ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       7.  Mātaṅgacariyāvaṇṇanā
        [60] Punāparaṃ yadā homi       jaṭilo uggatāpano
             mātaṅgo nāma nāmena    sīlavā susamāhitoti.

--------------------------------------------------------------------------------------------- page178.

#[60] Sattame jaṭiloti jaṭāvanto, jaṭābandhakesoti attho. Uggatāpanoti mamacchaṭṭhānaṃ indriyānaṃ tāpanato niggaṇhanato tapasaṅkhātaṃ uggatāpanaṃ etassāti uggatāpano, ghoratapo paramadhitindriyoti 1- attho. Atha vā nānappakāre diṭṭhadhammikādibhede anatthe uggiraṇato bahi chaḍḍāpanato ghorabhīmabhayānakaṭṭhena vā "uggā"ti laddhanāme kilese vīriyātapena santāpanato ugge tāpetīti uggatāpano. Mātaṅgo nāma nāmenāti nāmena mātaṅgo nāma. Mātaṅgakule nibbattiyā jātiyā āgataṃ hissa etaṃ nāmaṃ. Sīlavāti sīlasampanno suparisuddhasīlo. Susamāhitoti upacārappanāsamādhīhi suṭṭhu samāhito, jhānasamāpattilābhīti attho. Tadā hi bodhisatto caṇḍālayoniyaṃ nibbattitvā rūpena duddasiko bahinagare caṇḍālagāme vasati. "mātaṅgapaṇḍito"ti pakāsanāmo. Athekadivasaṃ tasmiṃ nagare nakkhatte ghosite yebhuyyena nāgarā nakkhattaṃ kīḷanti. Aññatarāpi brāhmaṇamahāsālakaññā soḷasapaṇṇarasavassuddesikā devakaññā viya rūpena dassanīyā pāsādikā "attano vibhavānurūpaṃ nakkhattaṃ kīḷissāmī"ti pahūtakhajjabhojjādīni sakaṭesu āropetvā sabbasetaṃ vaḷavārathamāruyha mahatā parivārena uyyānabhūmiṃ gacchati. Diṭṭhamaṅgalikā nāmesā, sā kira dussaṇṭhitaṃ rūpaṃ "avamaṅgalan"ti taṃ daṭṭhuṃ na icchati, tenassā "diṭṭhamaṅgalikā"tveva samaññā udapādi. Tadā bodhisatto kālasseva uṭṭhāya paṭapilotikaṃ nivāsetvā jajjaritamukhabhāgaṃ veṇudaṇḍaṃ gahetvā bhājanahattho nagaraṃ pavisati manusse disvā dūratova tesaṃ dūrīkaraṇatthaṃ tena veṇudaṇḍena saññaṃ karonto. Atha diṭṭhamaṅgalikā "ussaratha ussarathā"ti ussāraṇaṃ karontehi attano purisehi nīyamānā nagaradvāramajjhe mātaṅgaṃ disvā "ko eso"ti āha. "ayye mātaṅgacaṇḍālo"ti ca vutte "īdisaṃ disvā gatānaṃ kuto vuḍḍhī"ti yānaṃ nivattāpesi. Manussā "yaṃ mayaṃ uyyānaṃ gantvā bahuṃ khajjabhojjādiṃ labheyyāma, tassa no @Footnote: 1 Sī. samitindariyoti

--------------------------------------------------------------------------------------------- page179.

