ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                        Kumbhajātakaṃ
      ko pāturāsīti idaṃ satthā jetavane viharanto visākhāya
sahāyikā surāpītā pañcasatā itthiyo ārabbha kathesi.
      Sāvatthiyaṃ kira surāchaṇe saṅghuṭṭhe tā pañcasatā itthiyo
sāmikānaṃ chaṇe kīḷāyamānānaṃ tikkhasuraṃ paṭiyādetvā chaṇaṃ
kīḷissāmāti sabbāpi visākhāya santikaṃ gantvā sahāyike chaṇaṃ
karissāmāti vatvā ayaṃ surāchaṇo ahaṃ suraṃ na pivissāmīti

--------------------------------------------------------------------------------------------- page192.

Vutte tumhe sammāsambuddhassa dānaṃ detha mayaṃ chaṇaṃ karissāmāti āhaṃsu. Sā sādhūti sampaṭicchitvā uyyojetvā satthāraṃ nimantāpetvā mahādānaṃ datvā bahugandhamālaṃ ādāya sāyaṇhasamaye dhammakathaṃ sotuṃ tāhi parivutā jetavanaṃ agamāsi. Tā panitthiyo suraṃ pivamānāva tāya saddhiṃ gantvā dvārakoṭṭhake ṭhatvā suraṃ pivitvāva tāya saddhiṃ satthu santikaṃ agamaṃsu. Visākhā satthāraṃ vanditvā ekamantaṃ nisīdi. Itarāsu ekaccā satthu santikeyeva nacciṃsu ekaccā hatthakukkuccapādakukkuccā kalahaṃ kariṃsu. Satthā tāsaṃ saṃvegajananatthāya bhamukalomato raṃsiyo visajjesi. Andhakāratimisā ahosi. Tā bhītatasitā maraṇabhayatajjitā ahesuṃ. Tena tāsaṃ surā jiṇṇā. Satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇālomato raṃsiṃ visajjesi. Candasuriyasahassuggamanaṃ viya ahosi. Satthā tattha ṭhitova tāsaṃ saṃvegajananatthāya ko nu hāso kimānando niccaṃ pajjalite sati andhakārena onaddhā padīpaṃ na gavesathāti imaṃ gāthamāha. Gāthāpariyosāne tā pañcasatāpi sotāpattiphale patiṭṭhahiṃsu. Satthā āgantvā gandhakuṭichāyāya buddhāsane nisīdi. Atha naṃ visākhā vanditvā bhante idaṃ hirottappabhedakaṃ surāpānannāma kadā uppannanti pucchi. So tassā ācikkhanto atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko kāsikaraṭṭhavāsī suro nāma vanacarako bhaṇḍaṃ pariyesanatthāya himavantaṃ

--------------------------------------------------------------------------------------------- page193.

Agamāsi. Tattheko rukkho uggantvā porisamatte ṭhāne tidhākappo ahosi. Tassa tiṇṇaṃ kappānaṃ antare cāṭippamāṇo āvāṭo ahosi. So deve vassante udakena pūrito taṃ parivāretvā harītakī āmalakī maricagaccho ca ahesuṃ. Tesaṃ pakkāni vaṇṭakato phalāni chinditvā tattha patanti. Tassāvidūre sayañjātasālī. Tato ca suvakā sālisīsāni āharitvā tasmiṃ rukkhe nisīditvā khādanti. Tesaṃ khādamānānaṃ sālīpi taṇḍulāpi tattha patanti. Iti taṃ udakaṃ suriyātapena paccamānaṃ rasaṃ lohitavaṇṇaṃ ahosi. Nidāghasamaye pipāsitā sakuṇagaṇā taṃ pivitvā mattā parivattetvā rukkhamūle patiṃsu thokaṃ niddāyitvā vikujjamānā pakkamanti. Rukkhasunakhamakkaṭādīsupi eseva nayo. Vanacarako taṃ disvā sace idaṃ visaṃ bhaveyya ime mareyyuṃ ime pana thokaṃ niddāyitvā yathāsukhaṃ gacchanti nayidaṃ visanti. So sayaṃ pivitvā matto hutvā maṃsaṃ khāditukāmo ahosi. Tato aggiṃ katvā pajjalitvā rukkhamūle patite sakuṇe tittirakukkuṭādayo māretvā maṃsaṃ aṅgāre pacitvā ekena hatthena naccanto ekena maṃsaṃ khādanto ekāhaṃ dvīhaṃ tattheva ahosi. Tato pana avidūre eko varuṇo nāma tāpaso vasati. Vanacarako aññathāpi tassa santikaṃ gacchati. Athassa etadahosi idaṃ pānaṃ tāpasena saddhiṃ pivissāmīti. So ekaṃ veḷunāḷikaṃ pūretvā pakkamaṃsena saddhiṃ āharitvā paṇṇasālaṃ gantvā bhante

--------------------------------------------------------------------------------------------- page194.

