ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page350.

Mahāsuvarājajātakaṃ dumo yadā hotīti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira satthu santike kammaṭṭhānaṃ gahetvā kosalajanapade aññataraṃ paccantagāmaṃ upanissāya araññe vihāsi. Manussā tassa rattiṭṭhānadivāṭṭhānādīni sampādetvā gamanāgamanasampannaṭṭhāne senāsanaṃ katvā sakkaccaṃ upaṭṭhahiṃsu. Tassa vassūpagatassa paṭhamamāseyeva so gāmo jhāyi. Manussānaṃ bījamattampī avasiṭṭhaṃ nāhosi. Te tassa paṇītapiṇḍapātaṃ dātuṃ nāsakkhiṃsu. So sappāyasenāsanepi piṇḍapātena kilamanto maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhi. Atha naṃ temāsaccayena satthāraṃ vandituṃ āgataṃ satthā paṭisanthāraṃ katvā kacci bhikkhu pīṇḍapātena na kilantosi senāsanaṃ sappāyaṃ ahosīti pucchi. So tamatthaṃ ārocesi. Satthā tassa taṃ senāsanaṃ sappāyanti ñatvā bhikkhu samaṇena nāma senāsanasappāye sati loluppacāraṃ pahāya kiñcideva yathāladdhaṃ paribhuñjitvā santuṭṭhena samaṇadhammaṃ kātuṃ vaṭṭati porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattetvā attano nivāsanarukkhe sukkhacuṇṇaṃ khādantāpi loluppacāraṃ pahāya santuṭṭhā mittadhammaṃ abhinditvā aññattha na agamiṃsu tvaṃ kasmā pīṇḍapāto paritto lūkhoti sappāyasenāsanaṃ pariccajīti

--------------------------------------------------------------------------------------------- page351.

Vatvā tena yācito atītaṃ āhari atīte kira himavante gaṅgātīre ekasmiṃ udumbaravane anekasata- sahassā suvakā vasiṃsu. Tattheko suvarājā attano nivāsanarukkhassa phalesu khīṇesu yadeva avasiṭṭhaṃ hoti aṅkuro vā patto vā taco vā papaṭikā vā taṃ khāditvā gaṅgāya pānīyaṃ pivitvā paramappiccho santuṭṭho hutvā aññattha na gacchati. Tassa paramappicchasantuṭṭha- bhāvaguṇena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi. Rukkho khāṇukamatto hutvā chiddāvachiddo vātena paharanto ākoṭiya- māno viya aṭṭhāsi. Tassa chiddehi cuṇṇāni nikkhamanti. Suvarājā tāni cuṇṇāni khāditvā gaṅgāyaṃ pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇukamatthake nisīdati. Sakko tassa paramappicchabhāvaṃ ñatvā mittadhamme guṇaṃ kathāpetvā varamassa datvā udumbaraṃ amataphalaṃ karitvā āgamissāmīti eko haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā taṃ udumbaravanaṃ gantvā avidūre ekassa rukkhassa sākhāya nisīditvā tena saddhiṃ kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha dumo yadā hoti phalūpapanno bhuñjanti naṃ vihaṅgamā sampatantā khīṇanti ñatvāna dumaṃ phalaccayena disodisaṃ yanti tato vihaṅgamāti.

--------------------------------------------------------------------------------------------- page352.

Tassattho suvarāja rukkho nāma yadā phalasampanno hoti tadā taṃ sākhato sākhaṃ sampatantā vihaṅgamā bhuñjanti taṃ pana khīṇaṃ ñatvā phalānaṃ accayena tato rukkhato disodisaṃ vihaṅgamā gacchantīti. Evañca pana vatvā tato uyyojetuṃ dutiyaṃ gāthamāha cara cārikaṃ lohitatuṇḍa mā mari kiṃ tvaṃ suva sukkhadumamhi jhāyasi tadiṅgha brūhi vassantasannibha kasmā suva sukkhadumaṃ na riñcasīti. Tattha jhāyasīti kiṃkāraṇā sukkhakhāṇumatthake jhāyanto pajjhāyanto tiṭṭhasi. Iṅghāti codanatthe nipāto. Vassantasannibhāti vassantakāle vanasaṇḍo subhaguṇasamākiṇṇo viya nīlobhāso hoti tena taṃ vassantasannibhāti ālapati. Na riñcasīti na chaḍḍesi. Atha naṃ suvarājā ahaṃ haṃsa attano kataññūkataveditāya imaṃ na jahāmīti vatvā dve gāthā abhāsi ye ve sakhīnaṃ sakhāro bhavanti pāṇāccaye sukkharukkhesu haṃsa khīṇaṃ akhīṇanti na taṃ jahanti santo sataṃ dhammamanussaranto. Sohaṃ sataṃ aññatarosmi haṃsa ñātī ca me hoti sakhā ca rukkho

--------------------------------------------------------------------------------------------- page353.

