ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                     Bilarakosiyajatakam
     apacantapiti idam sattha jetavane viharanto ekam danavittam
bhikkhum arabbha kathesi.
     So kira bhagavato dhammadesanam sutva sasane pabbajitva
pabbajitakalato patthaya danavitto ahosi danajjhasayo patta-
pariyapannam pindapatam annassa adatva na bhunjati antamaso
paniyampi labhitva annassa adatva na pivi evam danabhirato
ahosi. Athassa dhammasabhayam bhikkhu gunakatham kathesum. Sattha
agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati
pucchitva imaya namati vutte tam bhikkhum pakkosapetva saccam
kira bhikkhu danavitto danajjhasayoti pucchitva saccam bhanteti
vutte bhikkhave ayam pubbe asaddho ahosi appasanno kusatinena
telabindumpi uddharitva kassaci na adasi atha nam aham dametva
nibbisevanam katva danaphale patitthapesim tameva danavattam bhavantarepi
na vijahatiti vatva bhikkhuhi yacito atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
Setthikule nibbattetva vayappatto kutumbam santhapetva pitu
accayena setthitthanam patva ekadivasam dhanavilokanam katva dhanam
pannayati etassa uppadaka na pannayati imam dhanam vissajjetva
maya danam datum vattatiti danasalam karetva yavajivam
mahadanam pavattetva ayuhapariyosane idam danavattam ma
upacchinditi puttassa ovadam datva tavatimsabhavane sakko hutva
nibbatti. Puttopissa tatheva danam datva puttam ovaditva
ayuhapariyosane cando devaputto hutva nibbatti. Tassa putto
suriyo hutva nibbatti. Tassa putto matalisangahako hutva
nibbatti. Tassa putto pancasikho gandhabbadevaputto hutva
nibbatti. Chattho pana asaddho ahosi thaddhacitto nisneho macchari.
So danasalam viddhamsetva jhapetva yacake pothetva niharapesi
kassaci tinena uddharitva telabindumpi na deti. Tada sakko
devaraja attano pubbakammam oloketva pavattati nu kho me
danavamso udahu noti upadharento putto me danam pavattetva
cando hutva nibbatti tassa putto suriyo hutva tassa putto
matali hutva tassa putto pancasikho hutva nibbatti chattho
pana tam vamsam upacchinditi passi. Athassa etadahosi imam papadhammam
dametva danaphalam janapetva agamissamiti so candimasuriyamatali-
pancasikhe pakkosapetva samma amhakam vamse chattho kulavamsam
samucchinditva danasalam jhapetva yacake niharapesi na kassaci
Kinci deti etha nam mayam gantva damessamati tehi saddhim
baranasim agamasi. Tasmim khane setthi rajupatthanam katva
agantva sattame dvarakotthake antaravithim olokento cankamati.
Sakko tumhe mama pavitthakale pacchato patipatiya agacchathati
vatva gantva setthissa santike thatva bho mahasetthi bhojanam
me dehiti aha. Brahmana natthi tava idha bhattam annattha
gacchahiti. Bho mahasetthi brahmanehi bhatte yacite adatum na
labbhatiti. Brahmana mama gehe pakkampi pacitabbampi bhattam natthi
annattha gacchahiti. Mahasetthi ekam te silokam kathessami
tam sunahiti. Natthi mayham tava silokenattho gaccha ma idha
titthati. Sakko tassa katham asunanto viya dve gatha abhasi
       apacantapi nicchanti     santo laddhana bhojanam
       kimeva tvam pacamano    yam na dajja na tam samam.
       Macchera ca pamada ca  evam danam na diyyati
       punnam akankhamanena    deyyam hoti vijanatati.
     Tasam attho bho mahasetthi apacantapi santo sappurisa
bhikkhacariyaya laddhampi bhojanam datum icchanti na ekika paribhunjanti.
Kimeva tvanti tvam hi pacamano yam na dadeyyasi. Na tam samanti
tam tava anurupam anucchavikam na hoti. Dananhi maccherena ca pamadena
cati dvihi dosehi na diyyati punnam pana akankhamanena vijanata
panditamanussena tava sadisena databbameva hotiti.
     So tassa vacanam sutva tenahi geham pavisitva nisida thokam
lacchasiti aha. Sakko pavisitva te siloke sajjhayanto nisidi.
Atha nam cando agantva bhattam yaci. Natthi te bhattam gacchati ca
vutte mahasetthi anto eko brahmano nisinno brahmana-
vacakam manne bhavissati ahampi pavisissamiti vatva natthi
brahmanavacakam nikkhamati vuccamanopi mahasetthi ingha tava
silokam sunohiti dve gatha abhasi
      yasseva bhito na dadati    macchari tadeva adadato bhayam
      jighaccha ca pipasa ca     yassa bhayati macchari
      tameva balam phusati        asmim loke paramhi ca.
