ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    18. 6. Rāhulattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato rāhulattherassa apadānaṃ.
Ayampi āyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ
patvā satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento senāsanavisodhanavijjotanādikaṃ
uḷāraṃ puññaṃ katvā paṇidhānaṃ akāsi. So tato cavitvā devamanussesu
saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ
paṭicca  yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā
khattiyaparivārena vaḍḍhi. Tassa pabbajjāvidhānaṃ khandhake 1- āgatameva. So
pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo
@Footnote: 1 vi.mahā. 4/105/119.

--------------------------------------------------------------------------------------------- page18.

Vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Arahā pana hutvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto:- "ubhayeneva sampanno rāhulabhaddoti maṃ vidū yañcamhi putto buddhassa yañca dhammesu cakkhumā. Yañca me āsavā khīṇā yañca natthi punabbhavo arahā dakkhiṇeyyomhi tevijjo amataddaso. Kāmandhā jālasacchannā 1- taṇhāchadanachāditā pamattabandhunā bandhā macchāva kuminā mukhe. Taṃ kāmaṃ ahamujjhitvā chetvā mārassa bandhanaṃ samūlaṃ taṇhaṃ abbuyha 2- sītibhūtosmi nibbuto"ti 3- catasso gāthā abhāsi. Tattha ubhayeneva sampannoti jātisampadā paṭipattisampadāti ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti "rāhulabhaddo"ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena "rāhu jāto, bandhanaṃ jātan"ti vuttavacanaṃ upādāya suddhodanamahārājā "rāhulo"ti nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha "rāhulabhaddoti maṃ vidū"ti. Bhaddoti pasaṃsāvacanameva. Aparabhāge satthā taṃ sikkhākāmabhāvena aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo"ti. 4- [68] Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. @Footnote: 1 cha.Ma. jālapacchannā, khu.u. 25/64/206. 2 cha.Ma. taṇhamabbuyaha. @3 khu.thera. 26/295-8/317. 4 aṅ.ekaka. 20/209/24.

--------------------------------------------------------------------------------------------- page19.

Sattabhūmimhi pāsādeti pasādaṃ somanassaṃ janetīti pāsādo. Uparūpari ṭhitā satta bhūmiyo yasmiṃ pāsāde soyaṃ sattabhūmi, tasmiṃ sattabhūmimhi pāsāde, ādāsaṃ santhariṃ ahanti ādāsatalaṃ nipphādetvā lokajeṭṭhassa bhagavato tādino ahaṃ santharaṃ adāsiṃ, santharitvā pūjesinti attho. [69] Khīṇāsavasahassehīti arahantasahassehi parikiṇṇo parivuto. Dvipadindo 1- dvipadānaṃ indo sāmi narāsabho mahāmuni gandhakuṭiṃ tehi saha upāgami pāvisīti attho. [70] Virocento 2- gandhakuṭinti taṃ gandhakuṭiṃ sobhayamāno devānaṃ devo devadevo narānaṃ āsabho narāsabho jeṭṭho satthā bhikkhusaṃghamajjhe nisīditvā imā byākaraṇagāthāyo abhāsatha kathesīti sambandho. [71] Yenāyaṃ jotitā seyyāti yena upāsakena ayaṃ pāsādasaṅkhātā seyyā jotitā pabhāsitā pajjalitā. Ādāsova kaṃsalohamayaṃ ādāsatalaṃ iva suṭṭhu samaṃ katvā santhatā. Taṃ upāsakaṃ kittayissāmi pākaṭaṃ karissāmīti attho. Sesaṃ suviññeyyameva. [81] Aṭṭhānametaṃ yaṃ tādīti yaṃ yena kāraṇena tādī iṭṭhāniṭṭhesu akampiyasabhāvattā tādī agāre gharāvāse ratiṃ allīnabhāvaṃ ajjhagā pāpuṇi, etaṃ kāraṇaṃ aṭṭhānaṃ akāraṇanti attho. [82] Nikkhamitvā agārasmāti 3- gharāvāsato nikkhamitvā taṃ tiṇadalamiva pariccajitvā subbato susikkhito pabbajissati. Rāhulo nāma nāmenāti suddhodanamahārājena pesitaṃ kumārassa jātasāsanaṃ sutvā pitarā siddhatthena @Footnote: 1 pāḷi. dipadindo. 2 pāḷi. virocayaṃ. 3 pāḷi. agāramhā.

--------------------------------------------------------------------------------------------- page20.

"rāhu jāto, bandhanaṃ jātan"ti vuttanāmattā rāhulo nāmāti attho. "yathā candasūriyānaṃ vimānapabhāya kiliṭṭhakaraṇena rāhu asurindo upeti gacchati, evamevāyaṃ mama abhinikkhamanapabbajjādīnaṃ antarāyaṃ karontoriva jāto"ti adhippāyena "rāhu jātoti āhā"ti daṭṭhabbaṃ. Arahā so bhavissatīti so tādiso upanissayasampanno vipassanāyaṃ yuttappayutto arahā khīṇāsavo bhavissatīti attho. [83] Kikīva aṇḍaṃ rakkheyyāti aṇḍaṃ bījaṃ rakkhamānā kikī sakuṇī iva appamatto sīlaṃ rakkheyya, cāmarī viya 1- vāladhinti vālaṃ rakkhamānā kaṇḍakesu vāle laggante bhindanabhayena 2- anākaḍḍhitvā maramānā cāmarī viya jīvitampi pariccajitvā sīlaṃ abhinditvā rakkheyya. Nipako sīlasampannoti nepakkaṃ vuccati paññā, tena nepakkena samannāgato nipako khaṇḍachaddādibhāvaṃ apāpetvā rakkhaṇato sīlasampanno bhavissatīti evaṃ so bhagavā byākaraṇamakāsi. So evaṃ pattaarahattaphalo ekadivasaṃ vivekaṭṭhāne nisinno somanassavasena evaṃ rakkhiṃ 3- mahāmunītiādimāha. Taṃ suviññeyyamevāti. Rāhulattherāpadānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 50 page 17-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=364&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=364&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1347              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1776              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1776              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]