭhamaṃ gāthamāha vaṇṇārohena jātiyā balanikkamanena ca subāhu na mayā seyyo sudāḍho iti bhāsasīti. Tattha balanikkamanena cāti kāyabalena ceva viriyabalena ca. Subāhu na mayā seyyoti ayaṃ subāhu nāma byaggho etehi kāraṇehi mayā neva sadiso na uttaritaroti saccaṃ kira tvaṃ sobhanāhi dāḍhāhi samannāgato sudāḍho migarājā evaṃ vadesīti. Taṃ sutvā sudāḍho sesā catasso gāthā abhāsi vaṇṇārohena jātiyā balanikkamanena ca sudāḍho na mayā seyyo subāhu iti bhāsasi evañce maṃ viharantaṃ subāhu samma dubbhasi nadānāhaṃ tayā saddhiṃ saṃvāsamabhirocaye yo paresaṃ vacanāni saddahetha yathātathaṃ khippaṃ bhijjetha mittasmiṃ verañca pasave bahuṃ na so mitto yo sadā appamatto bhedāsaṅkī randhamevānupassī yasmiñca seti urasīva putto save mitto yo abhejjo parebhīti. Tattha sammāti vayassa. Dubbhasīti yadi evaṃ tayā saddhiṃ

--------------------------------------------------------------------------------------------- page470.

Samaggavāsaṃ vasantaṃ maṃ sigālassa kathaṃ gahetvā tvaṃ dubbhasi hanituṃ icchasi itodāni paṭṭhāya ahaṃ tayā saddhiṃ vāsaṃ na abhirocaye. Yathātathanti tattato yathātathaṃ yathātacchaṃ avisaṃvādakena ariyena vuttaṃ vacanaṃ saddhāyitabbaṃ. Evaṃ yo yesañca tesañca paresaṃ vacanāni saddahethāti attho. Yo sadā appamattoti yo niccaṃ appamatto hutvā mittassa vissāsaṃ na deti so mitto nāma na hotīti attho. Bhedāsaṅkīti ajja bhijjissati sve bhijjissatīti evaṃ mittassa bhedameva āsaṅkati. Randhamevānupassīti chiddaṃ vivarameva passanto. Urasīva puttoti yasmiṃ mitte mātu hadaye putto viya nirāsaṅko nibbhayo seti. Iti imāhi catūhi gāthāhi sīhena mittaguṇe kathite byaggho mayhaṃ dosoti sīhaṃ khamāpesi. Te tatheva samaggavāsaṃ vasiṃsu. Sigālo pana palāyitvā aññattha gatoti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sigālo vighāsādo ahosi sīho sārīputto byaggho moggallāno taṃ kāraṇaṃ paccakkhato disvā tasmiṃ vane nivuṭṭharukkhadevatā pana ahamevāti. Vaṇṇārohajātakaṃ paṭhamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 467-470. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9694&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9694&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=753              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3553              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3517              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]