ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Sambhavajātakaṃ
     rajjañca paṭipannasmāti idaṃ satthā jetavane viharanto
paññāpāramiṃ ārabbha kathesi.
     Paccuppannavatthu mahāummaṅgajātake āvibhavissati.
     Atīte pana kururaṭṭhe indapattanagare dhanañjayakorabyo nāma

--------------------------------------------------------------------------------------------- page256.

Rājā rajjaṃ kāresi. Tassa sucīrato nāma brāhmaṇo purohito atthadhammānusāsako ahosi. Rājā dānādīni puññāni karonto dhammena rajjaṃ anusāsi. So ekadivasaṃ dhammayāgaṃ nāma pañhaṃ abhisaṅkharitvā sucīratabrāhmaṇaṃ āsane nisīdāpetvā sakkāraṃ katvā pañhaṃ pucchanto catasso gāthā abhāsi rajjañca paṭipannasmā ādhipaccaṃ sucīrata mahantaṃ pattumicchāmi vijetuṃ paṭhaviṃ imaṃ. Dhammena no adhammena adhammo me na ruccati kiccova dhammo carito rañño hoti sucīrata. Idha cevāninditā yena pecca yena aninditā yasaṃ devamanussesu yena pappomu brāhmaṇa. Yohaṃ atthañca dhammañca kattumicchāmi brāhmaṇa taṃ tvaṃ atthañca dhammañca brāhmaṇakkhāhi pucchitoti. Tattha rajjanti ācariya mayaṃ imasmiṃ sattayojanike indapattanagare rajjañca tiyojanasatike kururaṭṭhe issarabhāvasaṅkhātaṃ ādhipaccañca. Paṭipannāti adhigatā. Mahantanti idāni mahantabhāvaṃ pattumicchāmi. Vijetunti imaṃ paṭhaviṃ dhammena abhibhavituṃ ajjhottharituṃ icchāmi. Kiccovāti avasesajanehi raññova dhammo kicco karaṇīyataro. Rājānuvattako hi loko so tasmiṃ dhammike sabbopi dhammiko hoti tasmā esa dhammo nāma raññova kiccoti. Idha cevāninditāti yena mayaṃ idha loke ca paraloke

--------------------------------------------------------------------------------------------- page257.

Ca aninditā. Yena pappemūti yena mayaṃ nirayādīsu anibbattitvā devesu ca mānusesu ca yasaṃ issariyaṃ sobhaggappattaṃ pāpuṇeyyāma taṃ no kāraṇaṃ kathehīti. Yohanti brāhmaṇa yo ahaṃ phalavipākasaṅkhātaṃ atthañca tassa atthassa hetubhūtaṃ dhammañca kattuṃ samādāya vattituṃ uppādetuñca icchāmi. Taṃ tvanti tassa mayhaṃ tvaṃ sukheneva nibbānagāmimaggaṃ āruyha appaṭisandhikabhāvaṃ patthentassa taṃ atthañca dhammañca pucchito akkhāhi pākaṭaṃ katvā kathehīti brāhmaṇaṃ dhammayāgapañhaṃ pucchi. Ayaṃ pana pañho gambhīro buddhavisayo sabbaññubuddhameva taṃ pucchituṃ yuttaṃ tasmiṃ asati sabbaññutapariyesakaṃ bodhisattaṃ pucchituṃ vaṭṭatīti. Sucīrato pana attano abodhisattatāya pañhaṃ kathetuṃ nāsakkhi. Asakkonto ca paṇḍitamānaṃ akatvā attano asamatthabhāvaṃ kathento gāthamāha nāññatra vidhurā rāja etaṃ akkhātumarahati yaṃ tvaṃ atthañca dhammañca kattumicchasi khattiyāti. Tassattho avisayo esa mahārāja pañho mādisānaṃ ahaṃ hi nevassa ādiṃ na pariyosānaṃ passāmi andhakāraṃ paviṭṭho viya homi bārāṇasirañño pana purohito vidhuro nāma brāhmaṇo atthi sova taṃ ācikkheyya taṃ ṭhapetvā yaṃ tvaṃ atthañca dhammañca kattumicchasi etadakkhātuṃ na añño arahatīti. Rājā tassa vacanaṃ sutvā tenahi brāhmaṇa khippaṃ tassa

--------------------------------------------------------------------------------------------- page258.