Mātaṅgena antarāyo kato"ti kupitā "gaṇhatha caṇḍālan"ti leḍḍūhi paharitvā visaññībhūtaṃ pātetvā agamaṃsu. So na cireneva satiṃ paṭilabhitvā vuṭṭhāya manusse pucchi "kiṃ ayyā dvāraṃ nāma sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃ eva katan"ti. Sabbesaṃ sādhāraṇanti. "evaṃ sabbasādhāraṇadvāre ekamantaṃ apakkamantaṃ maṃ diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ pāpesun"ti rathikāya manussānaṃ ārocetvā "handāhaṃ imissā mānaṃ bhindissāmī"ti tassā nivesanadvāraṃ gantvā "ahaṃ diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī"ti nipajji. Diṭṭhamaṅgilakāya pitā "gharadvāre mātaṅgo nipanno"ti sutvā "tassa kākaṇikaṃ detha, telena sarīraṃ makkhetvā gacchatū"ti āha. So "diṭṭhamaṅgalikaṃ aladdhā na uṭṭhahissāmi"cceva āha. Tato brāhmaṇena "dve kākaṇike detha māsakaṃ pādaṃ kahāpaṇaṃ dve tīṇi yāva kahāpaṇasataṃ kahāpaṇasahassaṃ dethā"ti vuttepi na sampaṭicchati eva. Evaṃ tesaṃ mantentānaṃ eva sūriyo atthaṅgato. Atha diṭṭhamaṅgalikāya mātā pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā tassa santikaṃ gantvā "tāta mātaṅga diṭṭhamaṅgalikāya aparādhaṃ khama, dve sahassāni gaṇhāhi yāva satasahassaṃ gaṇhāhī"ti vuttepi na sampaṭicchi, nipajji eva. Tassevaṃ cha divase nipajjitvā sattame divase sampatte samantā sāmantagharā paṭivisakagharā ca manussā uṭṭhahitvā "tumhe mātaṅgaṃ vā uṭṭhāpetha, dārikaṃ vā detha, mā amhe nāsayitthā"ti āhaṃsu. Tadā kira ayaṃ tasmiṃ dese desadhammo "yassa gharadvāre evaṃ nipajjitvā caṇḍālo marati, tena gharena saddhiṃ sattasattagharavāsino caṇḍālā hontī"ti. Tato diṭṭhamaṅgalikāya mātāpitaro diṭṭhamaṅgalikaṃ paṭapilotikaṃ nivāsāpetvā caṇḍālānucchavikaṃ parikkhāraṃ datvā paridevamānaṃ eva tassa santikaṃ netvā "handa dāni dārikaṃ uṭṭhāya gaṇhāhī"ti adaṃsu. Sā passe ṭhatvā "uṭṭhāhī"ti āha. So "ahaṃ ativiya kilanto, hatthe gahetvā maṃ uṭṭhāpehī"ti āha. Sā tathā akāsi. Mātaṅgo "mayaṃ

--------------------------------------------------------------------------------------------- page180.

Antonagare vasituṃ na labhāma, ehi, bahinagare caṇḍālagāmaṃ gamissāmā"ti taṃ apassāya attano gehaṃ agamāsi. "tassā piṭṭhiṃ abhiruhitvā"ti jātakabhāṇakā vadanti. Evaṃ pana gehaṃ gantvā jātisambhedavītikkamaṃ akatvāva katipāhaṃ gehe vasitvā balaṃ gahetvā cintesi "ahaṃ imaṃ brāhmaṇamahāsālakaññaṃ mayhaṃ caṇḍālagehe vāsāpesiṃ, handa dāni taṃ lābhaggayasaggappattaṃ karissāmī"ti. So araññaṃ pavisitvā pabbajitvā sattāhabbhantareyeva aṭṭhasamāpattiyo pañcābhiññāyo nibbattetvā iddhiyā caṇḍālagāmadvāre otaritvā gehadvāre ṭhito diṭṭhamaṅgalikaṃ pakkosāpetvā "sāmi kissa maṃ anāthaṃ katvā pabbajitosī"ti paridevamānaṃ "tvaṃ bhadde mā cintayi, tava porāṇakayasato idāni mahantataraṃ yasaṃ karissāmi, tvaṃ pana `mahābrahmā me sāmiko, na mātaṅgo, so brahmalokaṃ gato, ito sattame divase puṇṇamāya candamaṇḍalaṃ bhinditvā āgamissatī'ti parisāsu vadeyyāsī"ti vatvā himavantameva gato. Diṭṭhamaṅgalikāpi bārāṇasiyaṃ mahājanamajjhe tesu tesu ṭhānesu tathā kathesi. Atha puṇṇamadivase bodhisatto candamaṇḍalassa gaganamajjhe ṭhitakāle brahmattabhāvaṃ māpetvā candamaṇḍalaṃ bhinditvā dvādasayojanikaṃ bārāṇasiṃ sakalaṃ kāsiraṭṭhañca ekobhāsaṃ katvā ākāsato otaritvā bārāṇasiyā upari tikkhattuṃ paribbhamitvā mahājanena gandhamālādīhi pūjiyamāno caṇḍālagāmābhimukho ahosi. Brahmabhattā sannipatitvā taṃ caṇḍālagāmakaṃ gantvā diṭṭhamaṅgalikāya gehaṃ suddhavatthagandhamālādīhi devavimānaṃ viya alaṅkariṃsu. Diṭṭhamaṅgalikā ca tadā utunī hoti. Mahāsatto tattha gantvā diṭṭhamaṅgalikaṃ aṅguṭṭhena nābhiyaṃ parāmasitvā "bhadde gabbho te patiṭṭhito, tvaṃ puttaṃ vijāyissasi, tvampi puttopi te lābhaggayasaggappattā bhavissatha, tava sīsadhovanaudakaṃ 1- sakalajambudīpe rājūnaṃ abhisekodakaṃ bhavissati, nhānodakaṃ pana te amatodakaṃ bhavissati, ye naṃ sīse abhisiñcissanti, 2- te sabbarogehi muccissanti, kāḷakaṇṇiyā ca parimuccissanti, @Footnote: 1 pādadhovanaudakaṃ (jātaka-ṭṭha. 4/178 cha.Ma.) 2 cha.Ma. āsiñcissanti

