ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page177.

Tiṃsatinipātavaṇṇanā -------- kiṃchandajātakaṃ kiṃchando kimadhippāyoti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Ekadivasaṃ hi satthā bahū upāsake ca upāsikāyo ca uposathike dhammassavanatthāya āgantvā dhammasabhāyaṃ nisinne uposathikattha upāsakāti pucchitvā āma bhanteti vutte sādhu vo kataṃ uposathaṃ karontehi porāṇakā upaḍḍhuposathakammassa nissandena mahantaṃ yasaṃ paṭilabhiṃsūti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatto dhammena rajjaṃ kārento saddho pasanno ahosi dānasīlauposathakammesu appamatto. So sesepi amaccādayo dānādīsu samādapesi. Purohito panassa parapiṭṭhimaṃsiko lañcakhādako kūṭavinicchayiko ahosi. Rājā uposathadivase amaccādayo pakkosāpetvā uposathikā hothāti āha. Purohito uposathaṃ na samādayi. Atha naṃ divā lañcaṃ gahetvā kūṭaṭṭaṃ katvā upaṭṭhānaṃ āgataṃ rājā tumhe uposathikāti amacce pucchanto tvaṃ ācariya uposathikoti pucchi. So āmāti

--------------------------------------------------------------------------------------------- page178.

Musāvādaṃ katvā pāsādā otari. Atha naṃ eko amacco nanu tumhe na uposathikāti codesi. So āha ahaṃ velāyameva bhuñjiṃ gehaṃ pana gantvā mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya sāyaṃ na bhuñjissāmi rattiṃ sīlaṃ rakkhissāmi evaṃ me upaḍḍhuposathakammaṃ bhavissatīti. Sādhu ācariyāti. So gehaṃ gantvā tathā akāsi. Punekadivasaṃ tasmiṃ vinicchaye nisinne aññatarā sīlavatī itthī aṭṭaṃ karontī gharaṃ gantuṃ alabhamānā uposathakammaṃ nātikkamissāmīti upakaṭṭhe kāle mukhaṃ vikkhāletuṃ ārabhi. Tasmiṃ khaṇe brāhmaṇassa supakkānaṃ ambaphalānaṃ ambapiṇḍī āhariyittha. So tassā uposathikabhāvaṃ ñatvā imāni khāditvā uposathikā hohīti adāsi. Sā tathā akāsi. Ettakaṃ brāhmaṇassa kammaṃ. So aparabhāge kālaṃ katvā himavantappadese kosikigaṅgātīre tiyojanike ambavane ramaṇīye bhūmibhāge sobhaggappatte kanakavimāne alaṅkatasirisayane suttappabuddho viya nibbatti alaṅkatapaṭiyatto uttamarūpadharo soḷasasahassadevakaññāparivāro. So rattiññeva taṃ sirisampattiṃ anubhoti. Vimānakapetabhāvena hissa kammasarikkhako vipāko ahosi. Tasmā aruṇe uggacchante ambavanaṃ pavisati. Paviṭṭhakkhaṇeyevassa dibbattabhāvo antaradhāyi asītihatthatālakkhandhappamāṇo attabhāvo nibbatti sakalasarīraṃ jhāyati supupphitakiṃsuko viya ahosi. Dvīsu hatthesu ekekāva aṅgulī tattha mahākuddālappamāṇā nakhā honti. Tehi nakhehi attanova piṭṭhimaṃsaṃ

--------------------------------------------------------------------------------------------- page179.