Santikaṃ gacchāhīti paṇṇākāraṃ datvā taṃ pesetukāmo gāthamāha ehi kho pahito gaccha vidhurassa upantikaṃ nikkhaṃ rattasuvaṇṇassa haraṃ gaccha sucīrata abhihāraṃ imaṃ dajjā atthadhammānusiṭṭhiyāti. Tattha upantikanti santikaṃ. Nikkhanti pañcatulā suvaṇṇā eko nikkho ayaṃ pana rattasuvaṇṇassa nikkhasahassaṃ datvā evamāha. Imaṃ dajjāti tena imasmiṃ dhammayāgapañhe kathite tassa atthadhammānusiṭṭhiyā abhihāraṃ pūjaṃ karonto imaṃ nikkhasahassaṃ dadeyyāsīti. Evañca pana vatvā so pañhavisajjanassa likhanatthāya satasahassagghanikaṃ suvaṇṇapaṭṭaṃ gamanatthāya yānaṃ parivāratthāya balanikāyaṃ paṇṇākāraṃ katvā taṃ khaṇaññeva uyyojesi. So pana indapattanagarā nikkhamitvā ujukameva bārāṇasiyaṃ agantvā yattha yattha paṇḍitā vasanti sabbāni tāni ṭhānāni upasaṅkamitvā sakalajambūdīpe pañhassa visajjanākāraṃ alabhitvā anupubbena bārāṇasiṃ patvā ekasmiṃ ṭhāne nivāsaṃ gahetvā katipayehi janehi saddhiṃ pātarāsabhuñjanavelāya vidhurassa nivesanaṃ gantvā āgatabhāvaṃ ārocāpetvā tena pakkosāpito taṃ sake ghare bhuñjamānaṃ addasa. Tamatthaṃ pakāsento āvikaronto satthā sattamaṃ gāthamāha svādhippāgā bhāradvājo vidhurassa upantikaṃ tamaddasa mahābrahmā asamānaṃ sake ghareti.

--------------------------------------------------------------------------------------------- page259.

Tattha svādhippāgāti so bhāradvājagotto sucīrato adhippāgā gatoti attho. Mahābrahmāti mahābrāhmaṇo. Asamānanti bhuñjamānaṃ. So pana tassa bālasahāyako ekācariyakule uggahitasippo tasmā tena saddhiṃ ekatova bhuñjitvā bhattakiccapariyosāne sukhanisinno samma kimatthaṃ āgatosīti puṭṭho āgamanakāraṇaṃ ācikkhanto aṭṭhamaṃ gāthamāha raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo taṃ tvaṃ atthañca dhammañca vidhurakkhāhi pucchitoti. Tattha raññohanti rañño ahaṃ korabyassa yasassino dūto. Pahitoti tena pesito idhāgacchāmi. Pucchesīti so yudhiṭṭhilagotto dhanañjayarājā dhammayāgapañhaṃ nāma pucchi ahaṃ kathetuṃ asakkonto tvaṃ sakkhissasīti ñatvā tassa ārocesi so paṇṇākāraṃ datvā pañhaṃ pucchanatthāya maṃ tava santikaṃ pesento vidhurassa santikaṃ gantvā imassa pañhassa atthañca pālidhammañca puccheyyāsi iti abravi taṃ tvaṃ idāni mayā pucchito akkhāhīti. Tadā pana so brāhmaṇo mahājanassa cittaṃ gaṇhissāmīti gaṅgaṃ pidahanto viya vinicchayaṃ vicāreti tassa pañhassa visajjane okāso natthi so tamatthaṃ ācikkhanto navamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page260.