Imaṃ pānaṃ pivathāti vatvā ubhopi maṃsaṃ khādantā pivisu. Iti surena ca varuṇena ca diṭṭhattā tassa pānassa surāti ca varuṇīti ca nāmaṃ jātaṃ. Te ubhopi attheso upāyoti veḷunāḷiyo pūretvā kājenādāya paccantanagaraṃ gantvā pānakārakā nāma āgatāti rañño ārocesuṃ. Rājā ne pakkosāpesi. Te tassa pānaṃ upanesuṃ. Rājā dve tayo vāre pivitvā majji. Tassa taṃ ekāhadvīhamattameva ahosi. Atha ne aññaṃpi atthīti pucchi. Atthi devāti. Kuhinti. Himavante devāti. Tenahi ānethāti. Te gantvā ekadve vāre ānetvā nivaddhaṃ gantuṃ na sakkhissāmāti sabbasambhāre sallakkhetvā tassa rukkhatacādīni gahetvā sabbasambhāre pakkhipitvā nagare suraṃ kariṃsu. Nāgarā suraṃ pivitvā pamādaṃ āpannā duggatā ahesuṃ. Nagaraṃ suññaṃ viya ahosi. Tena pānakārakā tato palāyitvā bārāṇasiṃ gantvā pānakārakā āgatāti ārocesuṃ. Rājā ne pakkosāpetvā paribbayaṃ adāsi. Tatthāpi suraṃpi akaṃsu. Taṃpi nagaraṃ tatheva vinassati. Tato palāyitvā sāketaṃ gantvā tato sāketato sāvatthiṃ agamaṃsu. Tadā sāvatthiyaṃ sabbamitto nāma rājā ahosi. So tesaṃ saṅgahaṃ katvā kena vo atthoti pucchitvā sambhāramūlena ceva sālipiṭṭhena ca pañcahi cāṭisatehīti vutte sabbaṃ dāpesi. Te pañcasu cāṭisatesu suraṃ saṇṭhapetvā mūsikabhayena cāti

--------------------------------------------------------------------------------------------- page195.

Rakkhanatthāya ekekāya cāṭiyā santike ekekaṃ viḷāraṃ bandhiṃsu. Te paccitvā uttaraṇakāle cāṭikucchīsu paggharantaṃ suraṃ pivitvā mattā niddāyiṃsu. Mūsikā āgantvā tesaṃ kaṇṇanāsikadāṭhikanaṅguṭṭhe khāditvā agamaṃsu. Viḷārā suraṃ pivitvā matāti āyuttakapurisā rañño ārocesuṃ. Rājā visakārakā ete bhavissantīti dvinnaṃpi janānaṃ sīsāni chindāpesi. Te suraṃ pivitvā madhuraṃ devāti viravantāva mariṃsu. Rājā te mārāpetvā cāṭiyo bhindathāti āṇāpesi. Viḷārāpi surāya jiṇṇāya uṭṭhahitvā kīḷantā vicariṃsu. Te disvā rañño ārocayiṃsu. Rājā sace visaṃ assa te mareyyuṃ madhurena tena bhavitabbaṃ pivissāmi nanti nagaraṃ alaṅkārāpetvā rājaṅgaṇe maṇḍapaṃ kārāpetvā alaṅkatamaṇḍape samussitasetacchatte rājapallaṅke nisīditvā amaccagaṇaparivuto suraṃ pātuṃ ārabhi. Tadā sakko devarājā ke nukho mātāpitupaṭṭhānādīsu appamattā tīṇi sucaritāni pūrentīti lokaṃ voloketvā taṃ rājānaṃ suraṃ pātuṃ nisinnaṃ disvā sacāyaṃ suraṃ pivissati sakalajambūdīpo nassissati yathā na pivati tathā naṃ karissāmīti ekaṃ surāpuṇṇaṃ kumbhaṃ hatthatale ṭhapetvā brāhmaṇavesenāgantvā rañño sammukhaṭṭhāne ākāseyeva ṭhatvā imaṃ kumbhaṃ kīṇatha imaṃ kumbhaṃ kīṇathāti āha. Sabbamittarājā taṃ tathā vadantaṃ ākāse ṭhitaṃ disvā kuto nukho brāhmaṇo āgacchatīti tena saddhiṃ sallapento

--------------------------------------------------------------------------------------------- page196.

