ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page186.

144. 2. Thambhāropakattherāpadānavaṇṇanā nibbute lokanāthamhītiādikaṃ āyasmato thambhāropakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto dhammadassissa bhagavato kāle kulagehe nibbatto saddho pasanno parinibbute bhagavati tassa bhagavato dhātugabbhamāḷake thambhaṃ nikhanitvā dhajaṃ āropesi. Bahūni jātisumanapupphāni ganthitvā nisseṇiyā ārohitvā pūjesi. [5] So yāvatāyukaṃ ṭhatvā kālaṃ katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto daharakālato pabhuti pūjanīyo sāsane baddhasaddho pabbajitvā saha paṭisambhidāhi arahattaṃ patto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbute lokanāthamhīti sakalalokassa nāthe padhānabhūte paṭisaraṇe ca satthari khandhaparinibbānena nibbute nibbutadīpasikhā viya adassanaṃ gateti attho. Dhammadassīnarāsabheti catusaccadhammaṃ passatīti dhammadassī, atha vā satipaṭṭhānādike sattatiṃsabodhipakkhiyadhamme dassanasīlo passanasīloti dhammadassī, narānaṃ āsabho pavaro uttamoti narāsabho, dhammadassī ca so narāsabho ceti dhammadassīnarāsabho, tasmiṃ dhammadassīnarāsabhe. Āropesiṃ dhajaṃ thambhanti 1- cetiyamāḷake thambhaṃ nikhanitvā tattha dhajaṃ āropesiṃ bandhitvā ṭhapesinti attho. [6] Nisseṇiṃ māpayitvānāti nissāya taṃ iṇanti gacchanti ārohanti uparīti nisseṇi, taṃ nisseṇiṃ māpayitvā kāretvā bandhitvā thūpaseṭṭhaṃ samāruhinti sambandho. Jātipupphaṃ gahetvānāti jāyamānameva janānaṃ sundaraṃ manaṃ karotīti @Footnote: 1 pāḷiyaṃ āropesiṃ dhajatthambhanti dissati.

--------------------------------------------------------------------------------------------- page187.

Jātisumanaṃ, jātisumanameva pupphaṃ "jātisumanapupphan"ti vattabbe gāthābandhasukhatthaṃ sumanasaddassa lopaṃ katvā "jātipupphan"ti vuttaṃ, taṃ jātisumanapupphaṃ gahetvā ganthitvā thūpamhi āropayiṃ, āropetvā pūjesinti attho. Sesaṃ suviññeyyamevāti. Thambhāropakattherāpadānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 50 page 186-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4025&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4025&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4996              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4996              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]