ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                  13. Bhikkhāparamparajātakaṃ.
     Sukhumālarūpaṃ disvānāti idaṃ satthā jetavane viharanto aññataraṃ
kuṭumbikaṃ ārabbha kathesi.
     So kira saddho hoti pasanno tathāgatassa ceva saṅghassa ca nivaddhaṃ
mahāsakkāraṃ karoti. Athekadivasaṃ so cintesi ahaṃ buddharatanassa ceva
saṅghassa ca paṇītabhojanāni ceva sukhumavatthāni ca dadanto nivaddhaṃ
mahāsakkāraṃ karomi idāni dhammaratanassāpi mahāsakkāraṃ karissāmi kinnu
kho tassa sakkāraṃ karontena kātabbanti. So bahūni gandhamālādīni
ādāya jetavanaṃ gantvā satthāraṃ vanditvā pucchi ahaṃ bhante
dhammaratanassa sakkāraṃ kattukāmo kinnu kho tassa sakkāraṃ karontena
kātabbanti. Atha naṃ satthā sace dhammaratanassa sakkāraṃ kātukāmo
dhammabhaṇḍāgārikassa ānandassa sakkāraṃ karohīti āha. So
sādhūti sampaṭicchitvā punadivase theraṃ nimantetvā mahantena sakkārena
attano gehaṃ netvā mahārahāsane nisīdāpetvā gandhamālādīhi
pūjetvā nānaggarasabhojanaṃ datvā mahagghe ticīvarapahonake sāṭake

--------------------------------------------------------------------------------------------- page375.

Adāsi. Theropi ayampi sakkāro dhammaratanassa kato na mayhaṃ anucchaviko dhammasenāpatissa anucchavikoti cintetvā piṇḍapātañca vatthāni ca vihāraṃ nīharitvā sārīputtattherassa adāsi. Sopi ayaṃ sakkāro dhammaratanassa kato ekantena dhammassāmisammāsambuddhasseva anucchavikoti cintetvā dasabalassa adāsi. Satthā attano uttaritaraṃ adisvā piṇḍapātaṃ paribhuñji cīvarasāṭake aggahesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukonāma kuṭumbiko dhammaratanassa sakkāraṃ karomīti dhammabhaṇḍāgārikassa ānandattherassa adāsi thero nāyaṃ mayhaṃ anucchavikoti dhammasenāpatino adāsi sopi nāyaṃ mayhaṃ anucchavikoti tathāgatassa adāsi tato tathāgato aññaṃ uttaritaraṃ apassanto attano dhammassāmitāya mayhameva so sakkāro anucchavikoti taṃ piṇḍapātaṃ paribhuñjitvā cīvarasāṭake ca gaṇhi evaṃ so piṇḍapāto yathānucchavikatāya dhammassāminova pādamūle gatoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva piṇḍapāto paramparāya yathānucchavikaṃ gacchati pubbe anuppannepi buddhe agamāsiyevāti vatvā tehi yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatto agatigamanaṃ pahāya dasa rājadhamme akopento dhammena rajjaṃ kāresi. Evaṃ santepissa vinicchayo na hoti suññoviya. Rājā attano aguṇagavesako hutvā anto- nivesanādīnipi pariggaṇhanto antepure ca antonagare ca dvāragāmesu

--------------------------------------------------------------------------------------------- page376.

Ca attano aguṇaṃ kathentaṃ adisvā janapade gavesissāmīti amaccānaṃ rajjaṃ niyyādetvā purohitena saddhiṃ aññātakavesena kāsikaraṭṭhe caranto kañci aguṇaṃ kathentaṃ adisvā paccante ekaṃ nigamaṃ gantvā bahidvārasālāyaṃ nisīdi. Tasmiṃ khaṇe nigamavāsī asītikoṭivibhavo kuṭumbiko mahantena parivārena nhānatitthaṃ gacchanto sālāyaṃ nisinnaṃ suvaṇṇavaṇṇaṃ sukhu mālasarīraṃ rājānaṃ disvā uppannasineho sālaṃ pavisitvā paṭisanthāraṃ katvā idheva hothāti vatvā gehaṃ gantvā nānaggarasabhojanaṃ sampādetvā mahantena parivārena bhattabhājanāni gāhāpetvā agamāsi. Tasmiṃ khaṇe himavantavāsī pañcābhiñño tāpaso āgantvā tatatheva nisīdi. Nandamūlakapabbhārato paccekabuddhopi ākāsena āgantvā tattheva nisīdi. Kuṭumbiko rañño hatthadhovanaṃ datvā nānaggarasehi sūpabyañjanehi bhattapātiṃ sajjetvā rañño upanāmesi. Rājā taṃ gahetvā purohitassa brāhmaṇassa adāsi. Brāhmaṇo taṃ bhattapātiṃ gahetvā tāpasassa adāsi. Tāpaso taṃ bhattapātiṃ gahetvā paccekabuddhassa santikaṃ gantvā vāmahatthena bhattapātiṃ gahetvā dakkhiṇahatthena kamaṇḍaluṃ gahetvā dakkhiṇodakaṃ datvā patte bhattaṃ pakkhipi. So kañci animantetvā anāpucchitvā paribhuñji. Tassa bhattakiccapariyosāne kuṭumbiko cintesi mayā rañño bhattaṃ dinnaṃ raññā bhattaṃ brāhmaṇassa dinnaṃ brāhmaṇena bhattaṃ tāpasassa dinnaṃ tāpasena paccekabuddhassa bhattaṃ dinnaṃ paccekabuddho kañci anāpucchitvāva paribhuñji kinnu