Gaṅgaṃ me pidahissanti na taṃ sakkomi brāhmaṇa apidhetuṃ mahāsaddaṃ taṃ kathaṃ so bhavissati na te sakkomi akkhātuṃ atthaṃ dhammañca pucchitoti. Tassattho brāhmaṇa mayhaṃ mahājanassa nānācittagatisaṅkhātaṃ gaṅgaṃ pidahissanti byāpāro uppanno tamahaṃ mahāsaddaṃ apidhetuṃ na sakkomi tasmā kathaṃ so okāso bhavissati tasmiṃ asati te ahaṃ pañhaṃ na visajjeyyaṃ iti cittekaggatañceva okāsañca alabhanto na te sakkomi akkhātuṃ atthañca dhammañca pucchitoti. Evañca pana vatvā putto me paṇḍito mayā ñāṇavantataro so te byākarissati tassa santikaṃ gacchāhīti vatvā dasamaṃ gāthamāha bhadrakāro ca me putto oraso mama atrajo taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇāti. Tattha orasoti ure saṃvaddho. Atrajoti attanā jāto. Taṃ sutvā sucīrato vidhurassa gharā nikkhamitvā bhadrakārassa bhuttapātarāsassa attano parisāya majjhe nisinnakāle nivesanaṃ agamāsi. Tamatthaṃ pakāsento satthā ekādasamaṃ gāthamāha svādhippāgā bhāradvājo bhadrakārassa santikaṃ tamaddasa mahābrahmā nisinnaṃ samhi vesmanīti. Tattha vesmanīti ghare.

--------------------------------------------------------------------------------------------- page261.

So tattha gantvā bhadrakāramāṇavena katāsanābhihārasakkāro nisīditvā āgamanakāraṇaṃ puṭṭho dvādasamaṃ gāthamāha raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo taṃ tvaṃ atthañca dhammañca bhadrakāra bravīhi meti. Atha naṃ bhadrakāro tāta ahaṃ imesu divasesu paradārikakamme abhiniviṭṭho cittaṃ me byākulaṃ tena tyāhaṃ visajjetuṃ na sakkhissāmi mayhaṃ pana kaniṭṭho sañjayakumāro nāma mayā ativiya ñāṇavantataro taṃ puccha so te pañhaṃ visajjessatīti tassa santikaṃ pesento dve gāthā abhāsi maṃsakājaṃ avahāya godhaṃ anupatāmahaṃ na te sakkomi akkhātuṃ atthaṃ dhammañca pucchito sañjayo nāma me bhātā kaniṭṭho me sucīrata taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇāti. Tattha maṃsakājanti yathā nāma puriso thūlamigamaṃsaṃ kājenādāya gacchanto antarāmagge godhapotakaṃ disvā maṃsakājaṃ chaḍḍetvā taṃ anubandheyya evameva attano ghare vasavattaniṃ bhariyaṃ chaḍḍetvā parassa rakkhitagopitaṃ itthiṃ anubandhanto homīti dīpento evamāha. So tasmiṃyeva khaṇe sañjayassa nivesanaṃ gantvā tena katasakkāro āgamanakāraṇaṃ puṭṭho ācikkhi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page262.

Svādhippāgā bhāradvājo sañjayassa upantikaṃ tamaddasa mahābrahmā nisinnaṃ samhi vesmani. Raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo taṃ tvaṃ atthañca dhammañca sañjayakkhāhi pucchitoti. Sañjayakumāro pana tadā paradārameva sevati. Athassa sohaṃ tāta paradāraṃ sevāmi sevanto ca pana gaṅgaṃ taritvā paratīraṃ gacchāmi taṃ maṃ sāyañca pāto ca nadiṃ tarantaṃ maccu gilati nāma tena me cittaṃ byākulaṃ na tyāhaṃ ācikkhituṃ sakkhissāmi kaniṭṭho pana me sambhavakumāro nāma atthi jātiyā sattavassiko mayā sataguṇena sahassaguṇena satasahassaguṇena adhikañāṇataro so te ācikkhissati gaccha taṃ pucchāhīti imamatthaṃ pakāsento so dve gāthā abhāsi sadā maṃ gilati maccu sāyaṃ pāto sucīrata na te sakkomi akkhātuṃ atthaṃ dhammañca pucchito. Sambhavo nāma me bhātā kaniṭṭho me sucīrata taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇāti. Taṃ sutvā sucīrato ayaṃ pañho imasmiṃ loke acchariyabbhūto bhavissati imaṃ visajjetuṃ samattho nāma natthi maññeti cintetvā dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page263.

