ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page336.

Kathaṃ vuṭṭhānanti? anāgāmissa anāgāmiphalasamāpattiyā arahato arahattaphalasamāpattiyāti evaṃ dvedhā vuṭṭhānaṃ hoti. Vuṭṭhitassa kinninnaṃ cittaṃ hotīti? nibbānaninnaṃ. Vuttañhetaṃ "saññā- vedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran"ti. 1- Matassa ca samāpannassa ca ko visesoti? ayampi attho sutte vuttoyeva. Yathāha "yvāyaṃ āvuso mato kālaṅkato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā indriyāni paribhinnāni. Yvāyaṃ bhikkhu saññāvedayitanirodhasamāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā indriyāni aparibhinnānī"ti. 2- Kiṃ nirodhasamāpatti saṅkhatā asaṅkhatātiādipucchāyaṃ pana "saṅkhatā"tipi "asaṅkhatā"tipi "lokuttarā"tipi na vattabbā. Kasmā? sabhāvato natthitāya. Yasmā pana samāpajjantassa vasena samāpanno nāma hoti, tasmā nipphannāti vattuṃ vaṭṭati, na anipphannāti. Iti santā samāpatti ayaṃ ariyanisevitā. Diṭṭheva dhamme nibbāna- miti saṅkhamupāgatāti. Nirodhasamāpattiñāṇaniddesavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Ma.mū. 123/464/414 2 vippasannāni, Ma.mū. 12/457/406


             The Pali Atthakatha in Roman Book 47 page 336. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7504&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7504&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2431              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2855              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2855              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]