Tisso gāthā abhāsi ko pāturāsī tidivā nabhamhi obhāsayaṃ saṃvariṃ candimāva gattehi te rasmiyo niccharanti sateritā vijjurivantalikkhe. So chinnavātaṃ kamasi aghamhi vehāsayaṃ gacchasi tiṭṭhasi ca iddhī nu te vatthukatā subhāvitā anaddhagūnamasi devatānaṃ. Vehāsayaṃ kamamāgamma tiṭṭhasi kumbhaṃ kiṇāthāti yametamatthaṃ ko vā tuvaṃ kissa vatāya kumbho akkhāhi me brāhmaṇa etamatthanti. Tattha ko pāturāsīti kuto pātubhūtosi kuto āgatosīti attho. Tidivā nabhamhīti kiṃ tāvatiṃsabhavanā āgantvā idha nabhamhi ākāse pākaṭo jātosīti pucchati. Saṃvarinti rattiṃ. Sateritāti evaṃnāmakā. Soti so tvaṃ. Chinnavātanti valāhako sītāvattena vātena kamati tassa pana sopi vāto natthi tena evamāha. Kamasīti pavattasi. Aghamhīti appaṭighe ākāse. Vatthukatāti vatthu viya patiṭṭhā viya katā. Anaddhagūnamasi devatānanti yāva padasā addhānaṃ agamanena anaddhagūnaṃ devatānaṃ iddhi sā asi

--------------------------------------------------------------------------------------------- page197.

Tava subhāvitāti pucchati. Vehāsayaṃ kamamāgammāti ākāse pavattaṃ padavītihāraṃ paṭicca nissāya tiṭṭhasi. Imassa ko vā tuvanti iminā sambandho. Evaṃ tiṭṭhamāno ko nāma tvanti attho. Yametamatthanti yaṃ etaṃ vadasi. Imassa kissa vatāyanti iminā sambandho. Yaṃ etaṃ kumbhaṃ kīṇathāti vadasi kissa vā te ayaṃ kumbhoti attho. Tato sakko tenahi suṇāhīti vatvā surāya dose dassento āha na sappikumbho napi telakumbho na phāṇitassa na madhussa kumbho kumbhassa vajjāni anappakāni dose bahū kumbhagate suṇātha. Galeyya yaṃ pitvā pate papātaṃ sobbhaṃ guhaṃ candaniyoligallaṃ bahuṃpi bhuñjeyya abhojaneyyaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā cittasmiṃ anesamāno āhiṇḍatī goriva bhakkhasādī anāthamāno upagāyati naccatī ca tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

--------------------------------------------------------------------------------------------- page198.

Yaṃ ve pitvā acelakova naggo careyya gāme visikhantarāni sammuḷhacitto ativelasāyī tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā uṭṭhāya pavedhamāno sīsañca bāhuñca pacālayanto so naccatī dārukaṭallakova tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā aggidaḍḍhā sayanti atho siṅgālehipi khāditāse bandhaṃ vadhaṃ bhogajāniñcupenti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā bhāseyya abhāsaneyyaṃ sabhāyamāsino apetavattho samakkhito vantagato byasanno tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā ukkaṭṭho āvilakkho mameva sabbapaṭhavīti maññati na me samo cāturantopi rājā tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

--------------------------------------------------------------------------------------------- page199.

Mānātimānā kalahāni pesuṇi dubbaṇṇinī naggayinī palāyinī porāṇadhuttāna gatī niketo tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Iddhāni phītāni kulāni assu anekasāhassadhanāni loke ucchinnadāyajjakatānimāya tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Dhaññaṃ dhanaṃ rajaṭaṃ jātarūpaṃ khettaṃ gavaṃ yattha vināsayanti ucchedanī vittavataṃ kulānaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā duṭṭharūpova poso akkosati pitaraṃ mātarañca sassupi gaṇheyya athopi suṇhaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā duṭṭharūpāva nārī akkosati sassuraṃ sāmikañca dāsaṃpi gaṇhe paricārikampi tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

--------------------------------------------------------------------------------------------- page200.