--------------------------------------------------------------------------------------------- page181.

Tava pādapiṭṭhe sīsaṃ ṭhapetvā vandantā sahassaṃ dassanti, kathāsavanaṭṭhāne ṭhatvā vandantā sataṃ dassanti, cakkhupathe ṭhatvā vandantā ekekaṃ kahāpaṇaṃ datvā vandissanti, appamattā hohī"ti taṃ ovaditvā gehā nikkhamma mahājanassa passantasseva candamaṇḍalaṃ pāvisi. Brahmabhattā sannipatitvā diṭṭhamaṅgalikaṃ mahantena sakkārena nagaraṃ pavesetvā mahantena sirisobhaggena tattha vasāpesuṃ. Devavimānasadisañcassā nivesanaṃ kāresuṃ. Tattha netvā uḷāraṃ lābhasakkāraṃ upanāmesuṃ. Puttalābhādi sabbo bodhisattena vuttasadisova ahosi. Soḷasasahassā brāhmaṇā diṭṭhamaṅgalikāya puttena saha nibaddhaṃ bhuñjanti, sahassamattā naṃ parivārenti, anekasahassānaṃ dānaṃ dīyati. Atha mahāsatto "ayaṃ aṭṭhāne abhippasanno, handassa dakkhiṇeyye jānāpessāmī"ti bhikkhāya caranto tassā gehaṃ gantvā tena saddhiṃ sallapitvā agamāsi. Atha kumāro gāthamāha:- "kuto nu āgacchasi dummavāsī otallako paṃsupisācakova saṅkāracoḷaṃ paṭimuñca kaṇṭhe ko re tuvaṃ hosi adakkhiṇeyyo"ti. Tena vuttaṃ anācāraṃ asahamānā devatā tassa tesañca soḷasasahassānaṃ brāhmaṇānaṃ mukhaṃ viparivattesuṃ. Taṃ disvā diṭṭhamaṅgalikā mahāsattaṃ upasaṅkamitvā tamatthaṃ ārocesi. Bodhisatto "tassa anācāraṃ asahantehi yakkhehi so vippakāro kato, api ca kho pana imaṃ ucchiṭṭhapiṇḍakaṃ tesaṃ mukhe āsiñcitvā taṃ vippakāraṃ vūpasamehī"ti āha. Sāpi tathā tvā taṃ vūpasamesi. Atha diṭṭhamaṅgalikā puttaṃ āha "tāta imasmiṃ loke dakkhiṇeyyā nāma mātaṅgapaṇḍitasadisā bhavanti, na ime brāhmaṇā viya jātimattena, @Footnote: 1 khu.jā. 27/1/325

--------------------------------------------------------------------------------------------- page182.

