ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Kosambiyajātakaṃ
     puthusaddoti idaṃ satthā kosambiṃ nissāya ghositārāme
viharanto kosambiyaṃ bhaṇḍanakārake ārabbha kathesi. Vatthuṃ
kosambikkhandhake āgatameva. Ayaṃ panettha saṅkhepo.
     Tadā kira dve bhikkhū ekasmiṃ āvāse vasiṃsu vinayadharo ca
suttantiko ca. Tesu suttantiko ekadivasaṃ sarīravalañjaṃ katvā
udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami. Pacchā
vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi
āvuso tayā udakaṃ ṭhapitanti. Āma āvusoti. Kiṃ panettha
āpattibhāvaṃ na jānāsīti. Āma na jānāmīti. Āvuso
etthāpattīti. Tenahi paṭikarissāmi nanti. Sace pana te āvuso
asañcicca asatiyā kataṃ natthi āpattīti. So tassā āpattiyā
anāpattidiṭṭhi ahosi. Vinayadharopi attano nissittakānaṃ ayaṃ
suttantiko āpattiṃ āpajjamānopi na jānātīti ārocesi. Te

--------------------------------------------------------------------------------------------- page344.

Tassa nissittake disvā tumhākaṃ upajjhāyo āpattiṃ āpajjitvā āpattibhāvaṃ na jānātīti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha ayaṃ vinayadharo pubbe anāpattīti vatvā idāni āpattīti vadati musāvādī esoti. Te gantvā tumhākaṃ upajjhāyo musāvādīti evampi aññamaññaṃ kalahaṃ kariṃsu. Tato vinayadharo okāsaṃ labhitvā tassā āpattiyā adassane ukkhepanīyakammaṃ akāsi. Tato paṭṭhāya tesaṃ paccayadāyakā upāsikāpi dve koṭṭhāsā ahesuṃ ovādapaṭiggāhakā bhikkhuniyopi ārakkhadevatāpi tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhakadevatāpi yāva brahmalokā sabbe puthujjanā dve pakkhā ahesuṃ yāva akaniṭṭhabhavanā pana idaṃ kolāhalaṃ agamāsi. Atheko bhikkhu tathāgataṃ upasaṅkamitvā ukkhepakānaṃ dhammikeneva kammenāyaṃ ukkhittoti ukkhittānuvattakānaṃ adhammikena kammena ukkhittoti laddhiṃ ukkhepakehi vāriyamānānampī tesaṃ taṃ anuparivāretvā vicaraṇabhāvaṃ ca satthu ārocesi. Bhagavā samaggo kira hotūti dve vāre pesetvā na icchanti bhante samaggā bhavitunti sutvā tatiyavāre bhinno bhikkhusaṅgho bhinno bhikkhusaṅghoti tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane itaresañca āpattiyā adassane ādīnavaṃ vatvā pakkāmi. Puna tesaṃ tattheva ekasīmāyaṃ uposathādīni karitvā bhattaggādīsu bhaṇḍanajātānaṃ āsanantarikāya nisīditabbanti bhattagge vattaṃ paññāpetvā idāni bhaṇḍanajātā viharantīti sutvā satthā gantvā alaṃ bhikkhave mā bhaṇḍananti ādīni

--------------------------------------------------------------------------------------------- page345.

Vatvā aññatarena bhikkhunā adhammavādinā bhagavato vihesaṃ anicchantena āgametu bhante bhagavā dhammasāmi appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti vutte bhūtapubbaṃ bhikkhave bārāṇasiyaṃ brahmadatto nāma kāsikarājā ahosīti brahmadattena dīghītissa kosalarañño rajjaṃ acchinditvā aññātakavesena vasantassa māritabhāvañceva dīghāvukumārena attano jīvite dinne tato paṭṭhāya tesaṃ samaggabhāvañca kathetvā tesaṃ hi nāma bhikkhave rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cāti ovaditvā dutiyampi tatiyampi alaṃ bhikkhave mā bhaṇḍananti vāretvā anoramantepi disvā pariyādinnarūpā kho imete moghapurisā nayime sukarā saññāpetunti pakkamitvā punadivase piṇḍapāta- paṭikkanto gandhakuṭiyā thokaṃ visamitvā senāsanaṃ saṃsāmetvā attano pattacīvaramādāya saṅghamajjhe ākāse ṭhatvā imā gāthā abhāsi puthusaddo samajano na bālo koci maññatha saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ. Parimuṭṭhā paṇḍitābhāsā vācāgocara bhāṇino yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidū.

--------------------------------------------------------------------------------------------- page346.

Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ upanayhanti veraṃ tesaṃ na sammati. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ nūpanayhanti veraṃ tesūpasammati. Na hi verena verāni sammantīdha kudācanaṃ averena ca sammanti esa dhammo sanantano. Pare ca na vijānanti mayamettha yamāmase ye ca tattha vijānanti tato sammanti medhagā. Aṭṭhicchinnā pāṇaharā gavāssadhanahārino raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati kasmā tumhāka no siyā. Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāri dhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satīmā. No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāri dhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. Ekassa caritaṃ seyyo natthi bāle sahāyatā

--------------------------------------------------------------------------------------------- page347.

Eko care na ca pāpāni kayirā appossukko mātaṅgaraññeva nāgoti. Tattha puthu mahā saddo assāti puthusaddo. Samajanoti samāno ekasadiso jano sabbovāyaṃ bhaṇḍanakārakajano samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tattha koci ekopi ahaṃ bāloti na maññetha sabbe paṇḍitamānino sabbovāyaṃ bhaṇḍanakārako janoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ahaṃ bāloti na maññittha bhiyyo ca saṅghasmiṃ bhijjamāne aññopi eko mayhaṃ kāraṇena saṅgho bhijjatīti idaṃ kāraṇaṃ na maññitthāti attho. Parimuṭṭhāti muṭṭhassatino. Paṇḍitābhāsāti attano paṇḍitamānena paṇḍitasadisā vācāgocara bhāṇinoti rākārassa rassādeso kato vācā- gocarā na satipaṭṭhānādiariyadhammagocarā bhāṇino ca kathabhāṇino. Yāvicchanti mukhāyāmanti yāva mukhaṃ āyāmituṃ icchanti tāva pasāretvā aggapādehi ṭhatvā bhāṇino. Ekopi saṅghagāravena mukhasaṅkopanaṃ na karotīti attho. Yena nītāti yena bhaṇḍanena imaṃ nillajjībhāvaṃ nītā. Na taṃ vidūti evaṃ ādīnavaṃ idanti na taṃ jānanti. Ye ca taṃ upanayhantīti taṃ akkocchi manti ādikaṃ ākāraṃ ye upanayhanti. Sanantanoti porāṇo. Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma te ettha saṅghamajjhe kolāhalaṃ karontā mayaṃ yamāmase uparamāma mayaṃ nassāma

--------------------------------------------------------------------------------------------- page348.

Mayaṃ satataṃ samīpaṃ maccusantikaṃ gacchāmāti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā mayaṃ maccusamīpaṃ gacchāmāti vijānanti. Tato sammanti medhagāti bhikkhave evaṃ hi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Aṭṭhicchinnāti ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā. Tesampi hoti saṅgati kasmā tumhākaṃ na hoti yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni na pāṇā hatā na gavāssadhanāni gahitāni. Idaṃ vuttaṃ hoti bhikkhave tesaṃ hi nāma ādinnadaṇḍānaṃ rājūnaṃ evarūpā saṅgati samāgamo āvāha- vivāhasambandhaṃ katvā ekato pānabhojanaṃ hoti tumhe evarūpe sāsane pabbajitvā attano veramattampi nissajjituṃ na sakkotha ko tumhākaṃ bhikkhubhāvoti. Sace labhethāti ādigāthāyo paṇḍita- sahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti sabbe pākaṭaparissaye ca paṭicchanna- parissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya. Rājāva raṭṭhaṃ vijitanti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamarājā ca pahāya ekakova cariṃsu evañcareyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgoti hatthī vuccati nāgoti mahantādhi- vacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe ekako cari na ca pāpāni akāsi yathā ca sīlavahatthī nāgo yathā ca pārileyyako evaṃ eko care na ca pāpāni kayirāti vuttaṃ hoti.

--------------------------------------------------------------------------------------------- page349.

Satthā evaṃ kathetvāpi te bhikkhū samagge kātuṃ asakkonto bālakaloṇakārāmagāmaṃ gantvā bhagguttherassa ekībhāve ānisaṃsaṃ kathetvā tato tiṇṇaṃ kulaputtānaṃ vasanaṭṭhānaṃ gantvā tesaṃ sāmaggirase ānisaṃsaṃ kathetvā tato pārileyyakavanasaṇaḍaṃ gantvā tattha temāsaṃ vasitvā puna kosambiyaṃ anāgantvā sāvatthiyameva agamāsi. Kosambivāsinopi upāsakā ime kho ayyā kosambikā bhikkhū bahuno amhākaṃ anatthassa kārakā imehi ubbāḷho bhagavā pakkanto mayaṃ imesaṃ neva abhivādanādīni karissāma na upagatānaṃ pīṇḍapātaṃ dassāma evaṃ ime pakkamissanti vā vibbhamissanti vā bhagavantaṃ vā pasādessantīti samantayitvā tathā akaṃsu. Te tena daṇḍakammena pīḷitā sāvatthiṃ gantvā bhagavantaṃ khamāpesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi pitā suddhodanamahārājā ahosi mātāva mahāmāyā dīghāvukumāro ahamevāti. Kosambiyajātakaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 343-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6917&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6917&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5127              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5172              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5172              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]