Taṃ nussahe jīvikattho pahātuṃ khīṇanti ñatvāna na hesa dhammoti. Tattha ye ve sakhīnaṃ sakhāro bhavantīti ye ca sahāyānaṃ sahāyā honti. Khīṇaṃ akhīṇanti paṇḍitā nāma attano sahāyabhogaparikkhayena khīṇampi na jahanti. Sataṃ dhammamanussarantoti paṇḍitānaṃ paveṇiṃ anussaramāno. Ñātī ca meti haṃsarāja ayaṃ rukkho sampiyāyanaṭṭhena mayhaṃ ñāti ca sahavaṇṇacaraṇatāya sakhā ca. Jīvikatthoti tamahaṃ jīvikāya atthiko hutvā pahātuṃ na sakkomi. Sakko tassa kathaṃ sutvā tuṭṭho pasaṃsitvā varaṃ dātukāmo dve gāthā abhāsi sādhu sakkhi kataṃ hoti metti saṃsati santhavo sacetaṃ dhammaṃ rocesi pāsaṃsosi vijānataṃ. So te suva varaṃ dammi pattayāna vihaṅgama varaṃ varassu vaṅkaṅga yaṃkiñci manasicchasīti. Tattha sādhūti sampahaṃsanena sādhu sakkhi kataṃ hoti. Metti saṃsati santhavoti sakhībhāvo ca metti ca parisamajjha santhavo cāti yaṃ metti kataṃ sādhu hoti laddhakaṃ bhaddakameva. Sacetaṃ dhammanti sace etaṃ mettidhammaṃ. Vijānatanti evaṃ sante viññūnaṃ pasaṃsi- tabbayuttakosīti attho. So teti so ahaṃ tuyhaṃ. Varassūti iccha. Manasicchasīti yaṃkiñci manasā icchasi sabbaṃ taṃ dadāmi teti.

--------------------------------------------------------------------------------------------- page354.

Suvarājā varaṃ varanto sattamaṃ gāthamāha varañca me haṃsa bhavaṃ dadeyya ayaṃ hi rukkho punavāyu labbhe so sākhavā phalimā saṃvirūḷho madhutthiko tiṭṭhatu sobhamānoti. Tattha sākhavāti sākhāsampanno. Phalimāti phalinīhi sākhāhi upeto. Saṃvirūḷhoti samantato virūḷhapatto taruṇapattasampanno hutvā. Madhutthikoti saṃvijjamānamadhukaphalesu makkhikamadhu viya madhuraphalo hutvāti attho. Athassa sakko varaṃ dadamāno aṭṭhamaṃ gāthamāha taṃ passa samma phalimaṃ uḷāraṃ sahāva te hotu udumbarena so sākhavā phalimā saṃvirūḷho madhutthiko tiṭṭhatu sobhamānoti. Tattha sahāva te hotu udumbarenāti tava udumbarena saddhiṃ saha ekatova vāso hotu. Evañca pana vatvā attabhāvaṃ vijahitvā attano ca sujāya ca ānubhāvaṃ dassetvā gaṅgāto hatthena udakaṃ gahetvā udumbarakhāṇukaṃ pahari. Tāvadeva sākhāviṭapasampanno madhuraphalo rukkho uṭṭhahitvā muṇḍamaṇipabbato viya vilāsanto aṭṭhāsi. Suvarājā taṃ disvā somanassappatto sakkassa thutiṃ karonto navamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page355.

Evaṃ sakka sukhī hohi saha sabbehi ñātibhi yathāhamajja sukhito disvāna phalitaṃ dumanti. Sakkopi tassa varaṃ datvā udumbaraṃ amataphalaṃ katvā saddhiṃ sujātāya attano ṭhānameva gato. Tamatthaṃ dīpayamānā osāne abhisambuddhagāthā ṭhapitā suvassa varaṃ datvāna katvāna saphalaṃ dumaṃ pakkāmi saha bhariyāya devānaṃ nandanaṃ vananti. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhu porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattetvāpi nilloluppacārā ahesuṃ tvaṃ kasmā evarūpe sāsane pabbajitvā loluppacāraṃ carasi gaccha tattheva vasāhīti kammaṭṭhānamassa kathetvā jātakaṃ samodhānesi. So bhikkhu tattha gantvā vipassanaṃ vaḍḍhento arahattaṃ pāpuṇi. Tadā sakko anuruddho ahosi suvarājā ahamevāti. Mahāsuvarājajātakaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 350-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5202              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]