ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                     Sankhabrahmanajatakam
     bahussutoti idam sattha jetavane viharanto sabbaparikkharadanam
arabbha kathesi.
     Savatthiyam kireko upasako tathagatassa dhammadesanam sutva satthari
pasannacitto svatanaya nimantetva attano gharadvare mandapam
karetva alankaritva punadivase tathagatassa kalam arocapesi.
Sattha pana pancasatabhikkhuparivaro tattha gantva pannattapavarasane
nisidi. Upasako saputtadaraparijano buddhappamukhassa bhikkhusanghassa
mahadanam datva puna svatanayati evam sattaham nimantetva
mahadanam pavattetva sattame divase sabbaparikkharadanam adasi.
Tam pana dadamano upahanadanam ussannam katva adasi. Dasabalassa
dinno upahanasanghato sahassagghaniko ahosi. Dvinnam aggasavakanam
pancasatagghanika. Sesanam pancannam bhikkhusatanam satagghanika.
Iti so sabbaparikkharadanam datva attano parisaya saddhim bhagavato
santike nisidi. Athassa sattha madhurena sarena anumodanam karonto
upasaka olaram te sabbaparikkharadanam attamano hohi pubbe
anuppanne buddhe paccekabuddhassa ekam upahanasanghatam datva navaya
bhinnaya appatitthe mahasamuddepi upahanadanassa nissandena patittham
labhimsu tvam pana buddhappamukhassa bhikkhusanghassa sabbaparikkharadanam
adasi tassa te upahanadanassa phalam kasma na patittha bhavissatiti
vatva tena yacito atitam ahari
     atite ayam baranasi molini nama ahosi. Molininagare
brahmadatte rajjam karente sankho nama brahmano addho
mahaddhano mahabhogo pahutavittupakarano pahutadhanadhannasuvannarajato
catusu nagaradvaresu nagaramajjhe nivesanadvare cati chasu thanesu
danasalayo karetva devasikam chasatasahassani vissajjento
kapanaddhikadinam mahadanam pavattesi. So ekadivasam cintesi aham gehe
dhane khine danam datum na sakkhissami aparikkhineyeva dhane
navaya suvannabhumim gantva dhanam aharissamiti. So navam
bandhapetva bhandassa purapetva puttadaram amantetva yava
aham agacchami tava me danam anupacchinditva pavatteyyathati
Vatva dasakammakaraparivuto chattam adaya upahanam aruyha majjhantika-
samaye patanagamabhimukho payasi. Tasmim khane gandhamadane eko
paccekabuddho avajjetva tam dhanaharanatthaya gacchantam disva
mahapuriso dhanam aharitum gacchati bhavissati nu kho assa samudde
antarayo noti avajjetva bhavissatiti natva esa mam disva
chattanca upahananca mayham datva upahanadanassa nissandena
samudde bhinnaya navaya patittham labhissati karissamissa anuggahanti
akasenagantva tassa avidure otaritva candavatatapena
angarasadisam unham valukam maddanto tassa abhimukho agami. So
tam disvava punnakkhettam me agatam ajja maya ettha
danabijam ropetum vattatiti tutthacitto vegena upasankamitva tam
vanditva bhante mayham anuggahanatthaya thokam magga okkamma
imam rukkhamulam upagacchathati vatva tasmim rukkhamule upasankamante
rukkhamule valukam ussapetva uttarasangam pannapetva paccekabuddham
vanditva vasitaparisavitena udakena pade dhovitva gandhatelena
makkhetva attano upahana omuncitva punjetva gandhatelena
makkhetva tassa padesu patimuncitva bhante ima upahana
aruyha chattam matthake katva gacchathati chattaupahanam adasi.
So tassa anuggahanatthaya tam gahetva pasadasamvaddhanattham passantasseva
vehasam uppatitva gandhamadanameva agamasi. Bodhisattopi tam
disva atipasannacitto patanam gantva navam abhiruhi. Athassa
Mahasamuddam patipannassa sattame divase nava vivaramadasi. Udakam
ussincitum nasakkhimsu. Mahajano maranabhayabhito attano attano
devatayo namassitva mahaviravam viravi. Mahasatto ekam upatthakam
gahetva sakalasariram telena makkhetva sappina saddhim sakkharacunnam
yavadattham khaditva tampi khadapetva tena saddhim kupakassa yatthimatthakam
aruyha imaya disaya amhakam nagaranti disam vavatthapetva
macchakacchapaparipanthato attanam mocento tena saddhim usabhamattam
atikkamitva pati. Mahajano mahavinasam papuni. Mahasatto
pana upatthakena saddhim samuddam taritum arabhi. Tassa tarantasseva
satta divasa gata. So tasmimpi kale lonodakena mukham
vikkhaletva uposathiko ahosiyeva. Tada pana catuhi lokapalehi
manimekhala nama devadhita sace navaya bhinnaya tisaranagata
va silasampanna va matapitupatidevata va manussa dukkhappatta
honti te rakkheyyasiti samudde arakkhanatthaya thapita hoti.
