ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Somadattajātakaṃ
     yo maṃ pure paccudetīti idaṃ satthā jetavane viharanto
aññataraṃ  mahallakaṃ ārabbha kathesi.
     So kirekaṃ sāmaṇeraṃ pabbājesi. So sāmaṇero tassa
upakārako hutvā tathārūpena rogena kālamakāsi. Mahallako tasmiṃ
kālakate rodanto paridevanto vicarati. Taṃ disvā bhikkhū
Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukamahallako sāmaṇerassa
kālakatakiriyāya rodanto paridevanto vicarati maraṇānussatikammaṭṭhāna-
rahito maññeti. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva pubbepesa etasmiṃ mate rodatiyevāti vatvā tehi
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakkattaṃ kāresi. Atheko kāsinigamavāsī brāhmaṇamahāsālo
kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā uñchācariyāya
vanamūlaphalāhāro vasi. Ekadivasaṃ phalāphalatthāya gato ekaṃ hatthichāpaṃ
disvā attano assamapadaṃ netvā puttaṭṭhāne ṭhapetvā
somadattotissa nāmaṃ katvā tiṇapaṇṇādīni khādāpento paṭijaggi.
So vayappatto mahāsarīro hutvā ekadivasaṃ bahugocaraṃ gahetvā
ajīrakena dubbalo ahosi. Tāpaso taṃ assamapade katvā
phalāphalatthāya gato. Tasmiṃ anāgateyeva hatthipotako kālamakāsi.
Tāpaso phalāphalaṃ gahetvā āgacchanto aññesu divasesu me
putto paccuggamanaṃ karoti ajja na dissati kahaṃ nu kho gatoti
paridevanto paṭhamaṃ gāthamāha
         yo maṃ pure paccudeti      araññe dūramāyati
         so na dissati mātaṅgo     somadatto kuhiṃ gatoti.
     Tattha pureti ito pubbe. Paccudetīti paccuggacchati.
Araññe dūranti imasmiṃ nimmanusse araññe maṃ dūraṃ paccudeti.
Āyatīti āyāmasampanno.
     Evaṃ paridevamāno āgantvā taṃ caṅkamakoṭiyaṃ patitaṃ disvā
gale gahetvā paridevamāno dutiyaṃ gāthamāha
         ayaṃ vā so mato seti     allapitaṃva vicchito
         bhumyā nipatito seti       amarā vata kuñjareti.
     Tattha ayaṃ vāti vibhāvanattho vāsaddo. Ayameva so na
aññoti taṃ vibhāvento evamāha. Allapitanti māluvalatāya
aggapavālaṃ. Vicchitoti vicchinno gimhakāle majjhantikasamaye
tattavālikapuline nakhena chinditvā pātito māluvalatāya aṅkuro
viyāti vuttaṃ hoti. Bhumyāti bhūmiyaṃ. Amarā vatāti amato
vata. Amarītipi pāṭho.
     Tasmiṃ khaṇe sakko lokaṃ olokento taṃ disvā ayaṃ
tāpaso puttadāraṃ pahāya pabbajito idāni hatthipotake puttasaññaṃ
katvā paridevati saṃvejetvā naṃ satiṃ paṭilabhāpessāmīti tassa
assamapadaṃ āgantvā ākāse ṭhitova tatiyaṃ gāthamāha
         anāgāriyupetassa      vippamuttassa te sato
         samaṇassa na taṃ sādhu     yaṃ petamanusocasīti.
     Tassa vacanaṃ sutvā tāpaso catutthaṃ gāthamāha
         saṃvāsena have sakka    manussassa migassa vā
         hadaye jāyatī pemaṃ     na taṃ sakkā asocitunti.
      Tattha migassa vāti imasmiṃ ṭhāne sabbe tiracchānā migāti
vuttā. Tanti piyāyitaṃ sattaṃ.
     Atha naṃ ovadanto sakko dve gāthā abhāsi
         mataṃ marissaṃ rodanti     ye rudanti lapanti ca
         tasmā tvaṃ isi mā rodi roditaṃ moghamāhu santo.
         Kanditena have brahme  mato peto samuṭṭhahe
         sabbe saṅgamma rodāma  aññamaññassa ñātaketi.
     Tattha ye rudanti lapanti cāti brāhmaṇa ye sattā rodanti
paridevanti ca sabbe te mataṃva yo ca marissati taṃ rodanti
tesaṃ evaṃ rodantānaṃ assusukkhanakālo natthi tasmā tvaṃ isi
mā rodi. Kiṃkāraṇā. Roditaṃ moghamāhu santoti paṇḍitā hi
roditaṃ nipphalanti vadanti. Mato petoti yadi esa petoti saṅkhyaṃ
gato mato roditena samuṭṭhaheyya. Evaṃ sante sabbepi mayaṃ
samāgantvā aññamaññassa ñātake rodāma kiṃ nikkhamā acchāmāti.
     Tāpaso sakkassa vacanaṃ sutvā satiṃ paṭilabhitvā vigatasoko
assūni puñchitvā sakkassa thutivasena sesagāthā abhāsi
         ādittaṃ vata maṃ santaṃ    ghaṭasittaṃva pāvakaṃ
         vārinā viya osiñci    sabbaṃ nibbāpaye daraṃ.
         Abbūḷhaṃ vata me sallaṃ   sokaṃ hadayanissitaṃ
         yo me sokaparetassa   puttasokaṃ apānudi.
         Sohaṃ abbūḷhasallosmi   vītasoko anāvilo
         na socāmi na rodāmi   tava sutvāna vāsavāti.
Tā heṭṭhā vuttatthāyeva.
     Evaṃ  tāpasaṃ sakko ovaditvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā hatthipotako sāmaṇero ahosi tāpaso
mahallako sakko pana ahamevāti.
                 Somadattajātakaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 39 page 213-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4285              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4285              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1072              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4647              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4647              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]