ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page36.

Migalopajātakaṃ na me rucīti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Atha satthā taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu dubbacoti pucchitvā āma bhanteti vutte na kho bhikkhu idāneva pubbepi dubbacoyeva dubbacabhāvaṃ pana nissāya paṇḍitānaṃ vacanaṃ akaronto verambhavātamukhe byasanaṃ gatosīti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhayoniyaṃ nibbattitvā aparaṇṇagijjho nāma ahosi. So gijjhagaṇaparivuto gijjhakūṭapabbate vasi. Putto panassa migalopo nāma thāmasampanno ahosi. So aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ uppagati. Gijjhā putto te atidūraṃ uppagatīti gijjharañño ācikkhiṃsu. Taṃ sutvā so taṃ pakkosāpetvā tvaṃ kira tāta atiuccaṃ gacchasi atiuccaṃ gacchanto jīvitakkhayaṃ pāpuṇissatīti vatvā tisso gāthā abhāsi na me ruci migalopa yassa te tādisā gati atuccaṃ tāta gacchasi abhūmiṃ tāta sevasi. Catukkaṇṇaṃva kedāraṃ yathā te paṭhavī siyā tato tāta nivattassu māsu etto paraṃ gami.

--------------------------------------------------------------------------------------------- page37.

Santi aññepi sakuṇā pattayānā vihaṅgamā ukkhittā vātavegena naṭṭhā te sassatīsamāti. Tattha migalopāti puttaṃ nāmenālapati. Atuccaṃ tāta gacchasīti tāta tvaṃ aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ gacchasi. Catukkaṇṇaṃva kedāranti imināssa sīmaṃ ācikkhati. Idaṃ vuttaṃ hoti tāta yadā te ayaṃ mahāpaṭhavī catukkaṇṇaṃ kedāraṃ viya siyā evaṃ khuddakā viya hutvā paññāyetha atha tvaṃ ettakā ṭhānā nivatteyyāsi etto paraṃ mā gamīti. Santi aññepīti na kevalaṃ tvameva aññepi gijjhā evaṃ kariṃsūti dīpeti. Ukkhittāti tepi amhākaṃ sīmaṃ atikkamitvā gatā vātavegena ākaḍḍhitā nassiṃsu. Sassatīsamāti sassatīhi paṭhavīpabbatādīhi samaṃ attānaṃ maññamānā attano vassasahassaparimāṇaṃ āyuṃ apūretvāpi antarā vinaṭṭhāti attho. Migalopo ca anovādakattā pitu vacanaṃ akatvā laṅghanto laṅghanto pitarā akkhātaṃ sīmaṃ disvā taṃ atikkamma kālavāte khepitvā tepi chinditvā uppatito verambhavātamukhaṃ pakkhandi. Atha naṃ verambhavātā pahariṃsu. So tehi pahaṭamattova khaṇḍākhaṇḍaṃ hutvā ākāseyeva antaradhāyi. Tena vuttaṃ akatvā aparaṇṇassa pitu vuḍḍhassa sāsanaṃ kālavāte atikkamma verambhānaṃ vasaṃ gato.

--------------------------------------------------------------------------------------------- page38.

Tassa puttā ca dārā ca ye caññe anujīvino sabbe byasanamāpātuṃ anovādakare dije. Evampi idha vuḍḍhānaṃ yo vākyaṃ nāvabujjhati atisīmaṃ caro ditto gijjho vātītasāsano sabbe byasanaṃ papponti akatvā buddhasāsananti. Imā tisso abhisambuddhagāthā. Tattha anujīvinoti taṃ nissāya anujīvanakā. Anovādakare dijeti tasmiṃpi migalope gijjhe ovādaṃ akaronte sabbepi te tena saddhiṃ atikkamitvā sīmaṃ gantvā vināsaṃ pāpuṇiṃsu. Evampīti bhikkhave yathā so gijjho evaṃ yo aññopi gahaṭṭho vā pabbajito vā hitānukampakānaṃ buddhānaṃ vacanaṃ na gaṇhati sopi ayaṃ sīmaṃ atikkamitvā caranto ditto dappito gijjhova byasanaṃ pāpuṇātīti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā migalopo dubbacabhikkhu ahosi aparaṇṇo pana ahamevāti. Migalopajātakaṃ chaṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 36-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=716&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=716&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=863              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3900              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3900              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]