ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                      Cullabodhijatakam
     yo te imam visalakkhinti idam sattha jetavane viharanto ekam
kodhanabhikkhum arabbha kathesi.
     So kira bhikkhu niyyanike buddhasasane pabbajitvapi kodham
niggahetum nasakkhi. Kodhanova ahosi upayasabahulo. Appampi
vutto samano abhisajji kuppi byapajji patitthiyiti. Sattha tam tassa
kodhanabhavam sutva pakkosapetva saccam kira tvam bhikkhu kodhanoti
pucchitva saccam bhanteti vutte bhikkhu kodho nama varetabbo
evarupo hi idha loke ca paraloke ca atthakarako nama natthi tvam
nikkodhassa buddhassa sasane pabbajitva kasma kujjhasi poranaka-
pandita hi bahirakasasane pabbajitvapi kodham na karimsuti vatva
atitam ahari
     atite baranasiyam brahmadatte rajjam karente annatarasmim kasi-
nigame eko brahmano addho mahaddhano mahabhogo aputtako
ahosi. Tassa brahmani puttam pattheti. Tada bodhisatto
brahmaloka cavitva tassa kucchiyam nibbatti. Tassa namaggahana-
divase bodhikumaroti namam karimsu. Tassa vayappattakale takkasilam
gantva sabbasippani ugganhitva pacchagatassa anicchamanasseva
matapitaro samanajatikam kumarikam anesum. Sapi brahmaloka
Cutava uttamarupadhara devaccharapatibhaga. Tesam anicchamananneva
annamannam avahavivaham karimsu. Ubhinnampi pana tesam kilesa-
samudacaro nama na bhutapubbo saragavasena annamannassa
olokanam nama nahosi supinepi methunadhammo nama na
ditthapubbo evam parisuddhasila ahesum. Athaparabhage mahasatto
matapitusu kalakatesu tesam sarirakiccam katva tam pakkositva bhadde
tvam imam asitikotidhanam gahetva sukhena jivahiti aha. Tvam pana
ayyaputtati. Mayham dhanena kiccam natthi himavantappadesam pavisitva
isipabbajjam pabbajitva attano patittham karissamiti. Kim pana
ayyaputta pabbajja nama purisananneva vattatiti. Itthinampi
vattati bhaddeti. Tenahi aham taya chadditam khelam na ganhissami
mayhampi dhanena kiccam natthi ahampi pabbajissamiti. Sadhu
bhaddeti. Te ubhopi mahadanani datva nikkhamitva ramaniye
bhumibhage assamam katva pabbajitva unchaya phalaphalehi yapenti
tattha dasamattani samvaccharani vasimsu. Jhanampana nesam na tava
uppajjati. Te tattha pabbajjasukheneva dasa samvacchare vasitva
lonambilasevanatthaya janapadacarikam caranta anupubbena baranasim
patva rajuyyane vasimsu. Athekadivasam raja uyyanapalam pannakaram
adaya agatam disva uyyanakilam kilissami uyyanam sodhehiti
vatva tena sodhitam sajjitam uyyanam mahantena parivarena agamasi.
Tasmim khane te ubhopi jana uyyanassa ekasmim passe pabbajjasukhena
vitinamenta nisinna honti. Atha raja uyyane vicaranto
te ubhopi nisinnake disva paramapasadikam uttamarupadharam paribbajikam
olokento patibaddhacitto ahosi. So kilesavasena kampento
pucchissami tava ayam paribbajika imassa kim hotiti bodhisattam
upasankamitva pabbajita ayante paribbajika kim hotiti pucchi.
Maharaja kinci na hoti kevalam ekapabbajjaya pabbajita apica
kho pana me gihikale padaparicarika ahositi. Tam sutva raja
ayam kira tassa kinci na hoti apica kho pana gihikale padaparicarika
kirassa ahosi sace panaham imam issariyabalena gahetva gaccheyyam
kim nu kho esa karissati parigganhissami tava nanti cintetva
upasankamitva pathamam gathamaha
        yo te imam visalakkhim      piyam samsilahasinim
        adaya bala gaccheyya     kim nu kayirasi brahmanati.
     Tattha samsilahasininti mandahasitahasinim. Bala gaccheyyati
balakkarena adaya gaccheyya. Kim nu kayirasiti tassa tvam
brahmana kim kareyyasiti.
     Athassa katham sutva mahasatto dutiyam gathamaha
        uppajji me na munceyya    na me munceyya jivato
        rajamva vipula vutthi         khippameva nivarayeti.
     Tassattho maharaja sace imam gahetva gacchante kisminci
Mama abbhantare kodho uppajjeyya so me anto uppajjiva
na munceyya yavaham jivami tava me na munceyya nassa
anto ghanasannivasena patitthatum dassami atha kho yatha uppannam
rajam vipula meghavutthi khippam nivareti tatha khippam mettabhavanaya
niggahetva vareyyamiti.