Mantasajjhāyanamattena vā mānatthaddhā"ti vatvā ye tadā sīlādiguṇavisesayuttā jhānasamāpattilābhino ceva paccekabuddhā ca, tatthevassa pasādaṃ uppādesīti. Tadā vettavatīnagare jātimanto nāma eko brāhmaṇo pabbajitvāpi jātiṃ nissāya mahantaṃ mānamakāsi. Mahāsatto "tassa mānaṃ bhindissāmī"ti taṃ ṭhānaṃ gantvā tassāsanne uparisote vāsaṃ kappesi. Tena vuttaṃ:- [61] "ahañca brāhmaṇo eko gaṅgākūle vasāmubho ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo"ti. Atha mahāsatto ekadivasaṃ dantakaṭṭhaṃ khāditvā "idaṃ jātimantassa jaṭāsu laggatū"ti adhiṭṭhāya nadiyaṃ pātesi. Taṃ tassa udakaṃ ācamentassa jaṭāsu aggi, so taṃ disvā "nassa vasalā"ti vatvā "kutoyaṃ kāḷakaṇṇī āgato, upadhāressāmi nan"ti uddhaṃsotaṃ gacchanto mahāsattaṃ disvā "kiṃ jātikosī"ti pucchi. Caṇḍālosmīti. Tayā nadiyaṃ dantakaṭṭhaṃ pātitanti. Āma mayāti. "nassa vasala caṇḍāla kāḷakaṇṇi mā idha vasi, heṭṭhāsote vasā"ti vatvā heṭṭhāsote vasantenapi pātite dantakaṭṭhe paṭisotaṃ āgantvā jaṭāsu laggante "nassa vasala, sace idha vasissasi, sattame divase sattadhā te muddhā phalissatī"ti āha. Tena vuttaṃ:- [62] "vicaranto anukūlamhi uddhaṃ me assamaddasa tattha maṃ paribhāsetvā abhisapi muddhaphālanaṃ. [63] Yadihantassa pakuppeyyaṃ yadi sīlaṃ na gopaye oloketvānahaṃ tassa kareyyaṃ chārikaṃ viyā"ti. #[62] Tattha vicaranto anukūlamhīti ucchiṭṭhadantakaṭṭhe attano jaṭāsu lagge tassa āgamanagavesanavasena gaṅgāya tīre anuvicaranto. Uddhaṃ me assamaddasāti attano

--------------------------------------------------------------------------------------------- page183.

Vasanaṭṭhānato uparisote mama assamaṃ paṇṇasālaṃ addakkhi. Tattha maṃ paribhāsetvāti mama assamaṃ āgantvā jātiṃ sutvā tatovapaṭikkamitvā savanūpacāre ṭhatvā "nassa vasala caṇḍāla kāḷakaṇṇi mā idha vasī"tiādīni vatvā bhayena santajjetvā. Abhisapi muddhaphālananti "sace jīvitukāmosi, ettova sīghaṃ palāyassū"ti vatvā "sace na pakkamissasi, ito te sattame divase sattadhā muddhā phalatū"ti me abhisapaṃ adāsi. Kiṃ pana tassa abhisapena muddhā phalatīti? na phalati, kuhako pana so, evamayaṃ Maraṇabhayatajjito sudūraṃ pakkamissatīti saññāya santāsanatthaṃ tathā āha. #[63] Yadihantassa pakuppeyyanti tassa mānatthaddhassa kūṭajaṭilassa ahaṃ yadi kujjheyyaṃ. Yadi sīlaṃ na gopayeti sīlaṃ yadi na rakkheyyaṃ, idaṃ sīlaṃ nāma jīvitanirapekkhaṃ sammadeva rakkhitabbanti yadi na cinteyyanti attho. Oloketvānahaṃ tassa, kareyyaṃ chārikaṃ viyāti sacāhaṃ tadā tassa appatīto abhavissaṃ. Mama cittācāraṃ ñatvā mayi abhippasannā devatā khaṇeneva taṃ bhasmamuṭṭhiṃ viya viddhaṃseyyanti adhippāyo. Satthā pana tadā attano appatītabhāve sati devatāhi sādhetabbaṃ tassa anatthaṃ attanā kattabbaṃ viya katvā desesi "kareyyaṃ chārikaṃ viyā"ti. Vitaṇḍavādī panāha "bodhisattova taṃ jaṭilaṃ icchamāno iddhiyā chārikaṃ kareyya, evañhi sati imissā pāḷiyā attho ujukameva nīto hotī"ti. So evamassa vacanīyo "tvaṃ iddhiyā parūpaghātaṃ vadasi, iddhi nāmesā adhiṭṭhānā iddhi vikubbanā iddhi manomayā iddhi ñāṇavipphārā iddhi samādhivipphārā iddhi ariyā iddhi kammavipākajā iddhi puññavato iddhi vijjāmayā iddhi tattha tattha sammāpayogappaccayā ijjhanaṭṭhena iddhīti dasavidhā. Tattha "kataraṃ iddhiṃ vadesī"ti? bhāvanāmayanti. Kiṃ pana bhāvanāmayāya parūpaghātakammaṃ hotīti? āma ekacce ācariyā "ekavāraṃ hotī"ti vadanti, yathā hi paraṃ paharitukāmena udakabharite ghaṭe khitte paropi paharīyati, ghatopi bhijjati, evameva kāvanāmayāya iddhiyā ekavāraṃ parūpaghātakammaṃ hoti, tato paṭṭhāya pana sā nassati.

