ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Bhallātikajātakaṃ
     bhallātiko nāma ahosi rājāti idaṃ satthā jetavane viharanto
mallikaṃ deviṃ ārabbha kathesi.
     Tassā kira ekadivasaṃ raññā saddhiṃ sayanaṃ nissāya kalaho
hoti. Rājā kujjhitvā taṃ na olokesi. Sā cintesi nanu

--------------------------------------------------------------------------------------------- page87.

Tathāgato rañño mayi kuddhabhāvaṃ na jānātīti. Satthā taṃ kāraṇaṃ ñatvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya pavisitvā rañño gehadvāraṃ gato. Rājā paccuggamanaṃ katvā pattaṃ gahetvā satthāraṃ pāsādaṃ āropetvā paṭipāṭiyā bhikkhusaṅghaṃ nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena āhārena parivisitvā bhattakiccāvasāne ekamantaṃ nisīdi. Satthā kiṃ nukho mahārāja mallikā na paññāyatīti pucchitvā attano sukhamadamattāyāti vutte nanu mahārāja tvaṃ pubbe kinnarayoniyaṃ nibbattetvā ekarattiṃ kinnariyā vinā hutvā satta vassasatāni paridevamāno vicarasīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ bhallātiko nāma rājā rajjaṃ kārento aṅgārapakkamigamaṃsaṃ khādissāmīti rajjaṃ amaccānaṃ niyyādetvā sannaddhapañcāvudho susikkhitakoleyyasunakhagaṇaparivuto nagarā nikkhamitvā himavantaṃ pavisitvā anugaṅgaṃ gantvā uparigaṅgaṃ abhiruhituṃ asakkonto ekaṃ gaṅgaṃ otiṇṇanadiṃ disvā tadanusārena gacchanto migasūkarādayo vadhitvā aṅgārapakkamaṃsaṃ khādanto uccaṭṭhānaṃ abhiruhi. Tattha ramaṇīyā nadikā. Sā paripuṇṇakāle thanappamāṇodakā hutvā sandati. Aññadā jannukappamāṇodakā hoti. Tattha nānappakārakā macchakacchapā vicaranti. Udakapariyante rajaṭapaṭṭavaṇṇā vālukā ubhosu tīresu nānāpupphaphalabhritavinamitā rukkhā pupphaphalarasamattehi nānāvihaṅgamabhamaragaṇehi samparikiṇṇā vividhamigasaṅghanisevitā

--------------------------------------------------------------------------------------------- page88.

Sītacchāyā. Evaṃ ramaṇiyāya hemavatiyā nadiyā tīre dve kinnarā aññamaññaṃ āliṅgitvā paricumbitvā nānappakārehi paridevantā rodanti. Rājā tassā nadiyā tīrena gandhamādanaṃ abhiruhanto te kinnare disvā kinnu kho ete evaṃ paridevanti pucchissāmi neti cintetvā sunakhe oloketvā accharaṃ pahari. Susikkhitakoleyyakasunakhā tāya saññāya vanagumbaṃ pavisitvā urena nipajjiṃsu. So tesaṃ paṭisallīnabhāvaṃ ñatvā dhanukalāpañceva sesāvudhāni ca rukkhaṃ nissāya ṭhapetvā padasaddaṃ akaronto sanikaṃ tesaṃ santikaṃ gantvā kiṃkāraṇā tumhe rodathāti kinnare pucchi. Tamatthaṃ pakāsento satthā tisso gāthā abhāsi bhallātiko nāma ahosi rājā raṭṭhaṃ pahāya migavaṃ acāri so agamā girivaraṃ gandhamādanaṃ supupphitaṃ kiṃpurisānuciṇṇaṃ. Sālūrasaṅghañca nisedhayitvā dhanukalāpañca so nikkhamitvā upāgami vacanaṃ vattukāmo yatthaṭṭhitā kiṃpurisā ahesuṃ. Himaccaye hemavatāya tīre kimidhaṭṭhitā mantayavho abhiṇhaṃ

--------------------------------------------------------------------------------------------- page89.