Phāletvā uddharitvā uddharitvā khādanto vedanāppatto mahāviravaṃ viravanto dukkhaṃ anubhoti. Suriye atthaṅgate taṃ sarīraṃ antaradhāyi dibbasarīraṃ nibbatti. Alaṅkatapaṭiyattā dibbanāṭakitthiyo nānāturiyāni gahetvā parivārenti. So mahāsampattiṃ anubhavanto ramaṇīye ambavane dibbapāsādaṃ abhiruhati. Iti so uposathikāya itthiyā ambaphaladānassa nissandena tiyojanikaṃ ambavanaṃ paṭilabhati lañcaṃ gahetvā kūṭaṭṭakaraṇassa nissandena pana piṭṭhimaṃsaṃ uppāṭetvā khādi upaḍḍhuposathassa nissanadena yasaṃ anubhoti soḷasasahassanāṭakitthīhi parivuto paricāresi. Tasmiṃ kāle bārāṇasirājā kāmesu ādīnavaṃ disvā isipabbajjaṃ pabbajitvā adhogaṅgāya ramaṇīye bhūmippadese paṇṇasālaṃ kāretvā uñchācariyāya yāpento vihāsi. Athekadivasaṃ tamhā ambavanā mahāghaṭappamāṇaṃ ambapakkaṃ gaṅgāya patitvā sotena vuyhamānaṃ tassa tāpasassa paribhogatitthābhimukhaṃ āgami. So mukhaṃ dhovanto taṃ majjhe nadiyā āgacchantaṃ disvā udakaṃ taranto gantvā ādāya assamapadaṃ āharitvā agyāgāre ṭhapetvā satthakena phāletvā yāpanamattaṃ khāditvā sesaṃ kadalipaṇṇehi paṭicchādetvā punappunaṃ divase divase yāva parikkhayā khādi. Tasmiṃ pana khīṇe aññaṃ phalāphalaṃ khādituṃ nāsakkhi. Rasataṇhāya bajjhitvā tameva ambapakkaṃ khādissāmīti nadītīraṃ gantvā nadiṃ olokento ambaṃ alabhitvā na uṭṭhahissāmīti sanniṭṭhānaṃ katvā nisīdi. So tattha nirāhāro ekadivasaṃ dve tīṇi catupañcachadivasāni

--------------------------------------------------------------------------------------------- page180.

Vātātapena parisussanto ambaṃ olokento nisīdi. Atha sattame divase nadīdevatā āvajjamānā taṃ kāraṇaṃ ñatvā ayaṃ tāpaso taṇhāvasiko hutvā sattāhaṃ nirāhāro gaṅgaṃ olokento nisīdi imassa ambapakkaṃ adātuṃ na yuttaṃ alabhanto marissati dassāmissāti āgantvā gaṅgāya upari ākāse ṭhatvā tena saddhiṃ sallapantī paṭhamaṃ gāthamāha kiṃchando kimadhippāyo eko sammasi ghammani kiṃ patthayāno kiṃ esaṃ kena atthena brāhmaṇāti. Tattha chandoti ajjhāsayo. Adhippāyoti cittaṃ. Sammasīti acchasi. Ghammanīti gimhe. Esanti esanto. Brāhmaṇāti pabbajitattā tāpasaṃ ālapati. Idaṃ vuttaṃ hoti brāhmaṇa tvaṃ kimadhippāyo kiṃ cintento kiṃ patthento kiṃ gavesanto kenatthena imasmiṃ gaṅgātīre gaṅgaṃ olokento nisinnoti. Taṃ sutvā tāpaso dasa gāthā abhāsi yathā mahā vāridharo kumbho suparināhavā tathūpamaṃ ambapakkaṃ vaṇṇagandharasuttamaṃ. Taṃ vuyhamānaṃ sotena disvānāmalamajjhime pāṇībhi naṃ gahetvāna agyāyatanamāhariṃ. Tato kadalipattesu nikkhipitvā sayaṃ ahaṃ satthena taṃ vikappetvā khuppipāsaṃ ahāsi me.

--------------------------------------------------------------------------------------------- page181.