--------------------------------------------------------------------------------------------- page184.

Atha so "bhāvanāmayāya iddhiyā neva ekavāraṃ na dvevāraṃ parūpaghātakammaṃ hotī"ti vatvā pucchitabbo "kiṃ bhāvanāmayā iddhi kusalā akusalā abyākatā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā savitakkasavicārā avitakkavicāramattā avitakkaavicārā kāmāvacarā rūpāvacarā arūpāvacarā"ti? jānanto "bhāvanāmayā iddhi kusalā abyākatā vā adukkhamasukhavedaniyā avitakkaavicārā rūpāvacarā"ti 1- vakkhati. So vattabbo "pāṇātipātacetanā kusalādīsu kataraṃ koṭṭhāsaṃ bhajatī"ti? jānanto vakkhati "pāṇātipātacetanā akusalāva dukkhavedanāva savitakkasavicārāva kāmāvacarāvā"ti. Evaṃ sante "tava pañho neva kusalattikena sameti, na vedanāttikena na vitakkattikena na bhūmantarenā"ti pāḷiyā virodhaṃ dassetvā saññāpetabbo, yadi pana so "puna caparaṃ bhikkhave idhekacco samaṇo vā brāhmaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasānupekkhitā hoti `aho vata yaṃ taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhameyyā'ti. Evampi bhikkhave kulumpassa upaghāto hotī"ti saṅgītiṃ anāruḷhaṃ kulumpasuttaṃ udāhareyya, tassāpi "tvaṃ atthaṃ na jānāsi. Iddhimā cetovasippattoti hi ettha na bhāvanāmayā iddhi adhippetā, āthabbanikā iddhi adhippetā. Sā hi ettha labbhamānā labbhatīti bhāvanāmayāya iddhiyā parūpaghāto na sambhavatiyevā"ti saññāpetabbo. No ce saññattiṃ upeti, kammaṃ katvā uyyojetabbo. Tasmā yathāvuttanayenevettha gāthāya attho veditabbo. Tathā pana tena abhisapito mahāsatto "sacāhaṃ etassa kujjhissāmi, sīlaṃ me arakkhitaṃ bhavissati, upāyenevassa mānaṃ bhindissāmi, sā cassa rakkhā bhavissatī"ti sattame divase sūriyuggamanaṃ vāresi. Manussā sūriyassa anuggamanena ubbāḷhā jātimantatāpasaṃ upasaṅkamitvā "bhante tumhe sūriyassa uggantuṃ na dethā"ti pucchiṃsu. 2- So "na metaṃ kammaṃ, gaṅgātīre pana eko caṇḍālatāpaso vasati, tassetaṃ kammaṃ siyā"ti āha. Manussā @Footnote: 1 cha.Ma. rūpāvacarā cāti 2 Ma. vadiṃsu

--------------------------------------------------------------------------------------------- page185.