      Tasma vineyya maccheram    dajja danam malabhibhu
      punnani paralokasmim       patittha honti paninanti.
     Tattha yassa bhayatiti aham annesam datva sayam jighacchato ca
pipasito ca bhavissamiti yassa jighacchaya ca pipasaya ca
bhayati. Tamevati tanneva jighacchapipasasankhatam bhayam etam balam
nibbattatthane idha loke ca paraloke ca phusati pileti accantam
daliddiyam papunati. Malabhibhuti macchariyamalam abhibhavanto.
     Tassapi vacanam sutva tenahi pavisa thokam labhissasiti
aha. So pavisitva sakkassa santike nisidi. Tato thokam
vitinametva suriyo agantva bhattam yacanto dve gatha abhasi
       Duddadam dadamananam       dukkaram kammakubbatam
       asanto nanukubbanti     satam dhammo durannayo.
       Tasma satanca asatanca    nana hoti ito gati
       asanto nirayam yanti      santo saggaparayanati.
     Tattha duddadanti danam nama duddadam maccheram abhibhavitva
databbato tam dadamananam. Dukkaranti tadeva danakammam dukkaram
yuddhasadisam. Asanto nanukubbantiti asappurisa danaphalam ajananta
tesam gatamaggam nanugacchanti. Satam dhammoti sappurisanam bodhisattanam
dhammo annehi duragamo. Asantoti macchariyavasena danam adatva
asappurisa nirayam yanti.
     Setthi gahetabbaggahanam apassanto tenahi pavisitva brahmananam
santike nisida thokam lacchasiti aha. Tato thokam vitinametva
matali agantva bhattam yacitva natthiti vacanasamanantarakalameva
sattamam gathamaha
       appampeke pavecchanti      bahuna mekena dicchare
       appasma dakkhina dinna     sahassena samam mitati.
     Tattha appampeke pavecchantiti mahasetthi ekacce pandita-
purisa appampi deyyadhammam pavecchanti dadantiyevati attho.
Bahunati bahunapi deyyadhammena samannagata eke satta na dicchare
na dadanti. Dakkhinati kammanca phalanca saddahitva dinnam
danam. Sahasasena samam mitati evam dinna katacchubhattamattapi
Dakkhina sahassadanena saddhim mita mahaphalatta sahassadana-
sadisamyeva hotiti.
     Tampi so tenahi pavisitva nisidati aha. Tato thokam
vitinametva pancasikho agantva bhattam yacitva natthi gacchati
vutte aham na gatapubbo imasmim gehe brahmanavacakam bhavissati
manneti tassa dhammakatham arabhanto atthamam gathamaha
                dhammancare yopi samucchakam care
                daranca posam dadam appakasmim
                satasahassanam sahassayaginam
                kallampi nagghanti tathavidhassa teti.
     Tattha dhammanti tividhasucaritadhammam. Samucchakanti game va
amakapakkabhikkhacariyam aranne va phalaphalaaharanasankhatam uncham
careyya sopi dhammameva care. Daranca posanti attano ca
puttadaram posentoyeva. Dadam appakasminti parittepi deyyadhamme
dhammikasamanabrahmananam dadanto dhammam careti attho. Satasahassanam
sahassayaginanti param pothetva hethetva satasahassena sahassayagam
yajantanam sahassayaginam issaranam satasahassanam. Kallampi nagghanti
tathavidhassa teti te issara satasahassasankhata sahassayaginam yagam
tathavidhassa dhammena samena deyyadhammam uppadetva dadantassa
duggatamanussassa solasim kallam na agghantiti.
     Atha setthi pancasikhassa katham sutva sallakkhesi. Atha nam
Anagghakaranam pucchanto navamam gathamaha
                kenesa yanno vipulo mahagghato
                samena dinnassa anagghameti
                katham sahassanam sahassayaginam
                kallampi nagghanti tathavidhassa teti.
     Tattha yannoti danayago satasahassapariccagavasena vipulo
vipulaphalatta ca mahagghato. Samena dinnassati dhammena dinnassa
kena karanena aggham na upeti. Katham sahassananti brahmana katham
sahassayaginam purisanam bahunam sahassanam purisanam satasahassasankhata
issara tathavidhassa deyyadhammena uppadetva dayakassa ekassa
duggatamanussassa danam kallam nagghantiti.
     Athassa kathento pancasikho osanagathamaha
                dadanti heke visame nivittha
                ghatva vadhitva atha socayitva
                sa dakkhina assumukha sadanda
                samena dinnassa na agghameti
                evam sahassanam sahassayaginam
                kallampi nagghanti tathavidhassa teti.
     Tattha visameti visame kayakammadimhi nivattha. Ghatvati
kilametva. Vadhitvati maretva. Socayitvati sasoke katva.
