![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[217] Kathaṃ dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ. {217.1} Dvīhi balehīti dve balāni samathabalaṃ vipassanābalaṃ. [218] Katamaṃ samathabalaṃ nekkhammavasena cittassekaggatā Avikkhepo samathabalaṃ abyāpādavasena cittassekaggatā avikkhepo samathabalaṃ ālokasaññāvasena cittassekaggatā avikkhepo samathabalaṃ avikkhepavasena cittassekaggatā avikkhepo samathabalaṃ .pe. Paṭinissaggānupassī assāsavasena cittassekaggatā avikkhepo samathabalaṃ paṭinissaggānupassī passāsavasena cittassekaggatā avikkhepo samathabalaṃ. [219] Samathabalanti kenatthena samathabalaṃ . paṭhamajjhānena nīvaraṇe na kampatīti samathabalaṃ dutiyajjhānena vitakkavicāre na kampatīti samathabalaṃ tatiyajjhānena pītiyā na kampatīti samathabalaṃ catutthajjhānena sukhadukkhe na kampatīti samathabalaṃ ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti samathabalaṃ viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti samathabalaṃ ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti samathabalaṃ nevasaññā- nāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti samathabalaṃ uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti samathabalaṃ idaṃ samathabalaṃ. [220] Katamaṃ vipassanābalaṃ aniccānupassanā vipassanābalaṃ dukkhānupassanā vipassanābalaṃ anattānupassanā vipassanābalaṃ nibbidānupassanā vipassanābalaṃ virāgānupassanā vipassanābalaṃ Nirodhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ rūpe aniccānupassanā vipassanābalaṃ .pe. rūpe paṭinissaggānupassanā vipassanābalaṃ vedanāya .pe. saññāya saṅkhāresu viññāṇe cakkhusmiṃ .pe. jarāmaraṇe aniccānupassanā vipassanābalaṃ .pe. Jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ. [221] Vipassanābalanti kenatthena vipassanābalaṃ. Aniccānupassanāya niccasaññāya na kampatīti vipassanābalaṃ dukkhānupassanāya sukhasaññāya na kampatīti vipassanābalaṃ anattānupassanāya attasaññāya na kampatīti vipassanābalaṃ nibbidānupassanāya nandiyā na kampatīti vipassanābalaṃ virāgānupassanāya rāge na kampatīti vipassanābalaṃ nirodhānupassanāya samudaye na kampatīti vipassanābalaṃ paṭinissaggānupassanāya ādāne na kampatīti vipassanābalaṃ avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti vipassanābalaṃ idaṃ vipassanābalaṃ. [222] Tayo ca saṅkhārānaṃ paṭippassaddhiyāti katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā . dutiyajjhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti catutthajjhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti imesaṃ tiṇṇannaṃ saṅkhārānaṃ Paṭippassaddhiyā. [223] Soḷasahi ñāṇacariyāhīti katamāhi soḷasahi ñāṇacariyāhi . Aniccānupassanā ñāṇacariyā dukkhānupassanā ñāṇacariyā anattānupassanā ñāṇacariyā nibbidānupassanā ñāṇacariyā virāgānupassanā ñāṇacariyā nirodhānupassanā ñāṇacariyā paṭinissaggānupassanā ñāṇacariyā vivaṭṭanānupassanā ñāṇacariyā sotāpattimaggo ñāṇacariyā sotāpattiphalasamāpatti ñāṇacariyā sakadāgāmimaggo ñāṇacariyā sakadāgāmiphalasamāpatti ñāṇacariyā anāgāmimaggo ñāṇacariyā anāgāmiphalasamāpatti ñāṇacariyā arahattamaggo ñāṇacariyā arahattaphalasamāpatti ñāṇacariyā imāhi soḷasahi ñāṇacariyāhi. [224] Navahi samādhicariyāhīti katamāhi navahi samādhicariyāhi . Paṭhamajjhānaṃ samādhicariyā dutiyajjhānaṃ samādhicariyā tatiyajjhānaṃ samādhicariyā catutthajjhānaṃ samādhicariyā ākāsānañcāyatanasamāpatti viññāṇañcāyatanasamāpatti ākiñcaññāyatanasamāpatti nevasaññānāsaññāyatanasamāpatti samādhicariyā paṭhamajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca .pe. nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca imāhi navahi samādhicariyāhi. [225] Vasīti pañca vasiyo āvajjanāvasī samāpajjanāvasī adhiṭṭhānavasī vuṭṭhānavasī paccavekkhaṇāvasī . paṭhamajjhānaṃ yatthicchakaṃ 1- yadicchakaṃ yāvaticchakaṃ āvajjati āvajjanāya dandhāyitattaṃ natthīti āvajjanāvasī paṭhamajjhānaṃ yatthicchakaṃ yadicchakaṃ 2- yāvaticchakaṃ samāpajjati samāpajjanāya dandhāyitattaṃ natthīti samāpajjanāvasī paṭhamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti adhiṭṭhāne dandhāyitattaṃ natthīti adhiṭṭhānavasī paṭhamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ vuṭṭhāti vuṭṭhāne dandhāyitattaṃ natthīti vuṭṭhānavasī paṭhamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ paccavekkhati paccavekkhaṇāya dandhāyitattaṃ natthīti paccavekkhaṇāvasī dutiyajjhānaṃ .pe. Nevasaññānāsaññāyatanasamāpatti yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati āvajjanāya dandhāyitattaṃ natthīti āvajjanāvasī nevasaññānāsaññāyatanasamāpatti yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati .pe. adhiṭṭhāti vuṭṭhāti paccavekkhati paccavekkhaṇāya dandhāyitattaṃ natthīti paccavekkhaṇāvasī imā pañca vasiyo taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ. @Footnote: 1 Sī. Yu. yathicchakaṃ. 2 yadicchakanti vā yathicchakanti vā pāṭho. --------The Pali Tipitaka in Roman Character Volume 31 page 143-148. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2855 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2855 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=217&items=9 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=38 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=217 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7334 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7334 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]