--------------------------------------------------------------------------------------------- page377.

Kho imesaṃ ettakānaṃ dānakāraṇaṃ kiṃ imassa kañci anāpucchitvā bhuñjanakāraṇaṃ anupubbena te pucchissāmīti. So ekekaṃ upasaṅkamitvā vanditvā pucchi. Tepissa kathesuṃ sukhumālarūpaṃ disvā raṭṭhā vivanamāgataṃ kūṭāgāravarūpetaṃ mahāsayanamupāsitaṃ tassa te pemakenāhaṃ adāsiṃ vaḍḍhamodanaṃ sālīnaṃ vicittaṃ bhattaṃ sucimaṃsūpasecanaṃ taṃ tvaṃ bhattaṃ paṭiggayha brāhmaṇassa adāpayi attānaṃ anasitvāna koyaṃ dhammo namatthu te. Ācariyo brāhmaṇo mayhaṃ kiccākiccesu pāvato guru ca āmantaniko ca dātumarahāmi bhojanaṃ. Brāhmaṇaṃdāni pucchāmi gotamaṃ rājapūjitaṃ rājā te bhattaṃ pādāsi sucimaṃsūpasecanaṃ taṃ tvaṃ bhattaṃ paṭiggayha isissa bhojanaṃ adā akhettaññūsi dānassa koyaṃ dhammo namatthu te. Bharāmi puttadāre ca gharesu gadhito ahaṃ bhuñja mānusike kāme anusāsāmi rājino āraññikassa isino ciraṃ rattaṃ tapassino vuḍḍhassa bhāvitattassa dātumarahāmi bhojanaṃ. Isiñcadāni pucchāmi kīsaṃ dhammanisaṇṭhitaṃ paruḷhakacchanakhalomaṃ paṅkadantaṃ rajassiraṃ

--------------------------------------------------------------------------------------------- page378.

Eko araññe viharasi nāvakaṅkhasi jīvitaṃ bhikkhu kena tayā seyyo yassa tvaṃ bhojanaṃ adā. Khaṇamālukalambāni bilālitakkalāni ca dhunisāmākanivāraṃ sasādiyaṃ pasādiyaṃ sākaṃ bhiṃsaṃ madhumaṃsaṃ badarā āmalakāni ca tāni āhattha bhuñjāmi atthi me so pariggaho pacanto apacantassa amamassa sakiñcano anādānassa sādāno dātumarahāmi bhojanaṃ. Bhikkhuñcadāni pucchāmi tuṇhimāsina subbataṃ isi tebhattaṃ pādāsi sucimaṃsūpasecanaṃ taṃ tvaṃ bhattaṃ paṭiggayha tuṇhī bhuñjasi ekako nāññaṃ kañci nimantesi koyaṃ dhammo namatthu te. Na pacāmi na pācemi na chindāmi na chedaye taṃ maṃ akiñcanaṃ ñatvā sabbapāpehi āranaṃ vāmena bhikkhaṃ ādāya dakkhiṇena kamaṇḍaluṃ isi me bhattaṃ pādāsi sucimaṃsūpasecanaṃ. Ete hi dātumarahanti samamā sapariggahā paccanīkamahaṃ maññe yo dātāraṃ nimantayeti. Tattha vivananti nirudakāraññasadisaṃ imaṃ paccantaṃ āgataṃ. Kūṭāgāravarūpetanti kūṭāgāravarena upetaṃ varakūṭāgāravāsīnanti attho. Mahāsayanamupāsitanti tattheva supaññattaṃ sirisayanaṃ upāsitaṃ. Tassa

--------------------------------------------------------------------------------------------- page379.

