ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  17. 5. Pilindavacchattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato pilindavacchattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto
heṭṭhā vuttanayena satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ

--------------------------------------------------------------------------------------------- page15.

Piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā tato cuto devamanussesu saṃsaranto sumedhassa bhagavato kāle kulagehe nibbatto. Parinibbute bhagavati tassa thūpaṃ pūjetvā saṃghassa mahādānaṃ pavattetvā tato cavitvā devamanussesu ubhayasampattiyo anubhavitvā anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasīlesu patiṭṭhāpetvā saggaparāyanaṃ akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇakule nibbatti, pilindotissa nāmaṃ akaṃsu. Vacchoti gottaṃ. So aparabhāge pilindavacchoti paññāyittha. Saṃsāre pana 1- saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggapatto paṭivasati. Atha amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato. Tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ na sādheti. So cintesi "sutaṃ kho panetaṃ ācariyapācariyānaṃ bhāsamānānaṃ `yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī'ti samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yannūnāhaṃ taṃ payirupāsitvā tassa santike taṃ vijjaṃ pariyāpuṇeyyan"ti so bhagavantaṃ upasaṅkamitvā etadavoca "ahaṃ mahāsamaṇa tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī"ti. "tena hi mama santike pabbajāhī"ti āha. So "vijjāya parikammaṃ pabbajjā"ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya nacirasseva vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. @Footnote: 1 Sī.,i. saṃsaraṇena.

--------------------------------------------------------------------------------------------- page16.

[55] Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā, tā kataññutaṃ nissāya tasmiṃ sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā naṃ bhagavā devatānaṃ ativiya piyamanāpabhāvena aggabhāve ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho"ti. 1- Evaṃ so pattaaggaṭṭhāno attano pubbakammaṃ anussaritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhīti- ādimāha. Tattha kāmarūpārūpalokassa nātho padhānoti lokanātho. Medhā vuccanti sabbaññutaññāṇaanāvaraṇañāṇādayo, sundarā, pasatthā vā medhā yassa so sumedho, aggo ca so puggalo cāti aggapuggalo, tasmiṃ sumedhe lokanāyake aggapuggale khandhaparinibbānena nibbute satīti sambandho. Pasannacitto sumanoti saddhāya pasāditacitto somanassena sundaramano ahaṃ tassa sumedhassa bhagavato thūpapūjaṃ cetiyapūjaṃ akāsinti attho. [56] Ye ca khīṇāsavā tatthāti tasmiṃ samāgame ye ca khīṇāsavā pahīnakilesā chaḷabhiññā chahi abhiññāhi samannāgatā mahiddhikā mahantehi iddhīhi samannāgatā santi, te sabbe khīṇāsave ahaṃ tattha samānetvā suṭṭhu ādarena ānetvā saṃghabhattaṃ sakalasaṃghassa dātabbabhattaṃ akāsiṃ tesaṃ bhojesinti attho. [57] Upaṭṭhāko tadā ahūti mama saṃghabhattadānakāle sumedhassa bhagavato nāmena sumedho nāma upaṭṭhākasāvako ahu ahosīti attho. So sāvako mayhaṃ pūjāsakkāraṃ anumodittha anumodito ānisaṃsaṃ kathesīti attho. @Footnote: 1 aṅ. ekaka. 20/215/24.

--------------------------------------------------------------------------------------------- page17.

[58] Tena cittappasādenāti tena thūpapūjākaraṇavasena uppannena cittappasādena devaloke dibbavimānaṃ upapajjiṃ upagato asmīti attho, tattha nibbattomhīti vuttaṃ hoti. Chaḷāsītisahassānīti tasmiṃ vimāne cha asītisahassāni devaccharāyo me mayhaṃ cittaṃ ramiṃsu ramāpesunti sambandho. [59] Mameva anuvattantīti tā accharāyo sabbakāmehi dibbehi rūpādivatthukāmehi upaṭṭhahantiyo mamaṃ eva anuvattanti mama vacanaṃ anukaronti sadā niccakālanti attho. Sesaṃ suviññeyyamevāti. Pilindavacchattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 14-17. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=305&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=305&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1320              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1745              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1745              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]