Mahāsattaṃ upasaṅkamitvā "bhante tumhe sūriyassa uggantuṃ na dethā"ti pucchiṃsu. Āmāvusoti. Kiṃ kāraṇāti. Tumhākaṃ kulūpakatāpaso maṃ niraparādhaṃ abhisapi, tasmiṃ āgantvā khamāpanatthaṃ mama pādesu patite sūriyaṃ vissajjessāmīti. Te gantvā taṃ ākaḍḍhantā ānetvā mahāsattassa pādamūle nipajjāpetvā khamāpetvā "sūriyaṃ vissajjetha bhante"ti āhaṃsu. Na sakkā vissajjetuṃ, sacāhaṃ vissajjessāmi, imassa sattadhā muddhā phalissatīti. Atha bhante kiṃ karomāti. Mahāsatto "mattikāpiṇḍaṃ āharathā"ti āharāpetvā "imaṃ tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā udake ṭhapetha. 1- Yadā sūriyo dissati, tadā tāpaso udake nimujjatū"ti vatvā sūriyaṃ vissajjesi. Sūriyarasmīhi phuṭṭhamatteva mattikāpiṇḍo sattadhā bhijji. Tāpaso udake nimujji. Tena vuttaṃ:- [64] "yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso tasseva matthake nipati yogena taṃ pamocayin"ti. #[64] Tattha yaṃ so tadā maṃ abhisapīti so jātimantajaṭilo yaṃ muddhaphālanaṃ sandhāya tadā maṃ abhisapi, mayhaṃ sapaṃ adāsi. Tasseva matthake nipatīti taṃ mayhaṃ upari tena icchitaṃ tasseva pana upari nipati nipatanabhāvena aṭṭhāsi. Evañhetaṃ hoti yathā taṃ appaduṭṭhassa padussato. Vuttañhetaṃ bhagavatā "yo appaduṭṭhassa narassa dussati .pe. Paṭivātaṃva khitto"ti. 2- Yogena taṃ pamocayinti taṃ tassa bhāsitaṃ matthakaphālanaṃ upāyena tato pamocesiṃ, taṃ vā jaṭilaṃ tato pamocesiṃ, yena upāyena taṃ na hoti, tathā akāsinti attho. Yaṃ hi tena pāramitāparibhāvanasamiddhāhi nānāsamāpattivihāraparipūritāhi sīladiṭṭhisampadāhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte ariyūpavādakammaṃ abhisapasaṅkhātaṃ pharusavacanaṃ payuttaṃ, taṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpesi, sattame divase @Footnote: 1 Ma. vāsetha 2 khu.dha. 25/125/39

--------------------------------------------------------------------------------------------- page186.

Vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampattipaṭibāhitattā avipākadhammataṃ āpajji ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā. Tattha yaṃ sattame divase bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayamettha yogoti adhippeto upāyo, tena hi ubbāḷhā manussā bodhisattassa santike tāpasaṃ ānetvā khamāpesuṃ, sopi ca mahāsattassa guṇe jānitvā tasmiṃ cittaṃ pasādesīti veditabbaṃ. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ, tassa ca sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ, aññathā hi ime pabbajitāpi samānā cittassa vase vattanti, na pana cittaṃ attano vase vattāpentīti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ. Tadassa nesaṃ dīgharattaṃ ahitāya dukkhāyāti. [65] Idāni yadatthaṃ tadā tasmiṃ tāpase cittaṃ adūsetvā suparisuddhaṃ sīlameva rakkhitaṃ, taṃ dassetuṃ "anurakkhiṃ mama sīlan"ti osānagāthamāha. Taṃ heṭṭhā vuttatthameva. Tadā maṇḍabyo udeno ahosi, 1- mātaṅgo lokanātho. Idhāpi sesapāramiyo niddhāretabbā. Tathā nihīnajātikassa sato yathādhippāyaṃ diṭṭhamaṅgalikāya mānaniggaho, pabbajitvā "diṭṭhamaṅgalikāya avassayo bhavissāmī"ti uppannacitto araññaṃ gantvā pabbajitvā sattadivasabbhantareyeva yathādhippāyaṃ jhānābhiññānibbattanaṃ, tato āgantvā diṭṭhamaṅgalikāya lābhaggayasaggappattiyā upāyasampādanaṃ, maṇḍabyakumārassa mānaniggaho, jātimantatāpasassa mānaniggaho, tassa ca ajānantasseva bhāvino jīvitantarāyassa apanayanaṃ, mahāparādhassāpi tassa akujjhitvā attano sīlānurakkhanaṃ, acchariyabbhutapāṭihāriyakaraṇanti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbā. Mātaṅgacariyāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 52 page 177-186. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3921&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3921&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9076              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11835              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]