Yaṃ ve pitvāna haneyya poso dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā gacche apāyaṃpi tatonidānaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā duccaritaṃ caranti kāyena vācāya ca cetasā vā nirayaṃ vajanti duccaritaṃ caritvā tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ yācamānā na labhanti pubbe bahuṃ hiraññaṃpi pariccajantā so taṃ pivitvā alikaṃ bhaṇāti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pesano pesayanto accāyike karaṇīyamhi jāte atthampi so nappajānāti vutto tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Hirīmanāpi ahirīkabhāvaṃ pātuṃ karonti madanāya mattā dhīrāpi santā bahukaṃ bhaṇanti tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

--------------------------------------------------------------------------------------------- page201.

Yaṃ ve pitvā ekathūpā sayanti anāsakā thaṇḍiladukkhaseyyaṃ dubbaṇṇiyaṃ āyasakyañcupenti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pattakkhandhā sayanti gāvo kūṭahatāriva na hi vāruṇiyā vego narena sussahoriva tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ manussā vivajjanti sappaṃ ghoravisamiva taṃ loke visasamānaṃ ko naro pātumarahati tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā andhakaveṇḍaputtā samuddatīre paricārayantā upakkamuṃ musalehaññamaññaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pubbadevā pamattā tidivā cutā sassatiyā samāyā taṃ tādisaṃ majjamimaṃ niratthakaṃ jānaṃ mahārāja kathaṃ piveyya.

--------------------------------------------------------------------------------------------- page202.

Nayimasmi kumbhasmiṃ dadhi madhu vā evaṃ abhiññāya kiṇāhi rāja evañhi maṃ kumbhagatā mayā te akkhātarūpaṃ tava sabbamittāti. Tattha vajjānīti ādīnavā. Galeyyāti gacchanto pade pade parivatteyya. Yaṃ pitvā pateti yaṃ pivitvā pateyya. Sobbhanti āvāṭaṃ. Candaniyoḷigallanti candaniyañca oligallañca. Abhojaneyyanti bhuñjituṃ ayuttaṃ. Anesamānoti anissaro. Gorivāti goṇo viya. Bhakkhasādīti surākasaṭakhādako yathā so tattha tattha bhakkhasaṃ pariyesanto āhiṇḍati evaṃ āhiṇḍatīti attho. Anāthamānoti niravassayo anātho viya. Upagāyatīti aññaṃ gāyantaṃ disvā upagantvā gāyati. Acelakovāti acelako viya. Visikhantarānīti antaravīthiyo. Ativelasāyīti aticiraṃpi niddaṃ okkameyya. Ativelacārītipi pāṭho. Ativelacārī hutvā careyyāti attho. Dārukaṭallakovāti dārumayayantarūpakaṃ viya. Bhogajāniñcupentīti bhogajāniñca upenti. Pāṇātipātādīni katvā daṇḍapīḷitā dhanajāniñca aññañca vadhabandhanādidukkhaṃ pāpuṇantīti attho. Vantagatoti attano vantasmiṃ gato. Byasannoti byasanapatto. Visannotipi pāṭho. Tasmiṃ vante osannoti attho. Ukkaṭṭhoti ahaṃ mahāyodho ko mayā sadiso atthīti evaṃ ukkaṃsagato hutvā. Āvilakkhoti rattakkho. Sabbapaṭhavīti sabbā paṭhavī. Sabbā

--------------------------------------------------------------------------------------------- page203.

