ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    37. Sallekhaṭṭhañāṇaniddesavaṇṇanā
     [88] Sallekhaṭṭhañāṇaniddese rāgo puthūti rāgo visuṃ, lokuttarehi
asammissoti attho. Esa nayo sesesu. Rāgoti rañjanaṭṭhena. Dosoti
dussanaṭṭhena. Mohoti muyhanaṭṭhena. Rañjanalakkhaṇo rāgo, dussanalakkhaṇo doso,
muyhanalakkhaṇo mohoti. Ime tayo sīsakilese vatvā idāni pabhedato dassento
kodhotiādimāha. Tattha kujjhanalakkhaṇo kodhoti idha sattavatthuko adhippeto.
Upanandhanalakkhaṇo upanāho, daḷhabhāvappatto kodhoyeva. Paraguṇamakkhanalakkhaṇo
makkho, paraguṇapuñchananti attho. Yugaggāhalakkhaṇo paḷāso, yugaggāhavasena
paraguṇadussananti attho. Parasampattikhīyanalakkhaṇā issā, usūyanāti attho.
Attasampattinigūhanalakkhaṇaṃ macchariyaṃ. "mayhaṃ acchariyaṃ mā parassa hotū"ti attho.
Attanā katapāpapaṭicchādanalakkhaṇā māyā, paṭicchādanaṭṭhena māyā viyāti
attho. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, sathabhāvoti attho.

--------------------------------------------------------------------------------------------- page340.

Cittassa uddhumātabhāvalakkhaṇo thambho, thaddhabhāvoti attho. Karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Mattabhāvalakkhaṇo mado. Pañcasu kāmaguṇesu cittavossaggalakkhaṇo pamādo. Evaṃ visuṃ visuṃ kilesavasena puthū dassetvā vuttakilese ca avutte aññe ca sabbasaṅgāhikavasena dassetuṃ sabbe kilesātiādimāha. Tattha diṭṭhadhammasamparāyesu satte kilesanti upatāpenti vibādhentīti kilesā. Akusalakammapathasaṅgahitā asaṅgahitā ca. Duṭṭhu vā caritā, duṭṭhā vā caritāti duccaritā. Te pana kāyaduccaritaṃ vacī- duccaritaṃ manoduccaritanti tippakāRā. Vipākaṃ abhisaṅkharontīti abhisaṅkhāRā. Tepi puññābhisaṅkhāro apuññābhisaṅkhāto āneñjābhisaṅkhāroti tippakāRā. Vipākavasena bhavaṃ gacchantīti bhavagāmino, bhavagāmino kammā bhavagāmikammā. Iminā abhisaṅkhāra- bhāvepi sati avedanīyāni kammāni paṭikkhittāni hontīti ayaṃ viseso. "duccaritā"ti ca "kammā"ti ca liṅgavipallāso kato. Nānattekattanti ettha uddese ekatta- saddassa abhāvepi nānattekattānaṃ aññamaññāpekkhattā ekattampi niddisitu- kāmena "nānattekattan"ti uddeso kato. Nānattasallekhake ekatte dassite sallekhañāṇaṃ sukhena dassīyatīti. Nānattanti anavaṭṭhitattā saparipphandattā ca nānāsabhāvo. Ekattanti avaṭṭhitattā aparipphandattā ca ekasabhāvo. Caraṇatejoti caranti tena agataṃ disaṃ nibbānaṃ gacchantīti caraṇaṃ. Kiṃ taṃ? sīlaṃ. Tadeva paṭipakkhatāpanaṭṭhena tejo. Guṇatejoti sīlena laddhapatiṭṭho samādhitejo. Paññātejoti samādhinā laddhapatiṭṭho vipassanātejo. Puñña- tejoti vipassanāhi laddhapatiṭṭho ariyamaggakusalatejo. Dhammatejoti catunnaṃ tejānaṃ patiṭṭhābhūto buddhavacanatejo. Caraṇatejena tejitattāti sīlatejena tikhiṇīkatattā. Dussīlyatejanti dussīlyabhāvasaṅkhātaṃ tejaṃ. Tampi hi santānaṃ tāpanato tejo nāma. Pariyādiyatīti khepeti. Aguṇatejanti samādhissa paṭipakkhaṃ vikkhepatejaṃ.

--------------------------------------------------------------------------------------------- page341.

Duppaññatejanti vipassanāñāṇapaṭipakkhaṃ mohatejaṃ. Apuññatejanti taṃtaṃmaggavajjha- kilesappahānena kilesasahāyaṃ akusalakammatejaṃ. Na kevalaṃ hetaṃ apuññameva khepeti, "atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya saṃvattatī"ti 1- vacanato kusalakammampi khepetiyeva. Puññatejappaṭipakkhavasena apuñña- tejameva vuttaṃ. Adhammatejanti nānātitthiyānaṃ samayavacanatejaṃ. Imassa ñāṇassa uddesa- vaṇṇanāyaṃ vutte dutiye atthavikappe rāgādayo ekūnavīsati puthū dussīlyatejā honti. "abhisaṅkhārā, bhavagāmikammā"ti ettha apuññābhisaṅkhārā akusalakammañca apuññatejā honti, āneñjābhisaṅkhārāni lokiyakusalakammāni puññatejeneva khepanīyato apuññatejapakkhikāva honti. Kāmacchandādayo pañcadasa nānattā aguṇatejā honti, niccasaññādayo aṭṭhārasa nānattā duppaññatejā honti, catumaggavajjhā cattāro nānattā apuññatejā honti. Sotāpattimaggavajjhanānattena adhammatejo saṅgahetabbo. Niddese sallekhappaṭipakkhena asallekhena sallekhaṃ dassetukāmena asallekha- pubbako sallekho niddiṭṭho. Nekkhammādayo sattatiṃsa ekattadhammāva paccanīkānaṃ sallikhanato "sallekho"ti vuttā. Tasmiṃ nekkhammādike sattatiṃsapabhede sallekhe ñāṇaṃ sallekhaṭṭhe ñāṇanti. Sallekhaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 dī.pā. 11/312/205, Ma.Ma. 13/81/57, aṅ.catukka. 21/234/260


             The Pali Atthakatha in Roman Book 47 page 339-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7579&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7579&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3001              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]