Sa attano issariyena sattaham pamajjitva sattame divase samuddam
olokenti silacarasamyuttam sankhabrahmanam disva imassa sattamo
divaso samudde patitassa sace so marissati ativiya garayham me
bhavissatiti samviggamanahadaya hutva ekam suvannapatim nanaggarasa-
dibbabhojanassa puretva vatavegena tattha gantva tassa purato
akase thatva brahmana tvam sattaham niraharo imam
Dibbabhojanam bhunjati aha. So tam oloketva apanehi tava
bhattam aham uposathikoti aha. Athassa upatthako pacchato
agacchanto devatam adisva saddameva sutva ayam brahmano
pakatisukhumalo sattaham niraharataya dukkhito maranabhayena vippalapati
manne assasessami nanti cintetva pathamam gathamaha
                bahussuto sutadhammosi sankha
                dittha taya samanabrahmana ca
                athakkhane dassayase vilapam
                anno nu ko te patimantako mayati.
     Tattha sutadhammositi dhammopi taya dhammikasamanabrahmananam
santike suto. Ditthati tesam paccaye dadantena veyyavaccam
karontena dhammikasamanabrahmana ca taya dittha evam karontopi
passantopi te na passasiyeva. Athakkhaneti atha akkhane sallapentassa
kassaci abhavena vacanassa anokase. Dassayaseti aham uposathikoti
vadanto vilapam dassesi. Patimantakoti maya anno ko tava
patimantako vacanadayako kimkarana evam vilapasiti.
     So tassa vacanam sutva imassa sa devata na pannayati
manneti cintetva samma naham maranabhayassa bhayami atthi
pana me anno patimantakoti vatva dutiyam gathamaha
                subbha subha suppatimukkakambu
                paggayha sovannamayaya patiya
                Bhunjassu bhattam iti mam vadeti
                saddha vitta tamaham noti brumiti.
     Tattha subbhati subhamukha. Subhati pasadika uttamarupadhara.
Suppatimukkakambuti mukkasuvannalankara. Paggayhati suvannapatiya
bhattam gahetva ukkhipitva. Saddha vittati saddha ceva
tutthacitta ca. Saddha vittantipi patho. Tassattho saddhati
saddahantam. Vittanti tutthacittam. Tamaham noti tam aham devatam
uposathikatta patikkhipanto noti brumi na vilapami sammati.
     Athassa so tatiyam gathamaha
                etadisam brahmana disvana yakkham
                pucchayye poso sukhamasimsamano
                utthehi nam panjalikabhipuccha
                devi nusi tvam uda manusiti.
     Tattha sukhamasimsamanoti etadisam yakkham disva attano sukham
asimsanto pandito puriso amhakam sukham bhavissati na bhavissatiti
puccheyya. Utthehiti udakato utthahantakaram dassento utthehi.
Panjalikabhipucchati panjaliko hutva abhipuccha. Uda manusiti
udahu mahiddhika manusi tvanti.
     Bodhisatto yuttam kathetiti tam pucchanto catuttham gathamaha
                yam tvam sukhenabhisamekkhase mam
                bhunjassu bhattam iti mam vadesi
                Pucchami tam nari mahanubhave
                devi nusi tvam uda manusiti.
     Tattha yam tvanti yasma tvam sukhena mam. Abhisamekkhaseti
piyacakkhuna olokesi. Pucchami tanti tena karanena tam pucchami.
     Tato devata dve gatha abhasi
                devi aham sankha mahanubhava
                idhagata sagaravarimajjhe
                anukampika no ca padutthacitta
                taveva atthaya idhagatasmi.
                Idhannapanam sayanasananca
                yanani nanavividhani sankha
                sabbassa tyaham patipadayami
                yamkinci tumham manasabhipatthitanti.