Abbhūto vata bho dhammo nāyaṃ asmāka ruccati tayo janā pitāputtā te su paññāya no vidū. Na naṃ sakkotha akkhātuṃ atthaṃ dhammañca pucchitā kathaṃ nu daharo jaññā atthaṃ dhammañca pucchitoti. Tattha nāyanti ayaṃ pañhādhammo abbhūto imaṃ kathetuṃ samatthena nāma na bhavitabbaṃ tasmā yaṃ tvaṃ kumāro kathessatīti vadesi nāyaṃ asmākaṃ ruccati. Te sūti ettha sukāro nipātamattaṃ. Pitā vidhuro puttāpi bhadrakāro ca sañjayo cāti tepi tayo pitāputtā paññāya imaṃ dhammaṃ no vidū na vijānanti añño koci jānissatīti attho. Na nanti tumhe tayo janā pucchitā etaṃ akkhātuṃ na sakkotha daharo sattavassiko kumāro pucchito kathaṃ nu jaññā kena kāraṇena jānituṃ sakkhissatīti attho. Taṃ sutvā sañjayakumāro tāta sambhavakumāro daharoti maññāsi sacepi pañhavisajjanena atthiko gaccha taṃ pucchāti atthadīpanāhi kumārassa vaṇṇaṃ pakāsento dvādasa gāthā abhāsi mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi cando vimalo gacchaṃ ākāsadhātuyā sabbe tāragaṇe loke ābhāya atirocati.

--------------------------------------------------------------------------------------------- page264.

Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi rammako māso gimhānaṃ hoti brāhmaṇa atevaññehi māsehi dumapupphehi sobhati. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi himavā brahme pabbato gandhamādano nānārukkhehi sañchanno mahābhūtagaṇālayo osadhehi ca dibbehi disā bhāti pavāti ca. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi pāvako brahme accimālī yasassimā jalamāno vane gacche analo kaṇhavattanī. Ghaṭāsano dhūmaketu uttamāhevanandaho nissive pabbataggasmiṃ bahutejo virocati. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa.

--------------------------------------------------------------------------------------------- page265.

Javena bhadraṃ jānanti balibaddañca vāhiye dohena dhenuṃ jānanti bhāsamānañca paṇḍitaṃ. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇāti. Tattha jaññāti jānissasi. Candoti puṇṇacando. Vimaloti abbhādimalarahito. Evampi daharūpetoti evaṃ sambhavakumāro daharabhāvena upetopi paññāyogena sakalajambūdīpatale avasesapaṇḍite atirocati atikkamitvā virocati bhāsati. Rammakoti cittamāso. Atevaññehīti ativiya aññehi ekādasahi māsehi. Evanti evaṃ sambhavopi paññāyogena sobhati. Himavāti himapātasamaye himayuttoti himavāti gimhakāle himañca vamatīti himavāti. Sampattaṃ janaṃ gandhena madayatīti gandhamādano. Mahābhūtagaṇālayoti devagaṇanivāso. Disā bhātīti sabbadisā ekobhāsā viya karoti. Pavātīti gandhena sabbā disā vāyati. Evanti evaṃ sambhavopi paññāyogena sabbā disā bhāti ceva pavāti ca. Yasassimāti tejasampattiyā yasassimā. Accimālīti accīhi yutto. Jalamāno vane gaccheti gacchasaṅkhāte mahāvane jalanto carati. Analoti atitto. Gatamaggassa kaṇhabhāvena kaṇhavattanī. Yaññe āhutivasena ghaṭaṃ asnātīti ghaṭāsano. Dhūmo ketukiccaṃ assa sādhetīti dhūmaketu. Uttamāhevanandahoti ahevanaṃ vuccati vanasaṇḍo uttamavanasaṇḍaṃ dahatīti

--------------------------------------------------------------------------------------------- page266.

Attho. Nissiveti rattibhāge. Pabbataggasminti pabbatasikhare. Bahutejoti bahuindano. Virocatīti sabbā disā obhāsati. Evanti evaṃ mama kaniṭṭho sambhavakumāro daharopi paññāyogena virocati. Bhadranti bhadramassājānīyaṃ javasampattiyā jānanti na sarīrena. Vāhiyeti vahitabbe bhāre sati bhāravahatāya ayaṃ uttamoti balibaddaṃ jānanti. Dohenāti dohasampattiyā dhenuṃ sukhīrāti jānanti. Bhāsamānanti ettha nānābhāsamānaṃ jānanti. Missaṃ bālehi paṇḍitanti suttaṃ āharitabbaṃ. Sucīrato evaṃ tasmiṃ sambhavaṃ vaṇṇente pañhaṃ pucchitvā jānissāmīti kahaṃ pana te kumāra kaniṭṭhoti pucchi. Athassa so sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā so eso pāsādadvāre antaravīthiyaṃ kumārakehi saddhiṃ suvaṇṇavaṇṇo kīḷati ayaṃ mama kaniṭṭho upasaṅkamitvā taṃ pucchatha buddhalīlāya te pañhaṃ kathessatīti āha. Sucīrato tassa vacanaṃ sutvāva pāsādā oruyha kumārassa santikaṃ agamāsi. Kāya velāyāti. Kumārassa nivatthasāṭakaṃ mocetvā khandhe khipitvā ubhohi hatthehi paṃsuṃ gahetvā ṭhitavelāya. Tamatthaṃ āvikaronto satthā svādhippāgā bhāradvājo sambhavassa upantikaṃ tamaddasa mahābrahmā kīḷamānaṃ bahīpureti gāthamāha.