Pucchāmi vo mānusadehavaṇṇe kathaṃ vo jānanti manussaloketi. Tattha sālūrasaṅghanti sunakhagaṇaṃ. Himaccayeti catunnaṃ hemantamāsānaṃ atikkame. Hemavatāyāti imissā hemavatiyā nadiyā tīreti. Rañño vacanaṃ sutvā kinnaro tuṇhī ahosi. Kinnarī pana raññā saddhiṃ sallapi mallagiriṃ paṇḍalakantikūṭaṃ sītodake anucarāma najjo migā manussāva nibhāsavaṇṇā jānanti no kiṃpurisāti luddāti. Tattha mallagirinti samma luddaka mayaṃ imaṃ mallagiriñca paṇḍarakañca tikūṭañca imā ca najjo anuvicarāma. Mālāgirintipi pāṭho. Nibhāsavaṇṇāti nibhāsasamānavaṇṇā dissamānasarīrāti attho. Tato rājā tisso gāthā abhāsi sukiccharūpaṃ paridevayavho āliṅgito cāsi piyo piyāya pucchāmi vo mānusadehavaṇṇe kimidhā vane rodatha appatītā. Sukiccharūpaṃ paridevayavho āliṅgito cāsi piyo piyāya

--------------------------------------------------------------------------------------------- page90.

Pucchāmi vo mānusadehavaṇṇe kimidhā vane vilapatha appatītā. Sukiccharūpaṃ paridevayavho āliṅgito cāsi piyo piyāya pucchāmi vo mānusadehavaṇṇe kimidhā vane socatha appatītāti. Tattha sukiccharūpanti suṭṭhu dukkhappattā viya hutvā. Āliṅgito cāsi piyo piyāyāti tayā tava piyo āliṅgito ca āsi. Āliṅgiyo cāsītipi pāṭho ayamevattho. Kimidhā vaneti kiṃkāraṇā idha vane antarantarā āliṅgitvā paricumbitvā piyakathaṃ kathetvā puna appatītā rodathāti. Tato parā ubhinnaṃpi allāpasallāpagāthā honti mayekarattaṃ vippavasimha ludda akāmakā aññamaññaṃ sarantā tamekarattaṃ anutappamānā socāma sā ratti puna na hessati. Yamekarattaṃ anutappathetaṃ dhanaṃva naṭṭhaṃ pitarañca petaṃ pucchāmi vo mānusadehavaṇṇe kathaṃ vināvāsamakampayittha.

--------------------------------------------------------------------------------------------- page91.

Yamimaṃ nadiṃ passasi sīghasotaṃ nānādumacchadanaṃ selakulaṃ taṃ me piyo uttarivassakāle mamañca maññe anubandhatīti. Ahañca aṅkolakaṃ ocināmi adhimuttaṃ sattaliyodhikañca piyo ca me hehiti māladhārī ahañca naṃ mālinī ajjhupessaṃ. Ahañcidaṃ kuravakaṃ ocināmi uddālakā pātalī sindhuvāritā piyo ca me hehiti māladhārī ahañca naṃ mālinī ajjhupessaṃ. Ahañca sālassa supupphitassa oceyya pupphāni karomi mālaṃ piyo ca me hehiti māladhārī ahañca naṃ mālinī ajjhupessaṃ. Ahañca sālassa supupphitassa oceyya pupphāni karomi bhāraṃ idañca no hehiti santharatthaṃ yatthajjimaṃ viharissāma rattiṃ.

--------------------------------------------------------------------------------------------- page92.