Sohaṃ apetadaratho byanbhūtīto dukkhakkhamo assādaṃ nādhigacchāmi phalesvaññesu kesuci. Sositvā nūna maraṇaṃ taṃ mamaṃ āvahissati ambaṃ yassa phalaṃ sādhu madhuraggaṃ manoramaṃ. Yamuddhariṃ vuyhamānaṃ udadhismā mahaṇṇave akkhātaṃ te mayā sabbaṃ yasmā upavasāmahaṃ. Rammaṃ paṭinisinnosmi puthulomāyutā puthū tañca kho meva akkhāhi attānamapalāyinī. Kā vā tvamasi kalyāṇī kissa vā tvaṃ sumajjhime rūpapaṭṭaplamatthīva byagghīva girisānugā. Yā santi nāriyo devesu devānaṃ paricārikā yā vā manussalokasmiṃ rūpenanvāgatitthiyo. Rūpena te sadisī natthi devagandhabbamānuse puṭṭhāsi me cārupubbaṅgī brūhi nāmañca bandhaveti. Tattha vāridharo kumbhoti udakaghaṭo. Suparināhavāti susaṇṭhāno. Vaṇṇagandharasuttamanti vaṇṇagandharasehi uttamaṃ. Disvānāti disvā. Amalamajjhimeti nimmalamajjhe. Devataṃ ālapanto evamāha. Pāṇībhīti hatthehi. Agyāyatanamāharinti attano aggihuttasālaṃ āhariṃ. Vikappetvāti vicchinditvā. Vikantetvātipi pāṭho. Khādinti pāṭhaseso. Ahāsi meti taṃ jivhagge ṭhapitamattameva sattarasaharaṇisahassāni pharitvā mama khuddañca pipāsañca hari.

--------------------------------------------------------------------------------------------- page182.

Apetadarathoti vigatakāyacittadaratho. Surasabhojanaṃ bhuñjantassa viya hi tassa taṃ sabbadarathaṃ apāhari. Byantībhūtoti tassa ambapakkassa vigatanto jāto parikkhīṇaambapakko hutvāti attho. Dukkhakkhamoti dukkhena asātena kāyakkhamena ceva cittakkhamena ca samannāgato. Aññesu pana kadalipanasādīsu phalesu parittakaṃpi assādaṃ nādhigacchāmi sabbāni me jivhāya ṭhapitamattāni tittakāneva sampajjantīti dīpeti. Sositvāti nirāhāratāya sositvā sukkhāpetvā. Taṃ mamanti taṃ mama. Yassāti yaṃ assa yaṃ hotīti attho. Idaṃ vuttaṃ hoti yaṃ phalāphalaṃ mama sādhu ahosi. Vuyhamānanti nadīgambhīraputhulaudakakkhandhasaṅkhāte mahaṇṇave vuyhamānaṃ. Tato udadhismā uddhariṃ taṃ ambaṃ mama maraṇaṃ āvahissatīti maññāmi. Mayhaṃ hi taṃ alabhantassa jīvitaṃ appavattissatīti. Upavasāmīti khuppipāsāhi upahato vasāmi. Rammaṃ paṭinisinnosmīti ramaṇīyaṃ nadiṃ paṭi ahaṃ nisinno. Puthulomāyutā puthūti ayaṃ nadī puthulomehi macchehi āyutā puthū vipulā api nāma me ito sotthi bhaveyyāti adhippāyo. Apalāyinīti apalāyitvā. Mama sammukhā ṭhiteti taṃ devataṃ ālapati. Apalāminītipi pāṭho. Malāparahite anavajjasarīreti attho. Kissa vāti kissa vā kāraṇena idhāgamāsīti pucchati. Rūpapaṭṭaplamatthīvāti puthupālimatthakāñcanapattasadisī. Byagghīvāti līlāvilāsena taruṇabyaggharājapotikā viya. Devānanti channaṃ kāmāvacaradevānaṃ. Yā vā manussalokasminti

--------------------------------------------------------------------------------------------- page183.