--------------------------------------------------------------------------------------------- page267.

Tattha bahīpureti bahinivesane. Mahāsattopi brāhmaṇaṃ āgantvā purato ṭhitaṃ disvā tāta kenatthenāgatosīti pucchitvā tāta kumāra ahaṃ jambūdīpatale āhiṇḍanto mayā pucchitaṃ pañhaṃ kathetuṃ samatthaṃ alabhitvā tava santikaṃ āgatomhīti vutte sakalajambūdīpe kira avinicchito pañho mama santikaṃ āgato ahaṃ ñāṇena mahallakoti hirottappaṃ paṭilabhitvā hatthagataṃ paṃsuṃ chaḍḍetvā khandhato sāṭakaṃ ādāya nivāsetvā puccha brāhmaṇa buddhalīlāya te kathessāmīti sabbaññuppavāraṇaṃ pavāresi. Tato brāhmaṇo raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravī yudhiṭṭhilo taṃ tvaṃ atthañca dhammañca sambhava akkhāhi pucchitoti. Gāthāya pañhaṃ pucchi. Tassattho sambhavapaṇḍitassa guṇo gaganamajjhe puṇṇacando viya pākaṭo ahosi. Atha naṃ tenahi suṇāhīti vatvā dhammayāgapañhaṃ visajjento taggha te ahamakkhissaṃ yathāpi kusalo tathā rājā ca kho taṃ jānāti yadi kāhati vā na vāti gāthamāha. Tassa antaravīthiyaṃ ṭhatvā madhurassarena dhammaṃ desentassa saddo dvādasayojanikaṃ sakalabārāṇasinagaraṃ avatthari. Atha rājā ca

--------------------------------------------------------------------------------------------- page268.

Uparājādayo ca sabbe sannipatiṃsu. Mahāsatto mahājanassa majjhe dhammadesanaṃ paṭṭhapesi. Tattha tagghāti ekaṃsavacanaṃ. Yathāpi kusaloti yathā atikusalo sabbaññubuddho ācikkhati tathā te ekaṃseneva ahamakkhissanti attho. Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ rājā jānituṃ sakkoti tathā kathessāmi tato uttariṃ rājā evaṃ taṃ jānāti yadi karissati vā na vā karissati karontassa vā akarontassa vā tasseva taṃ bhavissati mayhaṃ pana doso natthīti dīpeti. Evaṃ imāya gāthāya pañhakathanaṃ paṭijānitvā idāni dhammayāgapañhaṃ kathento āha ajja suveti saṃseyya raññā puṭṭho sucīrata mā katvā avasī rājā atthe jāte yudhiṭṭhilo. Ajjhattaññeva saṃseyya raññā puṭṭho sucīrata kummaggaṃ na niveseyya yathā muḷho acetaso. Attānaṃ nātivatteyya adhammaṃ na samācare atitthe nappatāreyya anatthe na yuto siyā. Yo ca etāni ṭhānāni kattuṃ jānāti khattiyo sadā so vaḍḍhate rājā sukkapakkheva candimā. Ñātīnañca piyo hoti mittesu ca virocati kāyassa bhedā sappañño saggaṃ so upapajjatīti.

--------------------------------------------------------------------------------------------- page269.