Teti evarūpaṃ taṃ disvā ahaṃ. Pemakenāti tassa tava pemakena. Vaḍḍhamodananti uttamodanaṃ. Vicittanti apagatakhaṇḍakālakehi vicitta- taṇḍulehi kataṃ. Adāpayīti adāsi. Attānanti attanā ayameva vā pāṭho. Anasitvānāti abhuñjitvā. Koyaṃ dhammoti mahārāja ko esa tumhākaṃ sabhāvo. Namatthu teti namo tava atthu yo tvaṃ attanā abhuñjitvā parassa adāsi. Ācariyoti kuṭumbika esa mayhaṃ ācārasikkhāpako ācariyo. Pāvatoti uyyutto. Āmantanikoti āmantetabbayuttako mayā dinnaṃ gahetuṃ anurūpo. Dātumarahāmīti tasmā ahaṃ evarūpassa ācariyassa bhojanaṃ dātuṃ arahāmīti rājā brāhmaṇassa guṇaṃ vaṇṇesi. Akhettaññūsīti kāmaṃ dānassa khettaṃ mayi dinnaṃ mahapphalaṃ na hotīti evaṃ attani dānaṃ akhettaṃ jānāsi maññeti. Anusāsāmīti attano atthaṃ pahāya rañño atthañca dhammañca anusāsāmi evaṃ attano aguṇaṃ kathetvā. Āraññikassāti isino guṇaṃ kathesi. Isinoti sīlādiguṇapariyesakassa. Tapassinoti tapassikassa. Vuḍḍhassāti paṇḍitassa guṇavuḍḍhassa. Nāvakaṅkhasīti sayaṃ dullabhabhojano hutvā evarūpaṃ bhojanaṃ aññassa desi kiṃ attano jīvitaṃ na kaṅkhasi. Bhikkhu kenāti ayaṃ katarena guṇena tayā seṭṭhataro. Khaṇamālukalambānīti khaṇanto ālukalambāni ceva tālakandāni ca. Bilālitakkalāni cāti vilālikandatakkalakandāni ca. Dhunisāmākanivāranti sāmākaṃ nivārañca dhunitvā. Sasādiyaṃ pasādiyanti ete sāmākanivāre

--------------------------------------------------------------------------------------------- page380.

Dhunanto sasādetvā puna sukkhāpite pasādetvā suppena papphoṭetvā taṇḍule koṭetvā taṇḍule ādāya pacitvā bhuñjāmīti vadati. Sākanti yaṃ kiñci sūpeyyapaṇṇaṃ. Maṃsanti sīhabyagghavighāsādimaṃsaṃ. Tāni āhatthāti tāni sākādīni āharitvā. Amamassāti taṇhādiṭṭhimamarahitassa. Sakiñcanoti sapalibodho. Anādānassāti niggahaṇassa. Dātumarahāmīti evarūpassa paccekabuddhassa attanā laddhabhojanaṃ dātuṃ arahāmi. Tuṇhimāsinanti kiñci avatvā nisinnaṃ. Akiñcananti rāgakiñcanādirahitaṃ. Ārananti virahitaṃ sabbapāpāni pahāya ṭhitaṃ. Kamaṇḍalunti kamaṇḍaṃ. Ete hīti ete rājā dayo tayo janāti hatthaṃ pasāretvā te niddisanto evamāha. Dātumarahantīti mādisassa dātuṃ arahanti. Paccanīkanti paccanīkapaṭipadaṃ dāyakassa hi nimantanaṃ ekavīsatiyā anesanāsu aññatarāya piṇḍapaṭipiṇḍapariyesanāya jīvitakappanasaṅkhātā micchājīvapaṭipattināma hotīti. Tassa taṃ sutvā kuṭumbiko attamano dve osānagāthā abhāsi atthāya vata me ajja idhāgacchi rathesabho yohaṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ. Raṭṭhesu giddhā rājāno kiccākiccesu brāhmaṇā isī mūlaphale giddhā vippamuttā ca bhikkhavoti. Tattha rathesabhoti rājānaṃ sandhāyāha. Kiccākiccesūti rañño kiccakaraṇīyesu. Bhikkhavoti paccekabuddhabhikkhavo pana sabbabhavehi vippamuttā.

--------------------------------------------------------------------------------------------- page381.

Paccekabuddho tassa dhammaṃ desetvā sakaṭṭhānameva gato. Tathā tāpaso. Rājā pana katipāhaṃ tassa santike vasitvā bārāṇasimeva gato. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva piṇḍapāto yathānucchavikaṃ gacchati pubbepi gatoyevāti vatvā jātakaṃ samodhānesi tadā dhammapūjakakuṭumbiko dhammaratanassa sakkārakārako kuṭumbiko ahosi rājā ānando purohito sārīputto ahosi paccekabuddho parinibbuto himavantatāpaso pana ahameva sammāsambuddhoti. Bhikkhāparamparajātakaṃ terasamaṃ. Iti jātakaṭṭhakathāya terasajātakapaṭimaṇḍitassa pakiṇṇakanipātassatthavaṇṇanā niṭṭhitā. Kedāraṃ kinnarāceva ukkusuddālako bhisa suruci uposathoceva moro tacchakavāṇijo sādhino brāhmaṇo bhikkhā teraseva pakiṇṇaketi.


             The Pali Atthakatha in Roman Book 40 page 374-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7636&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7636&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2024              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8334              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]