Yā vā manussaloke. Rūpenanvāgatitthiyoti rūpena anvāgatā itthiyo. Natthīti attano sambhāvanāya evamāha. Tava rūpasadisāya nāma na bhavitabbanti hissa adhippāyo. Gandhabbamānuseti mūlagandhādinissitesu gandhabbesu ca manussaloke ca. Cārupubbaṅgīti cārunā pubbaṅgena ūrulakkhaṇena samannāgate. Nāmañca bandhaveti attano nāmagottañca bandhave ca mayhaṃ akkhāhīti vadati. Tato devatā aṭṭha gāthā abhāsi yaṃ tvaṃ paṭinisinnosi rammaṃ brāhmaṇa kosikiṃ sāhaṃ bhūsālayā vutthā varavārivahoghavā. Nānādumagaṇākiṇṇā bahukā girikandarā mameva sammukhā honti abhisandanti pāvuse. Atho bahū vanatodā nīlavārivahindharā bahukā nāgacittodā abhisandanti vārinā. Tā ambajambūlabujā nipātālamudumbarā bahūni phalajātāni āvahanti abhiṇhaso. Yaṃ kiñci ubhato tīre phalaṃ patati ambuni asaṃsayantaṃ sotassa phalaṃ hoti vasānugaṃ. Etadaññāya medhāvī puthupaññā suṇohi me mā rocaya abhisaṅgaṃ paṭisedha janādhipa. Na vāhaṃ vuddhavaṃ maññe yaṃ tvaṃ raṭṭhābhivaḍḍhana ācayamāno rājisi maraṇaṃ abhikaṅkhasi.

--------------------------------------------------------------------------------------------- page184.

Tassa jānanti pitaro gandhabbāva sadevakā ye vāpi isayo loke saññatattā tapassino asaṃsayante jānanti paṭṭhabhūtā yasassinoti. Tattha kosikinti yaṃ tvaṃ brāhmaṇa rammaṃ kosikigaṅgaṃ paṭinisinnosi. Bhūsālayā vutthāti bhūse caṇḍasote ālayo yassa vimānassa tasmiṃ adhivatthā. Gaṅgaṭṭhakavimānavāsinīti attho. Varavārivahoghavāti varavārivahena oghena samannāgatā. Sammukhāti vuttappakārā girikandarā maṃ sammukhaṃ karonti ahaṃ tāsaṃ pāmokkhā homīti dasseti. Abhisandantīti pavattanti. Tato tato āgantvā maṃ kosikigaṅgaṃ pavisantīti attho. Vanatodāti na kevalaṃ kandarāva athakho bahū vanatodā tamhā vanamhā udakānipi bahūni pavisanti. Nīlavārivahindharāti maṇivaṇṇena nīlena vārinā yutte udakakkhandhasaṅkhāte vahe dhārentiyo. Nāgacittodāti nāgānaṃ cittakārena vaṇṇasaṅkhātena udakena samannāgatā. Vārināti evarūpā hi bahū nadiyo maṃ vārināva abhisandanti paripūrentīti dasseti. Tāti tā nadiyo. Āvahantīti etāni ambādīni ākaḍḍhanti. Sabbāni hi etāni upayogatthe paccattavacanāni. Athavā tāti upayogabahuvacanaṃ. Āvahantīti imāni ambādīni tā nadiyo ākaḍḍhanti upagacchantīti attho. Evaṃ upagatāni pana mama sotaṃ pavisantīti adhippāyo. Sotassāti yaṃ ubhato tīre jātarukkhehi phalaṃ ambuni patati sabbaṃ taṃ mama sotasseva vasānugataṃ hoti natthettha saṃsayoti. Evaṃ

--------------------------------------------------------------------------------------------- page185.