Tattha saṃseyyāti katheyya. Idaṃ vuttaṃ hoti tāta sucīrata sace tumhākaṃ raññā ajja dānaṃ dema sīlaṃ rakkhāma uposathakammaṃ karomāti koci puṭṭho mahārāja ajja tāva pāṇaṃ hanāma kāme paribhuñjāma suraṃ pivāma kusalaṃ pana karissāma suveti rañño saṃseyya katheyya tassa atimahantassāpi amaccassa vacanaṃ katvā tumhākaṃ rājā yudhiṭṭhilagotto tathārūpe atthe jāte taṃ divasaṃ pamādena vītināmento mā avasi tassa vacanaṃ akatvā uppannaṃ kusalacittaṃ aparihāpetvā kusalapaṭisaṃyuttaṃ kammaṃ karotuyeva idamassa katheyyāsīti. Evaṃ mahāsatto imāya gāthāya ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suveti bhaddekarattasuttañca appamādo amataṃ padaṃ pamādo maccuno padanti appamādovādañca kathesi. Ajjhattaññevāti tāta sucīrata sambhavapaṇḍito tayā dhammayāgapañhe pucchito kiṃ kathesīti raññā puṭṭho samāno tumhākaṃ rañño ajjhattaññeva saṃseyya niyakajjhattasaṅkhātaṃ khandhapañcakaṃ hutvā abhāvato aniccanti katheyyāsi. Ettāvatā mahāsatto sabbe saṅkhārā aniccāti yadā paññāya passati aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti evaṃ vibhāvitaṃ aniccataṃ kathesi. Kummagganti brāhmaṇa yathā muḷho acetano andhabālaputhujjano dvāsaṭṭhidiṭṭhigatasaṅkhātaṃ kummaggaṃ

--------------------------------------------------------------------------------------------- page270.

Sevati evaṃ tava rājā taṃ kummaggaṃ na seveyya niyyānikaṃ dasakusalakammapathamattameva sevatu evamassa vadeyyāsīti. Attānanti imaṃ sugatiyaṃ ṭhitaṃ attabhāvaṃ nātivatteyya yena kammena tisso kusalasampattiyo sabbakāmamagge atikkamitvā apāye nibbattanti taṃ kammaṃ na kareyyāti attho. Adhammanti tividhaduccaritasaṅkhātaṃ adhammaṃ na samācareyya. Atittheti dvāsaṭṭhidiṭṭhisaṅkhāte atitthe nappatāreyya na otāreyya. Na tāreyyātipi pāṭho. Attano diṭṭhānugatiṃ āpajjantaṃ janaṃ otāreyya. Anattheti akāraṇe. Na yutoti yuttapayutto na siyā. Brāhmaṇa yadi te rājā dhammayāgapañhe vattitukāmo imasmiṃ ovāde vattatūti tassa katheyyāsīti ayamettha adhippāyo. Sadāti satataṃ. Idaṃ vuttaṃ hoti yo khattiyo etāni kāraṇāni kātuṃ jānāti so rājā sukkapakkhe cando viya sadā vaḍḍhati. Virocatīti mittāmaccānaṃ majjhe attano sīlācārañāṇādīhi guṇehi sobhati virocatīti. Evaṃ mahāsatto gaganatale candaṃ uṭṭhāpento viya buddhalīlāya brāhmaṇassa pañhaṃ kathesi. Mahājano nadanto selento appoṭhento sādhukārasahassāni akāsi celukkhepe ceva aṅgulipoṭhe ca pavattesi hatthapilandhanādīni khipi. Evaṃ khittadhanaṃ koṭippattaṃ ahosi. Rājāpissa tuṭṭho mahantaṃ yasaṃ adāsi. Sucīratopi nikkhasahassena pūjaṃ katvā suvaṇṇapaṭṭe jātihiṅgulakena pañhavisajjanaṃ likhitvā indapattanagaraṃ gantvā rañño dhammayāgapañhaṃ kathesi.

--------------------------------------------------------------------------------------------- page271.

Rājā tasmiṃ dhamme vattitvā saggapūraṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi tathāgato mahāpaññoyevāti vatvā jātakaṃ samodhānesi tadā dhanañjayarājā ānando ahosi sucīrato anuruddho vidhuro ariyakassapo bhadrakāro moggallāno sañjayamāṇavo sārīputto sambhavapaṇḍito ahamevāti. Sambhavajātakaṃ niṭṭhitaṃ. Pañcamaṃ. -------------


             The Pali Atthakatha in Roman Book 41 page 255-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5256&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5256&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10288              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]