     Evam mahasatto sihanadam nadi. Raja panassa katham sutvapi
andhabalataya patibaddham attano cittam nivaretum asakkonto annataram
amaccam anapesi imam paribbajikam rajanivesanam nehiti. So
sadhuti patisunitva adhammo loke vattati ayuttanti adini
vatva paridevamananneva tam adaya payasi. Bodhisatto tassa
paridevanasaddam sutva ekavaram oloketva puna na olokesi. Tam
rodantim paridevantim rajanivesanam nayimsu. Sopi balaraja uyyane
papancam akatva sigham sigham gantva tam paribbajikam pakkosapetva
mahantena yasena nimantesi. Sa pana yasassa agunam pabbajjayaeva
ca gunam kathesi. Raja kenaci pariyayena tassa manam alabhanto
tam ekasmim gabbhe karetva cintesi ayam paribbajika silavati
kalyanadhamma evarupam yasam na icchati lopi tapaso evarupam
matugamam gahetva gacchante kujjhitva olokitamattampi na akasi
pabbajita kho pana bahumaya honti kinci payojetva anatthampi
me kareyya gacchami tava janami kim karonto nisinnoti
santharetum asakkonto uyyanam agamasi. Bodhisattopi civaram
Sibbanto nisidi. Raja mandaparivaro mahapadasaddam akaronto
sanikam upasankami. Bodhisatto rajanam anoloketva civarameva
sibbi. Raja ayam kujjhitva maya saddhim na sallapatiti mannamano
ayam kutatapaso kodhassa uppajjitum na dassami uppannampi nam
khippameva niggahissamiti pathamameva gajjitva idani kodhanena thaddho
hutva maya saddhim na sallapatiti sannaya tatiyam gathamaha
        yam nu pubbe vikatthito       balamhiva apassito
        svajja tunhikato dani      sanghatim sibbamacchasiti.
     Tattha balamhiva apassitoti balanissito viya hutva. Tunhikatoti
kinci avadanto. Sibbamacchasiti sibbanto acchasi.
     Tam sutva mahasatto ayam raja kodhavasena mam nalapatiti
mannati kathessami danissa uppannassa kodhassa vasam agatabhavanti
cintetva catuttham gathamaha
        uppajji me na muncittha      na me muncittha jivato
        rajamva vipula vutthi          khippameva nivarayinti.
     Tassattho maharaja uppajji me uppajjitva na puna
me muncittha nassa pavisitva hadaye thatum adasim iti so
mama jivato na muncittha rajamva vipula viya khippameva nivarayinti.
     Tam sutva raja kinnu kho esa kodhameva sandhaya vadati
udahu annam kinci sippam sandhaya katheti pucchissami tava
nanti cintetva pucchanto pancamam gathamaha
        Kinte uppajji no munci     kinte na munci jivato
        rajamva vipula vutthi          katamam tvam nivarayiti.
     Tattha kinte uppajji no munciti kim tava uppajji ceva
na munci.
     Tam sutva bodhisatto maharaja evam kodho anekadinavo
mahavinasataya kodho eko mama uppajji uppannam pana metta-
bhavanaya nivaresinti kodhe adinavam pakasento
        yamhi jate na passati       ajate sadhu passati
        so me uppajji no munci    kodho dummedhagocaro.
        Yena jatena nandanti       amitta dukkhamesino
        so me uppajji no munci    kodho dummedhagocaro.
        Yasminca jayamanasmim        sadattham navabujjhati
        so me uppajji no munci    kodho dummedhagocaro.
                Yenabhibhuto kusalam jahati
                parakkare vipulancapi attham
                sa bhimaseno balava pamaddi
                kodho maharaja na me amuncittha.
        Katthasmim matthamanasmim        pavako nama jayati
        tameva kattham dahati          yasma so jayate gini.
        Evam mandassa posassa       balassa avijanato
        sarambha jayate kodho     sopi teneva dayhati.
        Aggiva tinakatthasmim          kodho yassa pavaddhati
        nihiyati tassa yaso          kalapakkheva candima.
        Anindo dhumaketuva          kodho yassupasammati
        apurati tassa yaso         sukkapakkheva candimati
ima gatha aha.
     Tattha na passatiti attatthampi na passati pageva parattham. Sadhu
passatiti attattham parattham ubhayattham sadhu passati. Dummedhagocaroti
nippannanam adharabhuto karoti. Dukkhamesinoti dukkham icchanto.
Sadatthanti attano atthabhutam atthato ceva dhammato ca vuddhim.
Parakkareti vipulampi attham uppannam parato kareti apanetha na
me imina atthoti vadati. Sa bhimasenoti so imaya bhayajananiya
mahatiya kilesasenaya samannagato. Pamadditi attano bahulabhavena
ularepi satte gahetva attano vase karanena maddanasamattho.
Na me amuncitthati mama santika mokkham na labhi hadaye va
pana me khiram viya muhuttam dadhibhavena na patitthayitthatipi attho.
Katthasmim matthamanasminti aranisahitena matthiyamane. Maddamanasmintipi
patho. Yasmati yato kattha jayati tameva dahati. Giniti
aggi. Balassa avijanatoti balassa avijanantassa. Sarambha
jayateti aham tvanti akaddhanavikaddhanam karontassa karanuttariya-
lakkhana sarambha aranimatthana viya pavako kodho jayati.
Sopi tenevati sopi balo teneva kodhena kattham viya aggina
Dayhati. Anindo dhumaketuvati anindano aggi viya. Tassati
tassa adhivasanakkhantiya samannagatassa puggalassa sukkapakkhe cando
viya laddho yaso aparaparam apurati.
     Raja mahasattassa dhammakatham sutva tuttho ekam amaccam
anapetva paribbajikam aharapetva bhante nikkodhataya te
ubhopi tumhe pabbajjasukhena vitinamenta idha uyyane vasatha
aham vo dhammikarakkhavaranaguttim karissamiti vatva khamapetva
vanditva pakkami. Te ubhopi tattheva vasimsu. Aparabhage
paribbajika kalamakasi. Bodhisatto tassa kalakataya himavantam
pavisitva abhinna ca samapattiyo ca nibbattetva cattaro
brahmavihare bhavetva brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane kodhano bhikkhu anagamiphale patitthahi.
Tada paribbajika rahulamata ahosi raja anando paribbajako
pana ahamevati.
                   Cullabodhijatakam pancamam.



             The Pali Atthakatha in Roman Book 39 page 448-455. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9039&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9039&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5691              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]