     Tattha idhati imasmim samudde. Nanavividhaniti bahuni ca
anekappakarani ca hatthiyanaassayanadini atthi. Sabbassa tyahanti
tassa annapanadino sabbassa samikam katva tante annapanadim
patipadayami dadami. Yamkinciti annampi yamkinci tava manasa
icchitam tam sabbam te dammiti.
     Tam sutva mahasatto ayam devata samuddapitthe mayham
idancidanca dammiti vadati kim nu kho esa maya katena
punnakammena datukama udahu attano balena pucchissami tava
Nanti cintetva pucchanto sattamam gathamaha
                yamkinci yitthanca hutanca mayham
                sabbassa no issara tvam sugatte
                sussoni subbha suvilakamajjhe
                kissa me kammassa ayam vipakoti.
     Tattha yitthanti danavasena yajitam. Hutanti ahunanapahunavasena
dinnam. Sabbassa no issara tvanti tassa amhakam punnakammassa
sabbassa tvam issara imassa ayam vipako imassa ayanti
janitum samatthati attho. Sussoniti sundaraurulakkhane. Subbhati
sundarabhamuke. Suvilakamajjheti sutthuvilaggitatanumajjhe. Kissa meti
maya katakammesu kissa kammassa ayam vipako yenaham appatitthe
mahasamudde patittham labhamiti.
     Tam sutva devadhita ayam brahmano yantena kusalakammam katam
tamaham janamiti sannaya pucchati manne kathessami danissati
kathenti atthamam gathamaha
                ghamme pathe brahmana ekabhikkhum
                ugghattapadam tasitam kilantam
                patipadayi  sankha upahanani
                sa dakkhina kamaduha tavajjati.
     Tattha ekabhikkhunti tam paccekabuddham sandhayaha. Ugghattapadanti
unhavalukaya ghattitapadam. Tasitanti pipasitam. Patipadayiti
Patipadayiti patipadesi yojesiti attho. Kamaduhati sabbakamadayika.
     Tam sutva mahasatto evarupepi nama appatitthe mahasamudde
maya dinnam upahanadanam mama sabbakamadadam jatam aho sudinnam
me paccekabuddhassa dananti tutthacitto navamam gathamaha
                sa hotu nava phalakupapanna
                anavassuta erakavatayutta
                annassa yanassa na hettha bhumi
                ajjeva mam molinim papayassuti.
     Tassattho devate evam sante mayham ekam navam mapehi
khuddakam pana ekam donippamanam navam mapehi yam pana mapessasi
sa hotu nava bahuhi susibbitehi phalakehi upapanna udakappavesana-
bhavena anavassuta erakena samma gahetva gacchantena vatena
payutta thapetva dibbanavam annassa yanassa ettha bhumi natthi
taya pana navaya ajjeva mam molininagaram pahesiti.
     Devata tassa vacanam sutva tutthacitta sattaratanamayam navam
mapesi. Sa dighato atthausabha ahosi vittharato catuusabha
gambhirato visatiyatthika tassa indanilamanimaya tayo kupaka.
Sovannamayani yottani rajatamayani sittatani sovannamayaneva
phiyarittani ahesum. Devata tam navam sattannam ratananam puretva
brahmanam alingitva alankatanavaya aropesi. Upatthakam panassa
na olokesi. Brahmano attana katakalyanato tassa pattim
Adasi. So anumodi. Tada devata tampi alingitva navaya
patitthapesi. Atha nam navam molininagaram netva brahmanassa ghare
dhanam patitthapetva attano vasanatthanameva agamasi.
     Sattha abhisambuddho hutva
                sa tutthacitta sumana patita
                navam sucittam abhinimminitva
                adaya sankham purisena saddhim
                upanayi nagaram sadhurammanti
imam osanagatham abhasi.
     Tattha sati bhikkhave sa devata tattha samuddamajjhe tassa
vacanam sutva tutthasankhataya pitiya samannagata. Sumanati sundaramana
pamojjena pahitacitta hutva vicitranavam nimminitva brahmanam
paricarikena saddhim adaya. Sadhurammanti atiramaniyam nagaram upanayi.
     Brahmanopi yavajivam amitadhanam geham ajjhavasanto danam datva
silam rakkhitva jivitapariyosane sapariso devanagaram puresi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane upasako sotapattiphale patitthahi.
Tada devata uppalavanna ahosi upatthakapuriso anando sankha-
brahmano pana ahamevati.
                 Sankhabrahmanajatakam catuttham.



             The Pali Atthakatha in Roman Book 39 page 438-447. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8842&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8842&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5577              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5646              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5646              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]