Ahañca kho aggaluṃ candanañca silāya piṃsāmi pamattarūpā piyo ca me hehiti rositaṅgo ahañca naṃ rositā ajjhupessaṃ. Athāgamā salilaṃ sīghasotaṃ nudaṃ sāle salale kaṇṇikāre āpūrathe tena muhuttakena sāyaṃ nadī āsi mayā suduttarā. Ubhosu tīresu mayaṃ tadā ṭhitā sampassantā ubhayo aññamaññaṃ sakiṃpi rodāma sakiṃ hasāma kicchena no agamā sambarī sā. Pāto ca kho uggate suriyamhi catukkaṃ nadiṃ uttariyāna ludda āliṅgiyā aññamaññaṃ mayaṃ ubho sakiṃpi rodāma sakiṃ hasāma. Tīhūnakaṃ satta satāni ludda yamidha mayaṃ vippavasimha pubbe vassekimaṃ jīvitaṃ bhūmipāla konīdha kantāya vinā vaseyya.

--------------------------------------------------------------------------------------------- page93.

Āyuñca vo kīvatako nu samma sacepi jānātha vadetha āyuṃ anussavā vuddhito āgamā vā akkhātha me taṃ avikampamānā. Āyuñca no vassasahassa ludda na cantarā pāpako atthi rogo appadukkhaṃ sukhameva bhiyyo avītarāgā vijahāma jīvitanti. Tattha mayekarattanti mayaṃ ekarattaṃ. Vippavasimhāti vippayuttā hutvā vasimhā. Anutappamānāti anicchamānānaṃ na no ekaratto atīto ekarattaṃ anucintayamānā. Puna na hessatīti puna na bhavissati na gamissati. Dhanaṃva naṭṭhaṃ pitarañca petanti dhanaṃ vā naṭṭhaṃ pitaraṃ vā mātaraṃ vā petaṃ kālakataṃ nukho tumhe cintayamānā kena kāraṇena taṃ ekarattaṃ vināvāsaṃ akappayittha idaṃ me ācikkhathāti pucchati. Yamimanti yaṃ imaṃ. Selakulanti dvinnaṃ selakulānaṃ antare sandamānaṃ. Vassakāleti ekassa meghassa uṭṭhāya vassanakāle amhākaṃpi imasmiṃ vanasaṇḍe rattivasenapi carantānaṃ eko megho uṭṭhahi atha me piyasāmiko kinnaro maṃ pacchato āgacchatīti maññamāno etaṃ nadiṃ uttarīti āha. Ahañcāti ahaṃ panetassa ca paratīraṃ gatabhāvaṃ ajānantī supupphitāni aṅkolakādīni pupphāni ocināmi. Tattha sattaliyodhikañcāti kuṇḍalapupphañca

--------------------------------------------------------------------------------------------- page94.

Suvaṇṇayodhikañca ocinantī pana piyo ca me māladhārī bhavissati ahañca naṃ mālinī hutvā ajjhupessanti iminā kāraṇena ocināmi. Uddālakā pātalī sindhuvāritāti imepi mayā ocitāyevāti vadati. Oceyyāti ocinitvā. Aggaluṃ candanañcāti kāḷāgaluñca rattacandanañca. Rositaṅgoti vilittasarīro. Rositāti vilittā hutvā. Ajjhupessanti sayane upagamissāmi. Nudaṃ sāle salale kaṇṇikāreti etāni mayā ocinitvā tīre ṭhapitāni pupphāni nudantaṃ harantaṃ. Suduttarāti tassā hi orimatīre ṭhitakāleyeva nadiyā udakaṃ āgataṃ taṃ khaṇaññeva suriyo aṭṭhamito vijjulatā niccharanti kinnarā nāma udakabhīrukā honti iti sā otarituṃ na visahi tenāha sāyaṃ nadī āsi mayā suduttarāti. Sampassantāti vijjulatāniccharaṇakāle passantā. Rodāmāti andhakārakāle apassantā rodāma vijjulatāniccharaṇakāle passantā hasāma. Sambarīti ratti. Catukkanti tucchaṃ. Uttariyānāti uttaritvā. Tīhūnakanti tīhi ūnāni sattavassasatāni. Yamidha mayanti yaṃ kālaṃ idha mayaṃ vippavasimhā. Sā ito tīhi ūnāni sattavassasatāni hontīti vadati. Vassekimanti vassaṃ ekaṃ imaṃ tumhākaṃ ekameva vassasataṃ imaṃ jīvitanti vadati. Konīdhāti evaṃ parittakajīvite ko nu idha kantāya vinā bhaveyya ayuttaṃ vā piyabhariyāya vinā bhavitunti vadati. Kīvatako nūti rājā kinnariyā vacanaṃ sutvā imesaṃ āyuppamāṇaṃ pucchissāmi nanti cintetvā tumhākaṃ kittako āyūti pucchati. Anussavāti sace

--------------------------------------------------------------------------------------------- page95.