Ambapakkassa nadīsotena āgamanakāraṇaṃ kathesi. Medhāvī puthupaññāti ubhayaṃ ālapanameva. Mā rocayāti evaṃ taṇhābhisaṅgaṃ mā rocaya. Paṭisedhāti paṭisedhehi. Tanti rājānaṃ ovadati. Vuddhavanti paññāvuddhabhāvaṃ paṇḍitabhāvaṃ. Raṭṭhābhivaḍḍhanāti raṭṭhassa abhivaḍḍhana. Ācayamānoti maṃsalohitena āciyanto vuddhanto taruṇova hutvāti attho. Rājisīti taṃ ālapati. Idaṃ vuttaṃ hoti yaṃ tvaṃ nirāhāratāya sussamāno taruṇova samāno ambalobhena maraṇaṃ abhikaṅkhasi na ve ahaṃ tava idaṃ paṇḍitabhāvaṃ maññāmīti. Tassāti yo puggalo taṇhāvasiko hoti tassa taṇhāvasikabhāvaṃ. Pitaroti saṅkhaṃ gatā brahmāno ca saddhiṃ kāmāvacaradevehi gandhabbā ca vuttappakārā dibbacakkhukā isayo ca asaṃsayaṃ jānanti. Anacchariyañcetaṃ yante iddhimanto jāneyyuṃ asuko nāma taṇhāvasiko hotīti puna tesaṃ bhāsamānānaṃ vacanaṃ sutvā yepi tesaṃ paṭṭhabhūtā yasassino paricārakā tepi jānanti pāpakammaṃ karontassa hi raho nāma natthīti tāpasassa saṃvegaṃ uppādentī evamāha. Tato tāpaso catasso gāthā abhāsi evaṃ viditvā vidū sabbadhammaṃ viddhaṃsanaṃ cavanaṃ jīvitassa na vīyatī tassa narassa pāpaṃ sace na ceteti vadhāya tassa.

--------------------------------------------------------------------------------------------- page186.

Isipūgasamaññāte evaṃ lokyā viditā sati anariyaṃ parisaṃbhāse pāpakammaṃ jigiṃsasi. Sace ahaṃ marissāmi tīre te puthusussoṇi asaṃsayante asi loko mayi pete āgamissati. Tasmāhi pāpakaṃ kammaṃ rakkhassu ca sumajjhime mā tvaṃ sabbo jano pacchā pakvakkhāsi mayī mateti. Tattha evaṃ viditvāti yathā ahaṃ sīlañca aniccatañca jānāmi evaṃ jānitvā ṭhitassa. Vidūti viññuno. Sabbadhammanti sabbaṃ sucaritadhammaṃ. Tividhasucaritañhi idha sabbadhammoti adhippetaṃ. Viddhaṃsananti bhaṅgaṃ. Cavananti cutiṃ. Jīvitassāti āyuno. Idaṃ vuttaṃ hoti evaṃ viditvā ṭhitassa hi paṇḍitassa sabbaṃ sucaritadhammaṃ jīvitassa ca aniccataṃ jānantassa evarūpassa narassa pāpaṃ na viyati na vaḍḍhati. Sace na ceteti vadhāya tassāti sukhaṃ gatassa parapuggalassa vadhāya na ceteti na ca vikappeti neva parapuggalaṃ nāpissa santakaṃ vināseti ahañca kassaci vadhāya acintetvā kevalaṃ ambapakke ālayaṃ katvā gaṅgaṃ olokento nisinnosmi tvaṃ olokentī mayhaṃ kinnāma akusalaṃ passasīti. Isipūgasamaññāteti isigaṇena suṭṭhu aññāte isīnaṃ sammate. Evaṃ lokyāti tvaṃ nāma pāpavāhanena lokassa hitāti evaṃ viditvā. Satīti sati sobhaṇe uttameti ālapanametaṃ. Anariyaṃ parisaṃbhāseti tassa jānanti pitaroti ādikāya asundarāya paribhāsāya samannāgate. Jigiṃsasīti mayi pāpe asaṃvijjantepi

--------------------------------------------------------------------------------------------- page187.