     So pancasikhassa dhammakatham sutva tenahi gaccha geham
Pavisitva nisida thokam lacchasiti aha. So gantva tesam santike
nisidi. Tato bilarakosiyasetthi ekam dasim amantetva etesam
brahmananam palasavihinam nalim nalim dehiti aha. Sa vihinalim
gahetva brahmane upasankamitva ime adaya yatthakatthaci
pacapetva bhunjathati aha. Brahmana na amhakam vihina
attho mayam na vihim amasamati. Ayya vihim kira na amasantiti.
Tenahi tesam tandule dehiti. Sa tesam tandule adaya
gantva brahmana tandule ganhathati aha. Mayam amakam
na patigganhamati. Ayya amakam kira na ganhantiti.
Tenahi tesam karotiyam vaddhetva gobhattam dehiti. Sa tesam
karotiyam vaddhetva mahagonanam pakkabhattam aharitva adasi.
Pancapi jana kabale vaddhetva mukhe pakkhipitva gale laggapetva
akkhini parivattetva vissatthasanna mata viya nipajjimsu. Dasi
te disva mata bhavissantiti bhita gantva setthino arocesi
ayya te brahmana gobhattam gilitum asakkonta matati. So
cintesi idani ayam papadhammo sukhumalanam brahmananam gobhattam
dapesi te tam gilitum asakkonta matati mam garahissantiti.
Tato dasim aha khippam gantva etesu karotitesu bhattam haritva
nanaggarasasalibhattam vaddhetva dehiti. Sa tatha akasi.
Setthi antaravithim patipanne manusse pakkosapetva aham mama
bhunjananiyamena etesam brahmananam bhattam dapesim ete lobhena
Mahante pinde katva bhunjamana gale laggapetva mata mama
niddosabhavam janathati vatva parisam sannipatesi. Mahajane
sannipatite brahmana utthaya mahajanam oloketva passathimassa
setthissa musavaditam amhakam attano bhunjanabhattam dapesinti
vadati pathamam amhakam gobhattam datva amhesu matesu viya nipannesu
imam bhattam vaddhapetva pesesiti vatva attana mukhehi gahitam
bhattam bhumiyam patetva dassesum. Mahajano setthim garahi andhabala
attano kulavamsam nasesi danasalam jhapesi yacake givayam gahetva
niharapetva idani imesam sukhumalabrahmananam bhattam dento
gobhattam dapesi paralokam gacchanto tava gharavibhavam givayam bandhitva
gamissasi manneti. Tasmim khane sakko mahajanam pucchi janatha
tumhe imasmim gehe dhanam kassa santakanti. Na janamati.
Imasmim nagare asukakale baranasimahasetthi nama danasalam karetva
mahadanam pavattayiti sutapubbam tumhehiti. Ama sunamati.
Aham so setthi tam danam datva sakko devaraja hutva nibbatto
puttopi me tam vamsam avinasetva danam datva cando devaputto
hutva nibbatto tassa putto suriyo tassa putto matali
tassa putto pancasikho gandhabbadevaputto hutva nibbatto tesu
ayam cando ayam suriyo ayam matalisangahako ayam imassa
papadhammassa pita pancasikho gandhabbadevaputto evam bahugunam
danam nama kattabbameva kusalam panditehiti kathenta kathenta
Mahajanassa kankhacchedanattham akase uppatitva mahantenanubhavena
akase jalamanasarira atthamsu. Sakalanagaram pajjalantam viya
ahosi. Sakko mahajanam amantetva mayam attano dibbasampattim
pahaya agacchanta imam kulapacchimam kulavamsabharam papadhammam
bilarakosiyam nissaya agata ayam papadhammo attano kulavamsam
nasetva danasalam jhapetva yacake givayam gahetva niharitva
amhakam vamsam samucchindi adanasilo hutva niraye nibbatteyyati
imassa anukampaya agatamhati vatva danagunam pakasento
mahajanassa dhammam desesi. Vilarakosiyopi sirasi anjalim patittha-
petva deva aham ito patthaya poranakulavamsam anasetva
danam pavattessami ajja adim katva antamasopi udakadantaponam
upadaya attana laddhaharam parassa adatva na khadissamiti
sakkassa patinnam adasi. Sakko tam dametva nibbisevanam
katva pancasu silesu patitthapetva cattaro devaputte adaya
sakatthanameva gato. Sopi setthi yavajivam thatva tavatimsabhavane
nibbatti.
     Sattha imam dhammadesanam aharitva evam bhikkhave ayam bhikkhu
pubbe asaddho ahosi kassaci kinci adatva aham pana nam
dametva danaphalam janapesim tameva danacittam bhavantaragatampi na
jahatiti vatva jatakam samodhanesi tada setthi ayam danapatiko
Bhikkhu ahosi cando sariputto suriyo moggallano matali
kassapo pancasikho anando sakko pana ahamevati.
                 Bilarakosiyajatakam dvadasamam.



             The Pali Atthakatha in Roman Book 39 page 504-514. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10193&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10193&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1443              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5845              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5989              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5989              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]