Vo kassaci vadantassa vā sutaṃ mātāpitūnaṃ vuḍḍhānaṃ mahallakānaṃ santike āgamo atthi atha me tato anussavā vuddhito āgamā vā etaṃ avikampamānā akkhātha. Na cantarāti amhākaṃ vassasahassaṃ āyu antarā ca no pāpako jīvitantarāyakaro rogopi natthi. Avītarāgāti aññamaññaṃ avigatapemāva hutvā. Taṃ sutvā rājā ime hi nāma tiracchānagatā hutvā ekarattiṃ vippayogena sattavassasatāni rodantā vicaranti ahaṃ pana tiyojanasatike rajje mahāsampattiṃ pahāya araññe viharāmi aho akiccakārimhīti tatova nivatto bārāṇasiṃ gantvā kinte mahārāja himavante acchariyaṃ diṭṭhanti amaccehi puṭṭho sabbaṃ ārocetvā tato paṭṭhāya dānādīni dadanto bhoge bhuñji. Tamatthaṃ pakāsento satthā āha idañca sutvāna amānusānaṃ bhallātiko itaraṃ jīvitanti nivattatha migavadhaṃ acāri adāsi dānāni abhuñji bhogeti. Imaṃ gāthaṃ vatvā puna ovadanto dve gāthā abhāsi idañca sutvāna amānusānaṃ sammodatha mā kalahaṃ akattha mā vo tappi attakammāparādho yathāpi te kiṃpurisekarattaṃ.

--------------------------------------------------------------------------------------------- page96.

Idañca sutvāna amānusānaṃ sammodatha mā vivādaṃ akattha mā vo tappi attakammāparādho yathāpi te kiṃpurisekarattanti. Tattha amānusānanti kinnarānaṃ. Attakammāparādhoti attano kammadoso. Kiṃpurisekarattanti yathā te kiṃpurise ekarattaṃ vināppakato attano kammadoso tappi tathā tumhepi mā tappīti attho. Mallikā devī tathāgatassa dhamamadesanaṃ sutvā uṭṭhāyāsanā añjaliṃ paggayha dasabalassa thutiṃ karontī osānagāthamāha vividha adhimanā suṇāmihaṃ vacanapathaṃ tava atthasañhitaṃ muñcaṃ giraṃ nudaseva me daraṃ samaṇa sukhāvaha jīva me ciranti. Tattha vividha adhimanā suṇāmihanti bhante tumhehi vividhehi nānākāraṇehi alaṅkaritvā desitaṃ dhammadesanaṃ ahaṃ adhimanā pasannacittā hutvā suṇāmi. Vacanapathanti taṃ taṃ tumhehi vuttaṃ vividhavacanaṃ. Muñcaṃ giraṃ nudaseva me daranti kaṇṇasukhaṃ madhuraṃ giraṃ muñcanto mama hadaye sokadarathaṃ nudasiyeva harasiyeva. Samaṇa sukhāvaha jīva me ciranti bhante buddhasamaṇa dibbamānusalokiyalokuttarasukhāvaha mama sāmi dhammarāja ciraṃ jīvāti.

--------------------------------------------------------------------------------------------- page97.

Kosalarājā tato paṭṭhāya tāya saddhiṃ samaggasaṃvāsaṃ vasi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kinnaro kosalarājā ahosi kinnarī mallikā devī bhallātikarājā pana ahamevāti. Bhallātikajātakaṃ niṭṭhitaṃ. Aṭṭhamaṃ. ------------


             The Pali Atthakatha in Roman Book 41 page 86-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1769&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1769&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8534              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9001              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]