ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Vighāsādajātakaṃ
     susukhaṃ vata jīvantīti idaṃ satthā pubbārāme viharanto keḷisīlake
bhikkhū ārabbha kathesi.
     Tesu hi mahāmoggallānattherena pāsādaṃ kampetvā saṃvejitesu
dhammasabhāyaṃ bhikkhū tesaṃ aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepete keḷisīlakāyevāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Athaññatarasmiṃ kāsikagāme satta bhātaro kāmesu
dosaṃ disvā nikkhamitvā isipabbajjaṃ pabbajitvā majjharaññe vasantā
yoge yogaṃ akatvā kāyadaḷhibahulā hutvā nānappakāraṃ kīḷaṃ kīḷantā
cariṃsu. Sakko devarājā ime saṃvejessāmīti suko hutvā tesaṃ
vasanaṭṭhānaṃ āgantvā ekasmiṃ rukkhe nilīyitvā te saṃvejento
paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page110.

Susukhaṃ vata jīvanti ye janā vighāsādino diṭṭheva dhamme pāsaṃsā samparāye ca suggatīti. Tattha vighāsādinoti bhuttātirekaṃ bhuñjante sandhāyāha. Diṭṭheva dhammeti ye evarūpā te diṭṭheva dhamme pāsaṃsā samparāye ca tesaṃ sugati hoti. Sagge upapajjantīti adhippāyena vadati. Atha tesu eko tassa vacanaṃ sutvā avasese āmantetvā dutiyaṃ gāthamāha sukassa bhāsamānassa na nisāmetha paṇḍitā idaṃ suṇātha sodariyā amhevāyaṃ pasaṃsatīti. Tattha bhāsamānassāti mānusikāya vācāya bhaṇantassa. Na nisāmethāti na suṇātha. Idaṃ suṇāthāti idamassa vacanaṃ suṇātha. Sodariyāti samāne udare vuḍḍhabhāvena so te ālapanto āha. Atha te paṭikkhipanto suko tatiyaṃ gāthamāha nāhaṃ tumhe pasaṃsāmi kuṇapādā suṇātha me ucchiṭṭhabhojino tumhe na tumhe vighāsādinoti. Tattha kuṇapādāti kuṇapakhādakāti te ālapati. Te tassa vacanaṃ sutvā sabbepi catutthaṃ gāthamāhaṃsu sattavassā pabbajitā majjharaññe sikhiṇḍino vighāseneva yāpentā mayaṃ ce bhoto gārayhā ke nu bhoto pasaṃsitāti. Tattha sikhiṇḍinoti cūḷāya samannāgatā. Vighāsenevāti ettakaṃ

--------------------------------------------------------------------------------------------- page111.

Kālaṃ satta vassāni sīhabyagghavighāseneva yāpentā yadi bhoto gārayhā atha ke nu bhoto pasaṃseyyāti. Te lajjāpento mahāsatto pañcamaṃ gāthamāha tumhe sīhānaṃ byagghānaṃ bālānañcāvasiṭṭhakaṃ ucchiṭṭheneva yāpentā maññimhā vighāsādinoti. Tattha bālānañcāvasiṭṭhakanti sesabālamigānañca avasiṭṭhakaṃ ucchiṭṭhabhojanaṃ. Taṃ sutvā tāpasā sace mayaṃ na vighāsādā atha ke ca garahi ke vighāsādāti. Atha tesaṃ so tamatthaṃ ācikkhanto chaṭṭhaṃ gāthamāha ye brāhmaṇassa samaṇassa aññassa ca vaṇibbino datvāvasesaṃ bhuñjanti te janā vighāsādinoti. Tattha vaṇibbinoti taṃ taṃ bhaṇḍaṃ yācanakassa. Evaṃ te lajjāpetvā mahāsatto sakaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā te satta bhātaro ime keḷisīlakā bhikkhū ahesuṃ sakko pana ahamevāti. Vighāsādajātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 109-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2170&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2170&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=951              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4212              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4218              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4218              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]