Paṭhavītipi pāṭho. Cāturantoti catusamuddapariyantāya paṭhaviyā issaro. Mānāti mānakārakā. Sesapadesupi eseva nayo. Gatīti nipphatti. Niketoti nivāso. Tassā puṇṇanti yā evarūpā tassā puṇṇaṃ. Yattha vināsayantīti yaṃ nissāya yattha patiṭṭhitā ekaṃpi bahuṃpi dhanadhaññādisāpateyyaṃ nāsenti kapaṇā honti. Iddhānīti samiddhāni. Phītānīti vatthālaṅkārakappabhaṇḍehi pupphitāni. Ucchinnadāyajjakatānīti ucchinnadāyajjāni niddhanāni katāni. Duṭṭharūpoti dappitarūpo. Gaṇheyyāti bhariyasaññāya kilesavasena hatthe gaṇheyya. Dāsaṃpi gaṇheyyāti attano dāsaṃpi kilesavasena sāmiko meti gaṇheyya. Pitvānāti pivitvā. Duccaritaṃ caritvāti evaṃ tīhi dvārehi dasavidhaṃpi akusalaṃ katvā. Yācamānāti yaṃ purisaṃ pubbe suraṃ apivantaṃ bahuṃpi hiraññaṃ pariccajantāpi musāvādaṃ karohīti yācamānā na labhanti. Pitvāti pitvā ṭhito. Nappajānāti vuttoti kenatthenāgatosīti vutto sāsanassa duggahitattā taṃ atthaṃ nappajānāti. Hirīmanāpīti hiriyuttacittāpi. Ekathūpāti sūkarapotakā viya hīnajaccehipi saddhiṃ ekarāsī hutvā. Anāsakāti nirāhārā. Thaṇḍiladukkhaseyyanti bhūmiyaṃ dukkhaseyyaṃ. Āyasakyanti garahaṃ. Pattakkhandhāti patitakkhandhā. Kūṭahatārivāti gīvāyaṃ bandhanena kūṭena hatā gāvo viya. Yathā tiṇaṃ akhādantiyo pāyaṃ apivantiyo sayanti tathā sayantīti attho. Ghoravisamivāti ghoravisaṃ viya. Visasamānanti visasadisaṃ. Andhakaveṇḍaputtāti dasa bhātikarājāno. Upakkamunti pahariṃsu.

--------------------------------------------------------------------------------------------- page204.

Pubbadevāti asurā. Tidivāti tāvatiṃsadevalokā. Sassatiyāti sassatā dīghāyukabhāvena niccasammatā devalokāti attho. Samāyāti saddhiṃ asuramāyāhi. Jānanti evaṃ niratthakaṃ etanti vijānanto tumhādiso paṇḍitapuriso kathaṃ piveyya. Kumbhagatā mayāti kumbhagataṃ mayāti ayameva vā pāṭho. Akkhātarūpanti sabhāvato akkhātaṃ. Taṃ sutvā rājā surāya ādīnavaṃ ñatvā tuṭṭho sakkassa thutiṃ karonto dve gāthā abhāsi na me pitā vā athavāpi mātā etādiso yādisako tuvaṃsi hitānukampi paramatthakāmo sohaṃ karissaṃ vacanaṃ tavajja. Dadāmi te gāmavarāni pañca dāsīsataṃ satta gavaṃsatāni ājaññayutte ca rathe dasā ime ācariyo hosi mamatthakāmoti. Tattha gāmavarānīti brāhmaṇa ācariyassa nāma ācariyabhāgo icchitabbo saṃvacchare satasahassuṭṭhānake tuyhaṃ pañca gāme dadāmīti vadati. Dasā imeti dasa ime purato ṭhite kāñcanavicitte rathe dassento evamāha. Taṃ sutvā sakko devattabhāvaṃ dassento attānaṃ jānāpento ākāse ṭhatvā dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page205.

Taveva dāsīsatamatthu rāja gāmā ca gāvo ca taveva hontu ājaññayuttā ca rathā taveva sakkohamasmī tidasānamindo. Maṃsodanaṃ sappipāyañca bhuñje khādassu ca tvaṃ madhumāsapūve evaṃ tuvaṃ dhammarato janinda anindito saggamupehi ṭhānanti. Tattha evaṃ tuvaṃ dhammaratoti evaṃ tuvaṃ nānaggarasabhojanaṃ bhuñjanto surāpānā virato tīṇi duccaritāni pahāya tividhasucaritadhammarato hutvā kenaci anindito saggaṭṭhānaṃ upehīti. Iti sakko tassa ovādaṃ datvā sakaṭṭhānameva gato. Sopi suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samādāya dānaṃ datvā saggaparāyano ahosi. Jambūdīpepi anukkamena surāpānaṃ vepullappattaṃ jātaṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi sakko pana ahamevāti. Kumbhajātakaṃ niṭṭhitaṃ. Dutiyaṃ. -----------


             The Pali Atthakatha in Roman Book 41 page 191-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3930&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3930&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9836              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9836              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]