ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                          7. Dhammacakkakathā
                         1. Saccavāravaṇṇanā
     [39] Puna dhammacakkappavattanasuttantameva pubbaṅgamaṃ katvā kathitāya
dhammacakkakathāya apubbatthānuvaṇṇanā. Tattha dukkhavatthukāti ekābhisamayavasena dukkhaṃ
vatthu etesanti dukkhavatthukā. Tadeva dukkhaṃ visesetvā saccavatthukātiādimāha.
Tattha saccaṃ ārammaṇaṃ upatthambho etesanti saccārammaṇā. Saccaṃ gocaro visayo
etesanti saccagocaRā. Saccasaṅgahitāti maggasaccena saṅgahitā. Saccapariyāyapannāti
maggasaccāyattā. Sacce samupāgatāti dukkhaparijānanena dukkhasacce samuppannā.
Tathā tattheva ṭhitā patiṭṭhitā ca.
     [40] Idāni "pavattite ca bhagavatā dhammacakke"ti vuttaṃ dhammacakkaṃ niddisitukāmo
dhammacakkantiādimāha. Tattha duvidhaṃ dhammacakkaṃ paṭivedhadhammacakkaṃ desanādhammacakkañca.
Paṭivedhadhammacakkaṃ bodhipallaṅke, desanādhammacakkaṃ isipatane. Dhammañca
@Footnote: 1 i. evameva saccāni

--------------------------------------------------------------------------------------------- page259.

Pavatteti cakkañcāti paṭivedhadhammacakkaṃ vuttaṃ, cakkañca pavatteti dhammañcāti desanādhammacakkaṃ. Kathaṃ? bhagavā hi 1- bodhipallaṅke nisinno maggakkhaṇe indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammañca pavatteti, soyeva ca dhammo kilesasattughātāya pavattanato paharaṇacakkaṃ viyāti cakkañca. Dhammaṃ pavattentoyeva bhagavā taṃ cakkaṃ pavatteti nāma. Etena dhammoyeva cakkanti kammadhārayasamāsatā vuttā hoti. Isipatane nisinno bhagavā dhammadesanakkhaṇe veneyyasantāne kilesasattughātāya pavattanato paharaṇacakkasadisaṃ desanācakkañca pavatteti, veneyyasantāne indriyabalabojjhaṅgamaggaṅgādibhedaṃ dhammacakkañca pavatteti. Etena dhammo ca cakkañca dhammacakkanti dvandasamāsatā vuttā hoti. Yasmā pana pavattake sati pavattanā nāma hoti, tasmā sabbatthāpi "pavattetī"ti vuttaṃ, pavattanaṭṭhena pana "cakkan"ti vuttaṃ hotīti veditabbaṃ. Dhammena pavattetīti dhammacakkantiādīni desanādhammacakkameva sandhāya vuttānīti veditabbāni. Tattha dhammena pavattetīti yathāsabhāvattā dhammena pavattaṃ cakkanti dhammacakkanti vuttaṃ hoti. Dhammacariyāya pavattetīti veneyyasantāne dhammatthāya pavattaṃ cakkanti dhammacakkanti vuttaṃ hoti. Dhamme ṭhitotiādīhi bhagavato dhammabhūtatā dhammassāmitā ca vuttā hoti. Yathāha "so hāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato"ti 2-. Tasmā tehi dhammassa cakkanti dhammacakkanti vuttaṃ hoti. Ṭhitoti visayībhāvena ṭhito. Patiṭṭhitoti acalabhāvena patiṭṭhito. Vasippattoti issarabhāvaṃ patto. Pāramippattoti koṭippatto. Vesārajjappattoti visāradabhāvaṃ patto. Dhamme patiṭṭhāpentotiādīhi veneyyasantānamapekkhitvā vuttehi pana vacanehi dhammassāmitāya ca dhammatthāya cakkanti @Footnote: 1 i. kathaṃ hi bhagavā 2 Ma.mū. 12/203/171

--------------------------------------------------------------------------------------------- page260.

Vuttaṃ hoti. Dhammaṃ sakkarontotiādīhi dhammatthāya cakkanti vuttaṃ hoti. Yo hi dhammaṃ sakkārādivasena pavatteti, so dhammatthaṃ pavatteti. Dhammaṃ sakkarontoti yathā kato so dhammo sukato hoti, evameva naṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā desanāpaṭipattipūjāya pūjaṃ karonto. Dhammaṃ apacāyamānoti tasseva dhammassa sakkāragarukārehi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti 1- taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatito āgato bhāvanādhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Taṃ kho pana dhammacakkaṃ appaṭivattiyanti kenaci nivattetuṃ asakkuṇeyyatāya appaṭihatapavattitā vuttā. Tasmā so dhammo pavattanaṭṭhena cakkanti vuttaṃ hoti. Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti veneyyasantāne maggasampayuttasaddhindriyuppādanena taṃ saddhindriyaṃ dhammaṃ pavattetīti attho. Eseva nayo sesesupi. Saccāti saccañāṇāni. Vipassanā ca vijjā ca maggañāṇameva. Anuppāde ñāṇanti arahattaphale ñāṇaṃ. Tampi veneyyasantāne pavattetiyeva, nibbānañca paṭivedhaṃ karonto pavattetiyeva nāma. Samudayavārādīsu samudayavatthukā nirodhavatthukā maggavatthukāti visesapadaṃ dassetvā saṅkhittā. Etthāpi vuttasadisaṃ paṭhamaṃ vuttanayeneva veditabbaṃ. 2-3. Satipaṭṭhānavārādivaṇṇanā [41-42] Satipaṭṭhānaiddhipādapubbaṅgamavārāpi maggakkhaṇavasena vuttā. Tepi tattha tattha visesapadaṃ dassetvā saṅkhittāti. Dhammacakkakathāvaṇṇanā niṭṭhitā. @Footnote: 1 pu....dhammaketunti


             The Pali Atthakatha in Roman Book 48 page 258-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5819&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5819&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=614              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9127              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=10541              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=10541              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]