Maṃ evaṃ paribhāsantī ca maraṇaṃ ajjhupekkhantī ca attano pāpakammaṃ gavesasi uppādesi. Tīre teti tava tīre. Puthusussoṇīti puthulāya sundarāya soṇiyā samannāgate. Peteti ambapakkaṃ alabhitvā paralokagate mateti attho. Pakvakkhāsīti akkosi garahi nandi. Pakkhatthāsītipi pāṭho. Taṃ sutvā devadhītā pañca gāthā abhāsi aññātametaṃ avisayhasāhi attānaṃ ambañca dadāmi te taṃ yo duccaje kāmaguṇe pahāya santiñca dhammañca adhiṭṭhitosi. Yo hitvā pubbasaṃyogaṃ pacchāsaṃyojaneṭṭhiko adhammañceva carati pāpañcassa pavaḍḍhati. Ehi taṃ pāpayissāmi kāmaṃ appossuko bhava upānayissāmi tīraṃ tasmiṃ viharāhi anussuko. Taṃ puppharasamattehi vaṅkaṅgebhi arindama koñcā mayūrā diviyā koyaṭṭhimadhusāliyā kujjitā haṃsapūgebhi kokilettha pabodhare. Ambettha vippasūnaggā palālakhalasannibhā kosumbhasalaḷānīpā pakkatālavilambinoti. Tattha aññātametanti garahā te bhavissatīti vadanto ambapakkatthāya vadasīti etaṃ kāraṇaṃ mayā aññātaṃ. Avisayhasāhīti

--------------------------------------------------------------------------------------------- page188.

Rājāno nāma dussāhaṃ sahanti tena taṃ ālapantī evamāha. Attānanti taṃ āliṅgitvā ambavanaṃ nayantī attānañca te dadāmi tañca ambaṃ. Kāmaguṇeti kāñcanamālasetacchattapaṭimaṇḍite vatthukāme. Santiñca dhammañcāti dussīlavūpasamasantisaṅkhātaṃ sīlañceva sucaritadhammañca. Adhiṭṭhitosīti yo tvaṃ ime guṇe upagatosi etesu ca patiṭṭhitosīti attho. Pubbasaṃyoganti purimabandhanaṃ. Pacchāsaṃyojaneti pacchimabandhane. Idaṃ vuttaṃ hoti ambho tāpasa yo mahantaṃ rajjasirivibhavaṃ pahāya ambapakkamatte rasataṇhāya bajjhitvā vātātapaṃ agaṇetvā nadītīre sussamānopi nisīdi so mahāsamuddaṃ taritvā velante saṃsīdanapuggalasadiso yo puggalo rasataṇhāvasiko hutvā adhammañceva carati rasataṇhāvasena kayiramānaṃ pāpañcassa pavaḍḍhatīti. Iti sā tāpasaṃ garahantī evamāha. Kāmaṃ appossuko bhavāti ekaṃseneva ambapakke nirālayo ahosi. Tasminti sītale ambavane. Tanti evaṃ vadamānāva devatā tāpasaṃ āliṅgitvā ure nipajjāpetvā ākāse pakkhantā tiyojanikaṃ dibbaambavanaṃ disvā sakuṇasaddañca sutvā tāpasassa ācikkhantī tanti evamāha. Puppharasamattehīti puppharasena mattehi. Vaṅkaṅgebhīti vaṅkagīvehi sakuṇehi abhināditanti attho. Idāni te sakuṇe ācikkhantī koñcāti ādimāha. Tattha diviyāti dibyā. Koyaṭṭhimadhusāliyāti koyaṭṭhisakuṇā nāma suvaṇṇasāliyā sakuṇā ca ete dibbasakuṇā ettha vasantīti dasseti. Kujjitā haṃsapūgebhīti haṃsagaṇehi upakujjitā

--------------------------------------------------------------------------------------------- page189.

