ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                      5 Dutajatakam.
     Dute te brahme pahesinti idam sattha jetavane viharanto
attano pannapasamsanam arabbha kathesi.
     Dhammasabhayam bhikkhu satthu gunakatham samutthapesum passathavuso
dasabalassa upayakosallam nandassa kulaputtassa accharayo dassetva
arahattam adasi cullapanthakassa pilotikam datva saha patisambhidahi
arahattam adasi kammaraputtassa padumam datva arahattam adasi
evam nanaupayehi satte vinetiti. Sattha agantva kaya nuttha
bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati
vutte na bhikkhave idaneva tathagato idam hotiti upayajananena
upayakusalo pubbepi upayakusaloyevati vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente janapado
ahiranno ahosi. So hi janapadam piletva dhanameva sankaddhi.
Tada bodhisatto kasikagame brahmanakule nibbattitva vayappatto
takkasilam gantva paccha dhammena bhikkham caritva acariyassa dhanam
aharissamiti vatva sippam patthapetva nitthitasippo anuyogam datva
acariya tumhakam acariyadhanam aharissamiti apucchitva nikkhamma
janapade caranto dhammena samena pariyesitva satta nikkhe labhitva
acariyassa dassamiti gacchanto antaramagge gangam taritum navam
abhiruhi. Tassa tattha navaya parivattamanaya tam suvannam udake
Pati. So cintesi dullabham hirannam janapade puna acariyadhane
pariyesiyamane papanco bhavissati yannunaham gangatireyeva niraharo
nisideyyam tassa me nisinnabhavam anupubbena raja janissati tato
amacce pesessati aham tehi saddhim na mantessami tato raja
sayam agamissati imina upayena tassa santike acariyadhanam
labhissamiti. So gangatire uttarisatakam parupitva yannasuttam
bahi thapetva rajatapatavanne valukatale suvannapatima viya nisidi.
Tam niraharam nisinnam disva mahajano kasma nisinnositi pucchati.
Kassaci na kathesi. Punadivase dvaragamavasino tassa tattha
nisinnabhavam sutva agantva pucchimsu. Tesampi na kathesi. Te
tassa kilamatham disva paridevanta pakkamimsu. Tatiyadivase nagaravasino
agamimsu catutthadivase nagarato issarajana pancamidivase rajapurisa.
Chatthadivase raja amacce pesesi. Tehipi saddhim na kathesi.
Sattame divase raja bhayappatto hutva tassa santikam gantva
pucchanto pathamam gathamaha
        dute te brahme pahesim   gangatirasmi jhayato
        tesam puttho na byakasi    dukkham tuyham matam nu teti.
     Tattha tuyham matam nu teti kim nukho brahmana yam tava dukkham
uppannam tam tuyhameva matam na annassa acikkhitabbanti.
     Tam sutva mahasatto maharaja dukkham nama haritum samatthassevacikkhi-
tabbam na annassati vatva satta gatha abhasi
        Sace te dukkham uppajje    kasinam ratthavaddhana
        ma kho no tassa akkhahi   yo tam dukkham na mocaye.
        Yo tassa dukkhajatassa      ekantam api bhasato
        vippamoceyya dhammena      kamam tassa pavedaye.
        Suvijanam singalanam        sakuntananca vassitam
        manussavassitam raja         dubbijanataram tato.
        Api ce mannati poso      natimitto sakhati va
        yo pubbe sumano hutva    paccha sampajjate diso.
                Yo attano dukkhamananuputtho
                pavedaye jantumakalarupe
                anandino tassa bhavanti mitta
                hitesino tassa dukkhi bhavanti.
                Kalanca natvana tathavidhassa
                medhavinam ekamanam viditva
                akkheyya tippani parassa dhiro
                sanham giram atthavatim pamunce.
                Sace ca janna avisayhamattano
                nayam niti mayha sukhagamaya
                ekopi tippani saheyya dhiro
                saccam hirottappamapekkhamanoti.
     Tattha uppajjeti sace tava uppajjeyya. Ma akkhahiti
Ma kathehi. Dubbijanataram tatoti tiracchanagatavassitatopi dubbijanataram
tasma tathato ajanitva haritum asamatthassa attano dukkham na
kathetabbamevati. Api ceti gathaya kathitattava. Ananuputthoti
punappunam puttho. Pavedayeti katheti. Akalarupeti akale.
Kalanti attano guyhassa kathanakalam. Tathavidhassati panditapurisam
attana saddhim ekamanam viditva tathavidhassa acikkheyya. Tippaniti
dukkhani. Saceti yadi attano dukkham avisayham attano va
paresam va purisakare sati kiccam janeyya. Nititi evam
lokapaveni atthalokadhammati attho. Idam vuttam hoti atha
ayam lokapaveni na ca mayhameva sukhagamaya uppannehi atthahi
lokadhammehi mutto nama natthi evam sante sukhameva patthentena
parassa dukkharopanam nama ayuttam netam hirottappasampannena kattabbam
atthi ca me hirottappanti saccam samvijjamanam attani hirottappam
apekkhamanova annassa anarocetva ekova tippani saheyya
dhiroti.
     Evam mahasatto sattahi gathahi ranno dhammam desetva
attano acariyassa dhanassa pariyesitabhavam dassento catasso gatha
abhasi
        aham ratthani vicaranto      nigame rajadhaniyo
        bhikkhamano maharaja       acariyassa dhanatthiko.
        Gahapati rajapurise         mahasale ca brahmane
        alattham satta nikkhani       suvannassa janadhipa
        te me nattha maharaja    tasma socamiham bhusam.
        Purisa te maharaja       manasanuvicintita
        nalam dukkha pamocetum      tasma tesam na byaharim.
        Tvanca mesi maharaja      manasanuvicintito
        alam dukkha pamocetum       tasma tuyham pavedayinti.
     Tattha bhikkhamanoti ete gahapatiadayo yacamano. Te meti
te satta nikkha mama gangatarantassa nattha gangaya patita.
Purisa teti maharaja tava dutapurisa. Manasanuvicintitati nalam
ime mam dukkha mocetunti maya nata. Tasmati tena karanena
tesam attano dukkham nacikkhim. Pavedayinti kathesim.
     Raja tassa dhammakatham sutva ma cintayi brahmana aham
te acariyadhanam dassamiti dvigunam dhanam adasi.
     Tamattham pakasento sattha osanagathamaha
        tassadasi pasannacitto     kasinam ratthavaddhano
        jatarupamaye nikkhe        suvannassa catuddasati
     tattha jatarupamayeti te suvannassa cuddasa nikkhe jatarupamaye
yeva adasi na ca yassa va tassa va suvannassati attho.
     Mahasatto ranno ovadam datva acariyassa dhanam datva
danadini punnani katva rajapi tassovade thito dhammena rajjam
Karetva ubhopi yathakammam gata.
     Sattha imam dhammadesanam aharitva na bhikkhave idaneva pubbepi
tathagato upayakusaloyevati vatva jatakam samodhanesi tada
raja anando ahosi acariyo sariputto manavo pana
ahamevati.
                     Dutajatakam pancamam.
                     -------------



             The Pali Atthakatha in Roman Book 40 page 179-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3644&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3644&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1777              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6918              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7166              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7166              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]