Viravasaṅghaṭṭitā. Kokilettha pabodhareti ettha ambavane kokilā vasanti sattānaṃ pabodhenti ñāpenti. Ambetthāti ambā ettha. Vippasūnaggāti phalabhārena onamitasākhaggā. Palālakhalasannibhāti pupphasannicayena sālipalālakhalasadisā. Pakkatālavilambinoti pakkatālaphalavilambino evarūpā ca rukkhā ettha atthīti ambavanaṃ vaṇṇeti. Vaṇṇayitvā ca pana tāpasaṃ tattha otāretvā imasmiṃ ambavane ambāni khādanto attano taṇhaṃ pūrehīti vatvā pakkāmi. Tāpaso ambāni khāditvā taṇhaṃ pūretvā visamitvā ambavane vicaranto taṃ petaṃ dukkhaṃ anubhavantaṃ disvā kiñci vattuṃ nāsakkhi. Suriye pana atthaṅgate taṃ nāṭakitthīparivāritaṃ dibbasampattiṃ anubhavamānaṃ disvā tisso gāthā abhāsi mālī tirīṭi kāyurī aṅgadī candanussado rattiṃ tvaṃ paricāresi divā vedesi vedanaṃ. Soḷasitthīsahassāni yā temā paricārikā evaṃ mahānubhāvosi abbhūto lomahaṃsano. Kiṃ kammamakari pubbe pāpaṃ attadukkhāvahaṃ yaṃ karitvā manussesu piṭṭhimaṃsāni khādasīti. Tattha mālīti dibbamāladharo. Tirīṭīti dibbaveṭṭhanadharo. Kāyurīti dibbābharaṇapaṭimaṇḍito. Aṅgadīti dibbaaṅgadena samannāgato. Candanussadoti dibbacandanena vilitto. Paricāresīti indriyāni dibbavisayesu cāresi. Divāti divā pana mahādukkhaṃ anubhosi.

--------------------------------------------------------------------------------------------- page190.

Yā temāti yā te imā. Abbhūtoti manussaloke abbhūtapubbo. Lomahaṃsanoti ye taṃ passanti tesaṃ lomāni haṃsanti. Pubbeti purimabhave. Attadukkhāvahanti attano dukkhāvahaṃ. Manussesūti yaṃ manussaloke katvā idāni attano piṭṭhimaṃsāni khādasīti pucchati. Peto taṃ sañjānitvā tumhe maṃ na jānātha tumhākaṃ purohito ahosiṃ idaṃ me rattiṃ sukhānubhavanaṃ tumhe nissāya katassa upaḍḍhuposathassa nissandena laddhaṃ divā dukkhānubhavanaṃ pana mayā katapāpasseva nissandena ahaṃ hi tumhehi vinicchaye ṭhapito kūṭaṭṭaṃ katvā lañcaṃ gahetvā parapiṭṭhimaṃsiko hutvā tassa divā katassa kammassa nissandena idaṃ dukkhaṃ anubhavāmīti vatvā gāthādvayamāha ajjhenāni paṭiggayha kāmesu giddhito ahaṃ acariṃ dīghamaddhānaṃ paresaṃ ahitāyahaṃ. Yo piṭṭhimaṃsiko hoti evaṃ ukkacca khādati yathāhamajja khādāmi piṭṭhimaṃsāni attanoti. Tattha ajjhenānīti vede. Paṭiggayhāti paṭiggahetvā adhisayitvā. Acarinti paṭipajjiṃ. Ahitāyahanti atthanāsanāya ahaṃ. Yo piṭṭhimaṃsikoti yo puggalo paresaṃ piṭṭhimaṃsakhādako pisuṇo hoti. Ukkaccāti ukkantetvā. Idañca pana vatvā tāpasaṃ pucchi tumhe kathaṃ idhāgatāti. Tāpaso sabbaṃ vitthāretvā kathesi. Idāni ca bhante idheva vasissatha gamissathāti. Na vasissāmi assamapadañceva

--------------------------------------------------------------------------------------------- page191.

Gamissāmīti. Peto sādhu bhante ahaṃ vo nivaddhaṃ ambapakkena upaṭṭhahissāmīti vatvā attano ānubhāvena assamapadeyeva otāretvā anukkaṇṭhantā idheva vasathāti paṭiññaṃ gahetvā gato. Tato paṭṭhāya nivaddhaṃ ambapakkena upaṭṭhahi. Tāpaso taṃ paribhuñjanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā brahmalokaparāyano ahosi. Satthā upāsakānaṃ idaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino ahesuṃ keci anāgāmino ahesuṃ. Tadā devadhītā uppalavaṇṇā ahosi. Tāpaso pana ahamevāti. Kiṃchandajātakaṃ niṭṭhitaṃ. Paṭhamaṃ. --------------


             The Pali Atthakatha in Roman Book 41 page 177-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3628&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3628&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9163              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9756              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9756              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]